________________ मूलगुणपडि० 372 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० वा ताणि य समरिऊण मेहुणभावो भवति। एवं उप्पण्णे किं कायव्वं?भण्णति-तिगिच्छा कायध्या। सा तिगिच्छा णिव्वी, याति,तं अइक्वंतस्स सद्दमाईहिं जस्थित्थिसई सुणेति, रहस्स–सदं वा,आदिग्गहणाओभण्णति-आलिङ्गनोवगृहनचुंबनादयः, तत्रासौ स्थविरसहितोस्थाप्यते, यद्येवं स्यादुपशमः 'असंजण त्ति' असंगो-अगेहीत्यर्थः / ण ताए अचिय जयणाए गेही कायव्वा इति। एवं तिसु वि दिव्वाइसु जयणा दहव्वा / गता मेहुणस्स कप्पिया पडिसेवणा। गयं मेहुणं। इदाणिं परिगहो भण्णति-तस्स दुविहापडिसेवणा-दप्पिया, कप्पिया या तत्थ दप्पियं ताव भणामिदुविधो परिग्गहो पुण, लोइय लोउत्तरो समासेणं / दवे खेत्ते काले, भावम्मि य होति कोधादी // 377 / / पुणसद्दो-अवधारणेवा, एकेको पुण दव्वादिदट्ठव्वो। सेसं कंठं। दव्वखेत्तकालाणं इमा वक्खासच्चित्तादी दवे,खेत्तम्मि गिहादिजचिरं कालं। भावे तु कोधमादी, कोहे सव्वस्स हरणादी // 378 // सचित्तं दव्वं-दुपयं, चउप्पयं, अपयं वा। आदिग्गहणातो अचित्त-मीसे, अचित्तं-हिरण्यादि, मीसं-सण्णिजोगसहियं आसादिए ताणि जो परिगेण्हति मुच्छितो सो दव्वपरिग्गहो भवति। गिहाणि खाओसितोभयकेउगादियाणि, खेत्ताणि परिगण्हंतस्स खेत्त-परिग्गहो भवति, जम्मि वा खेत्ते वण्णिाति स खेत्तपरिग्गहो भवति। एते चेव दव्वखेत्तपरिगहा जचिरं कालं परिगेण्हंति जम्मि वा वणिज्जंति काले परिग्गहो स कालपरिगहो भवति। 'भावम्मि य होति कोहादि त्ति' अस्य व्याख्याभावे उपच्छद्धं-भावे तुभाव-परिग्गहे तुसद्दो परिग्रहवाचकः, कोहाती, अदिसद्दातो माणमायालोभाघेप्पंति। तत्थ कोहपरिग्गहस्सव्याख्या'कोहे सव्वस्स हरणादी' कोहेण य रायादी रुट्ठो सव्वस्सं हरिउं अप्पणो पडिग्गहे करेति, एस कोहेण भावपरिग्गहो। आदिसहातो दंडेति अवकारिणो वा अवहरंति, कोहेण। इदाणिं माणेदोगचवइतों माणे, धणिमं पूइज्जति त्ति अजिणति। मायाणिधाणमाती, सुवण्ण दुव्वण्णकरणं वा / / 376 / / दोगचं-दारिद्धं, विसयातो गतो-वइतो भण्णति। माणे ति–एवं माणेण उवजिणइ भणियं, तत्थ दोगयेण वइतो माणेण व णिग्गतो सदेसाते जइ वि ण णंदति पुरिसो मुक्को परिभूय यासाओ। अहवा-धणिमंतो लोगे पूइज्जति त्ति अहं पि पूइन्जिसामीति दरिदं न कश्चित्पूजयति इत्येवं माणओ परिणहं उवक्षिणति। 