________________ मूलगुणपडि० 366 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० दुविधं छिण्णमछिपणं, जहियं वा जचिरं कालं // 353 / / अणाभणा इत्थी-रूवं भण्णति। रूवसहियं पुण-तदेवाभरण-सहियं। अहवा-अचेयणं इत्थीसरीरं रूवं भण्णति / तदेव सचेयणं रूवसहितं / भण्णति / दव्वे त्ति-दव्यमेहुणे एवं वक्खाणं भण्णइ। खेत्ते य त्ति दारं गहित। 'जमि खेत्तम्मि' अस्य व्याख्या-जम्मिय खेत्तम्मि मेहुणं सेविज्जति वणिजति वा, तं खेत्तओ मेहुणं / 'काले ति' अस्य व्याख्या 'दुविहं' पच्छद्धं कालओ जं मेहुणं तं दुविहं-छिण्णं अछिण्णं च / छिण्णं दिवसवेलादि याराहि वा, अछिण्णं अपरिमितं / जंमि वा काले मेहुणं सेविजति जावतियं वा कालं मेहुणं तिजावतियं वा वणिज्जति तं कालमेहुणं भण्णति। ___ "रूवे रूवसहगए' त्ति। अस्य व्याख्याजीवरहिओ उ देहो, पडिमाओ भूसणेहि वा वि जुतं। रूवमिह सह गतं पुण, जीवजुयं भूसणेहिं वा // 35 // गतार्था। 'भावम्मि य होइ कोहाइ त्ति' अस्य व्याख्याकोहादी मच्छरता, अभिमाणपदोसऽकिचपडिणीए। तव्वण्णिगि अमणुस्से, रुय घण उवसग्ग कप्पट्ठी॥३५५।। कोहादिग्गणाउ भावदार सेतितं / मच्छर त्ति-कोहेण मेहुणं सेवति। अभिमाणो-माणो, भण्णति। पदोसो त्ति-माणे गढितं तेण पदोसेमऽकिच्चं ति-अकिचपडिसेवणं करेति, मायालोभा दट्ठव्वा। अहवा-किचं करणीयं, रागकिमिति यावत्, एसा माया घेप्पति / पडिणीयग्गहणातो लोभो घेप्पति, सच मोक्षप्रत्यनीकत्वात् प्रत्यनीकः / सेज्जायरधूअपच्चणीगोवसक्खणाओ वा, पाणीगो लोभो भण्णति, तव्वणिगी रत्तपडिणीया कोवे उदाहरणं भविस्सति / अमणुस्स त्ति णपुंसगं एवं माणे उदाहरणं भविस्सइ / रुय त्ति-रोगे, एतं मायाए उदाहरणं भविस्सति / घणे त्ति घणविगती, उवसग्गे त्ति-उवसग्ग एव, कप्पट्ठी-सेज्जायरधूआ, कविलचेल्लगो लोभा सेज्जायरकप्पट्ठीए उवसग्गं करोतीत्यर्थः। एसेवऽत्थो किंचि विसेसिओ भण्णतिकोहातिसमभिभूओ, जो तु अबंभ णिसेवति मणुस्सो। चउ अण्णतरा मूलु-प्पती तु सव्वत्थ पुण लोभो // 356 / / / आदिसहाओ-माणमायालोभतः,समभिभूतो-आर्त इत्यर्थः। जो अणिविहो, अबभं-मेहुणं,णिसेवति-आसेवति आचरतीत्यर्थः / मनोरपत्यं मनुष्यः, तस्स तत् तदाख्यं भवतीत्यर्थः। चउत्ति-कोहादयो, तेसिं अण्णतराओ मूलुप्पत्तीओ आद्युत्पत्तिरित्यर्थः / तुशब्दो-अवधारणे। सव्वत्थ पुण लोभो कोहुप्पण्णे मेहुणाभावे लोभो भवति। एवं माणमायासु विलोभो पुण सट्ठाणे भवति चेव। "चेव तव्वण्णिगि त्ति' अस्य व्याख्यासेहुन्मागभिक्खुणि, अंतरवयभंग वियडणा कोऽवि। अद्विओमासणिच्छे, सएज्झि अपुम त्ति माणम्मि॥