SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि० 373 - अमिधानराजेन्द्रः - भाग 6 मूलगुणपडि० एतेसु चेव कागादिसु पच्छित्तं भण्णति वा ममतं करेति। एवं कुले-कुलं-कुटुंबं गामणगरा-पसिद्धा, देसो पुण काकणिवारणि लहुओ, जावममत्तं तु लहुअ सेसेसु / जहा-कच्छदेसो, सिंधुदेसो, सुरट्ठाऽऽदि, रायण भोती रज्जं भण्णति, मज्झसवासादि तिव, तेण लहू रागिणो गुरुगा // 38 // सो पुण भोती एगविसओ वा होज। एतेसुगामादिसुपच्छित्तं जहासंखेण काग णिवारेति-मासलहु, सेसेसु त्ति-साणगोण-चउलहुगा, सेज्जातर 'चत्तारि छच' पच्छद्धं कंठ। खेत्तपरिणहो गतो। ममत्तेण कप्पट्ठगं रक्खति-चउलहुगंचेव, मज्झसवासा--एगग्रामनिवा इदाणिं काले भण्णतिसिनः, स्वजना वा तेण सण्णातगादिसु ममत्तेण रक्खति तहावि- कालातीते काले, कालविवचासकालतोऽकाले / चउलहुगं, अह कप्पट्टगं रागेण रक्खति तो-चउगुरुगं। लहुओ लहुया गुरुगा, सुद्धपदे सेवते जंच // 387 / / 'सेहातिपडिकुट्टे त्ति' अस्य व्याख्या कालातीए त्ति-कालतो-अतीतं कालातीतं, उडुबद्धे-मासाति-रित्तं भेताऽडतालसेहे, दुरूवहीणा तु ते भवे पिंडे / वसंतस्स, वासासु य अतिरित्तं वसंतस्स / काले त्ति-काले परिग्रहो घडितेतर मोरालं, वत्थादि गतं ण उगेण्हंति // 385 / / भवति, णितियवासदोसा य भवंति / कालविवचासो त्ति-कालस्स अडयालीसं भेदा, सेहाण अपव्वावणिज्जा य / ते य इमे-अट्ठारस विवचासो कालविवचासो तं करेति, कहं भण्णति-'कालओ अकाले पुरिसेसुं, वीसुं इत्थीसु, दस-णपुंसगेसु, पद्यावणा अणरिहा भणिया। त्ति,' उडुबद्धे कालेण विहरति। अकाले त्ति वासाकाले विहरति, अहवामाणे ण एतेसिं तु सरूवं पच्छित्तं च जहा अणलसुत्ते तहा दट्ठव्व-मिति। दिवाण विहरति, राओ विहरति, एस विपर्यासः / इदं प्रायश्चित्तम्-उडुबद्धे इह पुण सामण्णओ-चउगुरुगं पच्छित्तं, अणाभव्वं सच्चित्तं गेण्हतस्स अतिरित्ते-मासलहुगो, वासातिरित्ते-चउलहुगा, कालविवद्यासे-- चउगुरुगा चेव, 'अणेसणे' इति अस्य व्याख्या-'दुरूबहीणा उ ते भवे चउगुरुगा, एते पच्छित्ता सुद्धपदे भवंति। सुद्धपदं णाम-जइ वि अवराह पिंडे' पडिकुट्ठपिंडा येऽधिकृता ते दुरूवहीणा भेदा पिंडे भवन्तीत्यर्थः / ण पत्तो तहावि पच्छित्तं भवतीत्यर्थः। 'सेवते जंच त्ति' जं संजमपवअडयालीसभेदमज्झतो दो रूवा सोहिता, जाता छायालीसं / कह पुण यणआय-विराहणं सेवति तण्णिप्फण्णं च पायचिछत्तं दट्ठव्यमिति / छायालीसं भण्णति कालपरिग्रहो गतो। "सोलसमुग्गमदोसा, सोसमुप्पायणाय दोसा उ। इदाणिं भावपरिगहो भण्णतिदस एसणाएँ दोसा, संजोयणमादि पंचेव॥