________________ मूलगुणपडि० 371 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० अणहविया तरुणुरोधो, एगेसिं पडिमदायणता // 368 / / एगो राया अपुत्तो, सचिवो-भती, तेण समाणं। सामत्थण-संप्रसारणं, अपुत्तस्स मे रज्जंदाइएहिं परिभेज किं कायव्वं? सचिवाह-जहा परखेत्ते अण्णेण बीयं बावियं खेत्तिणो आहव्वं भवति, एवं तुह अतेउरखेत्ते अण्णेण विवी यं णिसट्ठ तुह चेव पुत्तो भवति, पडिसुत रण्णा। को पविसिजतु। सचिवाह-पासडियो णिरुद्धंदिया भवंति / ते पविसिञ्जतु, एत्थ राया अणुमए कोइ मुणी धम्मलक्खेण पवेसेज / मुणी-साहू भगवं ! अंतेउरे धम्मकहक्खाणं कायव्वं लक्खं छद्म, तेण धम्मकहाख्यानच्छद्येन प्रवेशयन्ति। ते यजे तरुणा अणट्ठबीया ते पवेसिता अविणट्ठवीया इति वुत्तं भव-ति। अहवा-अणघा-णिरोगा-अणुवहयपचेदियसरीरा, बीया इति सबीया, ते तरुणित्थियाहिं समाणं, ओरोहो अतेपुर, तत्थ बला भोगे भुजाविज्जति। एत्थ कोइ साहूणेच्छइ भोत्तुं / उक्तं च"वर प्रवेष्टुं ज्वलितं हुताशनं, नचापि भग्नं चिरसंचितं व्रतम्। वर हि मृत्युः सविशुद्ध कर्मणो, न चापि शीलस्खलितस्य जीवितम् // 1 // " तस्स य एवं अणिच्छमाणस्स रायपुरिसेहिं सीसं कट्टियं / 'एगेसिं पडिमदायणत त्ति' अण्णे पुण आयरिया भणति-जहा ण सुठ्ठ पगासे लेप्पयपडिम काउंलक्खारसभरियाए सीसं छिण्णं, ततो पच्छा साहूणं भणति-जहा एयस्स अणिच्छमाणस्स सीसं छिण्ण, एवं जति णेच्छसि तुमं पि छिंदामो, एव साभाविते कतके वा सिरच्छेदणे कए अभोगत्वेन व्यवसितानामिदमुच्यतेसुदल्लुसिते भीते, पथक्खाणे पडिच्छ(गच्छ) थेरविहू।। मूलं छेदो छग्गुरु, चउगुरुलहु मासगुरुलहुओ // 36 // जस्स तावासर छिपण सो सद्धो / उल्लसिओ-एतेण वि ताव मिसेण इत्थी पावामो हरिसितो। अवरोजतिण सेवामितो मे सिरं छिज्जति अतो भीतो सेवति / अवरो किमेव अणालोइयपडिक्कतो मरामि सेवामि ताव पच्छा आलोइयपडिक्कंतो कतपञ्चक्खाणो मरिहामि त्ति आलबण काउं सेवति, अवरो इमं आलंबणं काउं सेवति, जीवतो पडिच्छयाण वायण दाहामि त्ति सेवति / अवरो गच्छं रक्खिस्सामीति सेवति / अवरो चिंतयति-मया विणा थेराण ण कोवि कितिकम्मं काहिति अहं जीवतो थेराणं वेयावच काहिंति सेवति। अवरो विहू-आयरिया, तेसिं वेयावचं जीवतो करिस्सामित्ति सेवति। एतेसिं उल्लसियादीण पच्छद्रेणं जहासंखं पच्छिता-उल्लसिए मूलं, भीये-छेदो, पञ्चक्खाणे-छ्यगुरुअं, पडिच्छेचउगुरुगा, गच्छे-चउलहुगा, थेरे-मासगुरू,विहुए-मासलहुगो त्ति। उल्लसितभीतपचक्खाणस्स य इमा वक्खाणगाहानिरुवहतजोणित्थीणं, विउव्वणं हरिसमुल्लसण मूलं / भयरोमंचे छेदो, परिण काहंति छग्गुरुगा // 370 / / पंचपंचासहण्णं वरिसाणं उवरि उवहयजोणी इत्थिया भवति, आरतो अणुवहयजोणी गर्भ गृहातीत्यर्थः / विउव्विया मंडियसा-हिया ता दटुं हरिसुल्लसितरोमस्स-मूलं भवति, भये पुण रोमंचे छेदो, परिणा •पच्चक्खाण। सेसं कंठं। __ पडिच्छमादी एगगाहाए वक्खाणेति-- मा सीदिज परेच्छा, गच्छा फुटेज थेरसंपेच्छं। गुरुणं वेयावचं, काहंति य सेवओ लहुओ // 371 / / भयमाणे उ अकिच्चे जहा वुड्डीए पच्छित्तं तहा भण्णति-- लहुओ य होति मासो, दुब्मिखविसज्जणा य साहूणं / णेहाणुरायरत्तो, खुड्डो वि य णेच्छते गंतुं // 372 / / असिवाइकारणेसु उप्पण्णेसु वा उप्पजिस्सति वा णाउं जइ य सयं गंतुमसमत्थो आयरिओ जंघाबलपरिक्खीणो साहू ण विसजेइ,तो आयरियस्स असमायारिणिप्फण्णं मासलहुं पच्छित्तं, अविसज्जेतस्सय आणादी दोसा, तत्थ य असंथरंता एसणं पेल्लेज्जा, मरणं वा हवेज भत्ताभावओ, जम्हा एते दोसातम्हा गुरुणा विस-जिअव्यो। गुरुणा सव्वो गच्छो विसजितो तत्थेगो खुड्डगो गुरूणंणेहानुरागरत्तोणेच्छतिगंतुंअसती गच्छ विसज्जण, देसखंधाउ खुडओ सरणं। णीसा मिक्खविमाउ, पविसितपतिदाण सेवाय॥३७३|| असती भत्तपाणादी सव्वो गच्छो गओ, खुड्डोऽवि अणिच्छो पेसिओ। ज़या गच्छो देसखंधे गतो,देसंतेत्यर्थः, तदा सोखुड्डो णासिओ णियत्तो, गुरुणा भणियं-दुटु ते कयं, जं निउत्तो, जा तस्स आय-रियस्स णीसाहरेसु भिक्खा लब्भति तीए विभागं अहियतरं खुड्डु-गस्स देति, सो य खुड्डो चिंतयति-एसो वि आयरिओ किलेसितो। ततो गुरुमापुच्छिउं वीसुपहिंडओ गतो, सो एक्कीए पविसितपति-इत्थियाए भण्णति-अहंते भत्तंदलयामि जति मे पडिसेवसि। तेण पडिसुयं पविसियपतिदाणसेवा य' अस्य व्याख्याभिक्खं पिय परिहायति, भोगेहि णिमंतणा य साधुस्स। गिण्हति एगंतरियं, लहुगा गुरुगाय चउमासा // 374|| पडिसेवितस्स य तहिं, छमास छेदो उ होति मूलं च / अणवठ्ठप्पो पारं-चिओ अपुच्छाय तिविधम्मि॥३७५।। सो खुड्डगो चिंतयति-जइ एयं पडिसेवियं णेच्छामि भरीहामि, अह सेवामि तो जीवंतो पच्छित्तं, सुत्तात्थाणि य घेप्पत्थं, दीह कालं संजम करिस्सामि, एवं चिंतिऊण जयणं करेति, एगंतरियं भत्तं गेण्हति, पडिसेवतिया पढमदिवसे गेण्हतस्सेवं-तस्स चउ-लहुगं, वितियदिवसे अब्भत्तटुं करेति, ततियदिवसे गेहंतस्सेवं तस्स-चउगुरुगं,एवं चोद्दसमे दिवसे-पारंचियं भवति, अह णिरंतरं पडिसेवति, ततो बितियदिणे चेव मूलं भवति।एसा वुड्डी भणिता, 'पुच्छा यतिविहम्मित्ति' सीसोपुच्छतिदिव्वमाणुसतिरिच्छेसुकहं मेहुणाभिलासो उप्पजति? आचार्याहवसधीए दोसेणं, दळु सरिउं व पुष्वभुत्ताई। तेगिच्छि सद्दमाती, असंजणातीसुथीजतणा।।३७६|| वसही-से जा, तीए हो से ण मेहुणाभिलासो उप्पजति, स्या-दिसंसक्ते त्यर्थः / अहवा-इत्थिं दट्टुं पुटयं-गिहत्थकाले जाणि इत्थियाहिं समं भुत्ताणि वा हसियाणि वा ललियाणि