३५७।। एगो सेहो उन्भामगंगतो, भिक्खायरियाए तिवुत्तं भवति। सोयगामंतरा अडवीए भिक्खुणीं पासति / तस्स तं पासिऊण रोसो जाओ, एसा अरहंतपडिणीया इति किच्चा (तं) वयं से भंजामि त्ति मेहुणं सेवति / पच्छा गंतु गुरुसमीवं आलोएति, भगवं ! रोसेण मे वयभंगणिमित्तं महुणं सेवितमिति। अमणुस्स ति' अस्य व्याख्या-'अडिओ' पच्छद्धं अद्वियं पुणो पुणो ओभासति, यावतियं अणिच्छे अणभिलसंते, सएज्झिया समोसितिया। अपुमं ति-नपुसंक इति कहिते साहू।पडियस्सय समीवे इत्थी सुरूवं भिक्खुं दठूण अज्झोववण्णा, सा तं पुणो पुणो भणतिभगवं ! मम पडिसेवसु, सो णेच्छति। जाहे बहु वारा भणितो णेच्छंति, ताहेतीए सोसाहू भण्णति-तुमणपुंसगोधुवं जेण मे रूवजोव्वणे वट्टमाणी ण पडिसेवसि तस्सेवं भणितस्स माणो जातो अहमेतीए अपुमं भणितो पडिसेवामि, तेण पडिसेविया। एवं माणे मेहुणमिति। 'रुय णि' अस्य व्याख्याविरहालंभे सूल पतावणा एव सेवती मायी। सेखातरकप्पट्ठी-गोउलदधि अंतरा खुड्डो // 358|| विरहो-विजणं,तस्स अलंभे,सूलं-रोगविकारो, पयावणा अग्गीए। एव त्ति-एवं-अनेन प्रकारेण, सेवती-विसओवभोगं करेइ / कोइ साहू समासियाए इत्थीए साहिजति, साहुस्स बहुसाहुसमुदायतो विरहो णत्थि। ततो तेण साहुणा अलियमेवं भण्णति-मम सूलं काति, अहमेत गेहं गंतुंतावयामि। आयरिएण भणियं गच्छ। सो गतो, तेण पडिसेविता / एवं मायाए मेहुणं भवति / 'घणउवसग कप्पट्टि त्ति अस्य व्याख्यासेजातरपच्छद्धं, कम्मि य णिओए आयरिया बहुसिस्सपरिवारा वसंति, तम्मि य गच्छे कविलो नाम खुडगो अत्थि। सो सेजायरधूयाए अज्झोववण्णो सोतं पत्थयति, साणेच्छति, अण्णया सा कप्पट्टी दहिणिमित्तेण गोउलं गता। सो विकविलगोतंचेव गोउलं भिक्खायरियाए पद्वितो। सा तेण खुड्डगेण गामगोउलाणं अंतरा दिट्ठा। उप्पातऽणिच्छपितु पर-सुच्छेए जुण्णगणियगहे। ततिओ दिण्णो पुमम्मि, इत्थीवेए सछिडम्मि॥३५६।। सा तेणंतरा भारियाभावेणुप्पादिता अणिच्छमाणीओ उप्पातितं रुहिरं, अणिच्छमाणीए योनिभेदेनेत्यर्थः / तीएरेणुगुंडियगताए गंतूण पिउणो अक्खायं, सो परसु-(कुहाड) गहाय निग्गतो, ट्ठिो यऽणेण, से पसवणं छिन्नं, ततो उणिक्खंतो, सो उएगाए जुण्ण-गणियाए संगहिओ। तस्स य तत्थ ततिओ णपुंसगवेदो उदिण्णो / तओ इत्थिवेदो, तम्मि य पसवणपदेसे अहोट्टो भगो जातो तीए गणियाए इत्थी वेसेण सो ठविओ, संववहरितुमाढत्तो इति अस्यैक-स्मिन् जन्मनि त्रयो वेदाः प्रतिपद्यन्ते। अनेन चक्रमेण आदौ पुमं, ततो अपुमे, छिड्डे जाते इत्थिवेदे समुदिण्णे तइयवेदेत्यर्थः / एवं तस्स कविलखुड्डगस्स सेजायरकप्पट्ठीए लोभा मेहुणमिति / एमं माणुस्सगं भणितं, एवं कोहातीहिं दिव्वतिरिएसु वि दहव्वं / एवमुक्तमिति त्रिधा भिद्यते। किं कारणं? उच्यते-पुटवभणियं तु कारण पाहा। इह दुहविसेसोवलंभणिमित्तं भण्णतिमेहुण्णं पिय तिविहं, दिव्वं माणुस्सयं तिरिच्छं च। पडिसेवण आरोवण, जयणा तिविहे यजा भणिता॥३६०।।