१॥" भावम्मि रागदोसा, ओवधिमादी ममत्तणिक्खित्ते। संजोयणे-अइप्पमाणं, इंगालघूमणिक्कारणा एते सव्वे समुदिता पासत्थममत्तपरिग्गहे, लहुगा गुरुगा य जे जत्थ // 388 // सत्तचत्तालीसं संभवंति। एत्थ मीसज्जायं अज्झो यरसरिस काऊण ण भावम्मि-भावपरिग्गहो रागेण दोसेण य भवति / उवहीउवहिओ, फेडिजति अतो छायालीस। अण्णे पुण आयरिया--सव्वाणु प्पाती संका आदिसद्दातो-उवग्गहितोघेप्पति। तमिदुविहे विममत्तं करेति, णिक्खित्तं इति काउं संकं अवणयंति। अण्णे पुण-संजोयणा-दिनिकारणवजिया णाम गरलिगावद्धं स्थापयति चोरभएण वा णिक्खि-वति, गोपयतीछायालीसं करेंति, एतेसिं सरूवं जहा पिंड-णिज्जुत्तीए पच्छित्तं, जहा त्यर्थः / पासत्थादिसुवा ममत्तं करेति, ममीकारमात्रं रागेण वा परिगण्हति कप्पपीढे, तहा इहं पि दट्ठव्वमिति / अचित्ते जहन्नमज्झिमुक्कोसेसु आत्मपरिग्रहे स्थापयतीत्यर्थःचसद्दातो-अहाछंदेसु, इत्थीसुय, ममत्तं तन्निप्फण्णं दट्टव्वमिति। 'ओरालिए हिरण्णे' अस्य व्याख्या-'घडितेत परिग्गरं वा करेति। 'लहुगा गुरुगाय जे जत्थ त्ति'-रागादयो संबज्झंति रमोरालियं'धडियं आभरणादी ओरालं भण्णति, इतरं पुण अघडियं तं ते तत्र दातव्याः। पासत्थादिसु ममत्ते--चउलहुगा, अह रागं करेति तोहिरणं भवति। एत्थ जहा-कमणिद्देसे हिरण्णसद्दो लुत्तो दट्ठव्यो। अहवा-- चउगुरुगा, दोसेण पास-त्थादीसु-चउलहुगा चेव, उवहिणिक्खित्तेसुचघडियं, इतरंअघ-डियं-सव्वसामण्णेण ओरालियं, भण्णति / वत्थं उलहुगा सच्छंदित्थीसु-चउगुरुगा। वासकप्पादि, आदिसद्दातो-पात्रादिधम्मोवकरणं सव्वं घेप्पति / पासत्यादिअहाछंदित्थीसु अइमा ममत्तव्याख्यागतशब्दो-धर्मो-पकरणभेदावधारणे द्रष्टव्यः। अहवा-गगारो आदिसद्दे मम सीस कुलि व्व गणि व, उवमम माति भाइणजोती। पविट्ठो, वत्थादिगं तं गोरेण वत्थादियाण णिद्देसो, णकारो-प्रतिषेधे, एमेव ममत्त करेंते, पच्छित्ते मग्गणा होति॥३८॥ तुशब्दो-परिग्रहावधारणे, गेण्हतीति वुत्तं भवति। वत्थादिगंधर्मोपकरणं तेसु पासत्थादिसु एवं ममत्तं करेति, सेसं कंठं। ण परिग्रहं मन्यन्तेत्यर्थः / तान्येव महद्धनानि मुच्छाए परिभुजंतस्स इमा भाष्यकर्तुः प्रायश्चित्तगाहापरिग्रहो भवति-चउगुरुगं च से पच्छित्तं भवति। दव्वपरिगहो गतो। उवधिममत्ते लहुगा, तेणभया णिक्खिवंति ते चेव। इदाणिं खेत्तपरिगहो भण्णति ओसण्णगिही लहुगा, सच्छंदित्थीसु चउगुरुगा॥३६०|| ओगासे संथारो, उवस्सयकुलगामणगरदेसे य। ते चेव त्ति-चउलहुगा, ओसण्णगणेण य ममत्ते चउलहुगा चेव / सेसं चत्तारि छच लहुगुरु, छेदो मूलं तह दुगं च // 386|| गतार्थं / रातो भावपरिग्गहो। गता परिग्गहस्स दप्पिया पडिसेवणा। ओगासो-पडिस्सगस्सेगदेसो, तम्मि पवातादिके, रमणीये ममत्तं इदाणिं कप्पिया भण्णतिकरेति, संथारगो-संथारगभूमी तीए ममत्तं करेइ, उवस्सओ-वसही,तीए अणॉभोगे गेलण्ण, अद्धाणे दुल्लमत्तजाते य।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy