SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि० ३७०-अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० पुव्वद्धं कंटं। एयं दव्वादियं जं भणियं तं एक्कक्कं तिविहं उक्कोसं मज्झिमं जहन्नं च / एते णव विकप्पा, दुविहे य ति-पुणो एक्कक्को भेदो दुगभेदेण भिजति त्ति वुत्तं भवति। पडिमाजुयदेहजुएणं ति वुत्तं भवति। एते अट्ठारस विकप्पाजे भणिय त्ति एतेसिं अट्ठारस-हं विकप्पाणं एक्कक्के विकप्पे जा भणिता आरोवणा सा दट्ठव्वा / काय सा, इमा पडिसेवणाआरोवण त्तिपडिसेवणे आरोवणा पडिसेवणाऽऽरोवणा, पडिसेवणापच्छित्तं ति वुत्तं भवति। ठाणपायच्छित्तं च इणमेवत्थे किंचि विसेसं भण्णतिदिव्वाइतिगं उक्को-सगाई एक्ककगं तु तं तिविधं / तिपरिग्गहमेतकं, समत्तममत्ततो दुविधं // 361 / / दिव्वं, माणुस्सयं, तिरियं च। एक्कक्कयं पुणो तिविहं-उक्कोस, मज्झिम, जहन्नयं च। पुणो एकवं तिपरिगह-डंडियकोडुबियपा-यावचंच! पुणो एक्केक, दुविकप्पं-सममत्ताममत्तभेदेण / एते य चेयणे अचेयणे भेया। इमे पुण पायसो अचेयणे भवंतिपडिमाजुतदेहजुयं, पडिमासण्णिहित एतरा दुविधं / देहा तु दिव्ववजा, सचेतणमचेतणा हॉति॥३६२।। पडिमाण जुयं पडिमाजुअ-सह प्रतिमया सेवनमित्यर्थः। जंपडिमाजुयं तं दुविहं सण्णिहियपडिमा वा, असंनिहियपडिमा वा / दिव्ववजं तिमणुयतिरियाण सचेयणा अचेयणा वि भवति। दिव्वा पुण सचेयणा एव, अचेयणा ण भवति, जम्हा पदीवजाला इव सहसा विद्धंसति। एय सप्पभेयं इहेवज्झयणे बहुदसे भणिहिति! गया दप्पियामेहुणपडिसेवणा। इदाणिं कप्पिया भण्णति, एवं सूरिणा भणिते चोदगाह-चिट्ठउ ताव कप्पिया पडिसेवणा दप्पियाणं ताव विसेसं भणाहि, कहं वा दप्पकप्पडिसेवा भवति? गुरुराहरागहोसाणुगता, सुदप्पिया कप्पिया तु सदभाव। आराधण कप्पेणं, विराहओ होति दप्पेणं // 363 // पीतिलक्खणो रागा, अपीतिलक्खणो दोसो, अणुगतासहिया, णिक्कारणलक्खणो दर्पः, रागदोसाणुगया दप्पिया भवतीत्यर्थः / कारणपुव्वगो. कप्पो, तदभावादागदोसाभावात्सकारणे दोसाच कप्पिया भवतीत्यर्थः / शिष्यः पुनरपि पृच्छेत्-दर्पकल्पाभ्यां सेवणे किं भवति? उच्यते-'आराहण' पच्छद्ध-कप्पेण ज्ञानादीनामा-राधको भवति, तेषां चैव दात् विराधको भवति / विराधको-विनाशकः / पुनरप्याह चोदकः-'जति रागदोसपच्चया तो दप्पिया पडिसेवणा भवति, मेहुणकप्पियाए अभावो पावति, अहवा-संबंध? आचार्य एवाह, मेहुणे कप्पियाए अभावो / चोदगाह-णणु सव्वपदाण अववादधम्मया जुत्ता। आचार्याहकामं सव्वपदेसु वि, उस्सग्गववातधम्मता जुत्ता। मोत्तुं मेहुणधम्म, ण विणा सो रागदोसेहिं // 365 / / कामशब्दः इच्छार्थे अनुमतार्थे च, इह तुअनुमतार्थे द्रष्टव्यः। सव्वपयाणि मूलु तरपदाणि, अविसद्दो-अवधारणे, तेसु य उस्स-गववातधमाया जुत्ता / उस्सग्गो-पडिसेहो, अववातो