'मायाणिहा-णमादी' मायाए णिहाणयं णिहणति, आदिग्गहणाओ छोन व्य-वहरति / अहवा-कण्णे, हत्थे वा, किंचि माहरणं मा मे कोति हरिस्सइ ति सुवण्णं दुव्वण्णं करेति / एवं मायाए भावपरिंगहो भवति / सव्वाणुपादिता लोभस्स, अलोभणाभिहतो जो विएस कोहादिपरिगहो भपितो एसो विलोभमंतरेण ण भवतीति उक्त एव लोभः। जम्हा अतीव मुच्छितो उवजिणति सो वा लोभे भावपरिगहो दट्ठव्वो त्ति,भणितो लोइयपरिग्गहो। इदाणिं लोउत्तारिओ भण्णति-सो समासओ दुविहो दारगाहाओसुहुमो य बादरो वा, दुविहो लोउत्तरो समासेणं / कागादि साण गोणे, कप्पट्ठगरक्खणममत्ते // 380|| सेहादीए कुद्धे, सचित्ते अणेसणादि अश्चित्ते। ओरालिए हिरण्णे, छक्कायपरिग्गहे जं च // 381 / / ईसिं ममत्तभावो सुहुमो परिगहो भण्णति, तिव्यो य ममत्तभावो बायरो परिगहो भण्णति, एसो दुविहो विपुणो चउहा वित्थारिज्जति, दव्वखेत्तकालभावे / तत्थ दव्वे-कागादि पच्छद्धं, अप्पणो पाणगादिसु काकं अवरज्झंतं णिवारेति, आदिग्गहणातो-साणसिगालादि साणं वा डसमाणं, गोणं वा वसहिमादिसु, अवरज्झंतं, सेजायरादियाण वा कप्पट्ठगं अण्णावदेसेण रक्खइ। सयणादुि वा ममत्तं करेइ, सेहो वा पडिकुद्धो पव्वातस्स परिग्गहो भवति, अणाभयं वा पव्वावणिज्ज सचित्तं पव्वावेंतस्स परिग्गहो भवति / आदिसद्दो भेदवाचकः, अणेसणीयं वा अचित्तं भत्तादि गेण्हतस्ससपरिग्गहो भवति। आदिसद्दातो वा वत्थपादसेज्जा घेप्पंति, अचित्तग्गहणातो वा अतिरित्तोवहिगहणं करेति, स चानुपकारित्वात् परिग्गहो भवतीत्यर्थः, घडियरूवं द्रविणं ओरालियं भण्णति, अघडियरूवं पुण हिरणं भण्णति, एताणि गेण्हतस्स परिगहो भवति, छकायसचित्ते जीवनिकाए गेण्हंतस्स परिगहो भवति / जं च त्ति-जं च एतेसु कागादिसु पायच्छित्तं तं च दट्ठव्यमिति। एतेसिं कागाइयाण इमा चिरंतणा पायच्छित्तगाहापंचादी लहुगुरुगा, एसणमादीसु जेसु ठाणेसु / गुरुगा हिरण्णमादी, छक्कायविराधणे जं च // 352 / / पंचग त्ति-पणगं तं आइ काउं एसणादिसु जत्थ जत्थ जं संभवति पायच्छित्तं तं दायव्वमिति। लहुगा गुरुगा यत्ति-पणगा एवं संबज्झंति, अहवा-पणगं आदिकाउं जाव चउलहुया, चउगुरुगा, जं जेसु ठाणेसु पायच्छित्तं संभवति तं दायव्वमिति / आदिसद्दातो ओप्पादणउग्गमा घेप्पति, हिरण्णं गेहंतस्स चउगुरुगा। आदिसद्दातो-ओरालिए विचउगुरुगा। छक्कायविराहणे जंपायच्छित्तं दायध्वंतं चिम-'छक्कायचउसु लहुगा, कारणगाहा। इणमेवार्थ भाष्यकारो व्याख्यानयतिगिहिणोऽवरज्झमाणे, सुणमज्जारादि अप्पणो वावि। बारेऊणन कप्पति, जिणाण थेराण उ गिहीणं // 383 // गिहिणो-गिहत्थस्स, अवरज्झति-अवराह करेंति, साणो मजारो वा, आदिसद्दातो-गोणकागादओ वि घेप्पंति / अप्पणो वा एते भत्तादिसु अवरझंतिते अवरज्झमाणे विवारेऊणण कप्पंति, जिणाण-जिणकप्पियाण, थेरा-गच्छवासिणो, तेसिं निहत्था मणत्था मणअवरज्झमाणा वारेऊण ण कप्पति। अप्पणो य वारेऊण ण कप्पंतीत्यर्थः।