अणुण्णा, धम्मता-लक्खणता, जुत्ता-जुलते घटतेत्यर्थः / सव्वं सव्येसुमूलगुणउत्तरपदेसुउस्सग्गववायलक्खणं जुज्जति, तहा वि मोत्तुं परित्यज्य,मेहुणं-जुगं, तस्स भावो मेहुणभावो, अबभभावेत्यर्थः / किमर्थं? उच्यते-ण विणा रागद्वेषाभ्यां सो मेहुणभावो भवतीत्यर्थः। रागद्वेषादिसंभवे सत्यपि संयमजीवितादिनिमित्तं आसे वमाने स्वल्पप्रायश्चित्तमित्याहसंजमजीवियहेउं, कुसलेणालंबणेण व ऽण्णेणं / भयमाणे उ अकिचं, हाणी वुड्डी व पच्छित्ता // 365 / / जीवितं दुविह-संजमजीवितं, असंयमजीवितं च / असंजमजीवियवुदासो संजमजीवियकारणाए त्ति वुत्तं भवति / चिरं कालं संयमजीविएणं जीविस्सामीत्यर्थः / कुसलं-पहाणं, विसोहिकारणमिति वुत्तं भवति / आलंबिजति जं तं तमालंबणं, तं दुविह-दव्ये वल्लिवियाणाइ, भावे य-णाणादि। अण्णमिति पुव्वभणितातो अण्णं एवमादीहिं कारणेहिं 'भयमाणे उ अकिच्चं' भयसेवातो, तुसद्दोअवधारणे, अकिच्चं-मेहुणं,तं कारणे सेवयंतो हाणी वा पच्छित्ते वुड्डी वा पच्छित्ते भवतीति। पुनरप्याह चोदकः-जति कुसलालंबणसेवणे पच्छित्तं वुत्तं भवति कम्हा मेहुणे कप्पिया इति भणियं? उच्यतेगीयत्थो जतणाए, कडजोगी कारणम्मि णि सो। एगेसिंगीतकडो, अरत्तदुट्टो उजतणाए।।३६६।। गीतो अत्थो जेण सगीतत्थो, गृहीतार्थ इत्यर्थः, जयणाजं जं अप्पतरं अवराहट्ठाणं तं तं पडिसेवयंतोजयणा भण्णति कडजोगी-जोगो किरिया सा कया जेण सो कडजोगी भण्णति। सा य तवे विसुद्धठाणणेसणे वा, कारणं पुण णाणादी एस पढमो भंगो / एत्थ य णिद्दोसो भवति गीयत्थो जयणाए कडजोगी, णिकारणे सेऽणिद्दोसो बितिय एस भंगो, एवं सोलस भगा कायव्वा / एत्थ पढमभंगे णो पडिसेवियं तो कप्पिया भवतीत्यर्थः, एगेसिं पुनराचार्यादीनाम् इह द्वात्रिंशद्भङ्गा भवन्ति / गीयत्थो कडजोगी अरत्तो अदुट्ठो जयणाए एस पढमो भंगो। गीयत्थो कडजोगी अरत्तो अदुट्ठो अजयणाए एसो बितियभगो / एवं बत्तीसं भंगा कायव्वा / एवं एत्थ वा पढमभंगे पडिसेवयतोकप्पिया भवति। चोदगाह-जइ पढमभंगे कप्पिया णणु णिद्दोस एव? आचार्याहजदि सव्वसो अभावो,रागादीणं हवेज णिहोसो। जतणाजुतेसु तेसु तु, अप्पतरं होति पच्छित्ते // 367 / / यदीत्ययमभ्युपगमे सव्वसो-सर्वप्रकारेण, अभावो-सर्वप्रकारानुपलब्धिः, से किं अभावो रागादीणं, आदिसद्दातो दोसो, मोहो य, घेप्पति, यद्येवंतो मेहुणे हवेज, णिदोसोअप्रायश्चितीत्यर्थः,ण पुणसव्वसो रागादीण मेहुणे अभावो अप्पायच्छित्ती वा, णवरं 'जयणाजुतेसु' जयणा-यत्नः, ताए-जुता-उपेता इत्यर्थः / तेसु त्ति-जयणाकारिसु पुरिसेसु, तुसद्दो अवधारणे यस्मादर्थे वा। अप्पतर होइपच्छितं तम्हा जयणाए वट्टियव्वं ति उवदेसो। 'भयमाणे उ अकिच्च' अस्य व्याख्यासामत्थणिव अपुत्ते, सचिव मुणीधम्मलक्खवेसणता।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy