________________ मूलगुणपडि० 368 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० प्पइ सव्वत्थ पुण गेण्हतो पुव्वं जहण्णं गिण्हइ, पच्छा मज्झिम, पच्छा उक्कोसं। अहवा-उक्कोसे मज्झिमे जहण्णे वा जत्थेव अप्पतरो दोसोतं चेव गेण्हति। एमेव गिहत्थेसु वि, भद्दगमादीसु पढमतो गिण्हे। अभियोगासति तालो-सोवणिविजाएँ अन्तधाणादी॥३४७॥ एमेव त्ति-जहा सिद्धपुत्तसावगेसु अविदिन्न गहियं, एमेव मिच्छादिद्विगिहत्थेसु विभद्दगमादीसु पढमतो गिण्हति, अण्णति-त्थियसमीवतो पुव्वं अह भद्दगेसु अदिन्न घेत्तव्यं, पच्छा अण्णति-त्थिएसु वि एतेसु पुण सव्वेसु पगासं पच्छन्न वा गेण्हंतस्स इमा जयणा / अभियोग त्तिअभियोगोवसीकरणं भन्नति, तंपुण विजाचुण्ण-मतादीहि तेण वसीकरेत्ता गेण्हण / असति त्ति-वसीकरणस्स, ताहे तालुग्घाडणीए विज्जाए तालगाणि विहाडेऊण, ओसोवाणविजाए, य ओसोवेउं गेहति, जेण अजणविज्ञादिणा अदिस्सो भवति त अंतद्धाण भण्णति आदिसद्दातोअणपायं जाणिऊण पगासं तेण्णमवि कजति। 'असिवे त्ति' दार गय। एमेव य ओमम्मि वि, रायदुट्टे भए व गेलण्णे। अगतोसहादिदव्वं, कल्लाणगहंसतेल्लादी॥३४८|| जहा असिवद्दारे अदिण्णपाडिहारियादिदारा भणिया एवं ओमरायदुट्ठभयगेलण्णदारेसु वि अदिण्णे पाडिहारगादिदारा जहासंभव उवउज्ज वक्तव्या। 'दव्वासति त्ति' दारं-अस्य व्याख्या-अगतो पच्छद्धं-कस्स वि गिलाणस्स, जेण दव्वेण तं गेलण्णं पगुणति तस्स य दव्वस्स असती अभावेत्यर्थः, त पुण अगतो-सहादिदव्वं, अगत नकुलाद्यादि औषधं, एलादिचूर्णगादि वा, कल्लागण घृतं, हंसतेल्लं, हंसो-पक्खी भण्णति, सो फाडेऊण मुत्तपुरीसाणि णीहारेजंति, ताहे सोहंसो दव्वाण भरिजति, ताहे पुणरवि सो सीविज्जति, तेण तदवत्थेण तेल्लं पचति, तं हंसतेल्लं भण्णति। आदिसद्दातोसतपागसहस्सपागायतेल्लाघेप्पति। एवमादियाण दव्वाण अभिओगादी पूर्वक्रमेण ग्रहणं कर्तव्यमिति। 'वोच्छेये त्ति' अस्य व्याख्यापत्तं वा उच्छेदे, गिहिखुड्डगमादिगं तु दुग्गाहे। णिद्धम्मखुडमं वा, जतउ घडउ जमउ त्ति एमेव // 346 / / पत्तं णाम-सुत्तत्थतदुभयस्स ग्रहणधारणाशक्तेत्यर्थः / उच्छेए त्तिउच्छेओ सुत्तत्थाणं; ववच्छेदो त्ति वुत्तं भवति। गिहासमे ठिता-गिहत्था, खुड्डगो-सिसू, वालो त्ति वुत्तं भवति / आदिसघातो-अवालोऽवि। अहया साहम्मियण्णधम्मियाण वा, तुसरोकारणावधारणे / विवरीयं गाहते-बुग्गाहते, या गिहवासे रमइ त्ति वुत्त भवति। सिसुमितरं वा सूत्रार्थोभयच्छेदो योग्यमिच्छमानमप-हरन्तीत्यर्थः। 'वोच्छेय त्ति' गयं / 'असंविग्गे त्ति' दारं-अस्य व्याख्या-'णिद्धम्म' पच्छुद्ध-णिग्गतं धम्मा णिद्धम्मा, पासत्था इति, तेसिं संतियं खुड्डयं अखुड्डयं वा,एमेव जहा गिहत्थखुडुगं तहा बुग्गहिके णाबलंवणेण दुग्गाहे ति भण्णति / जयउ त्ति-संजमजोगे सुजयउ,घक्कउ उज्जमउत्ति वुत्तं भवति। तेसिंपासत्थाणमुपरितो जहा विपरिणमति तहा कुर्यात् अवहरति वाग्गीत्यर्थः। चोदगाहजुत्तं सुत्तत्थोभयवोच्छेदे गिहिसाहम्मिएतरखुड्डुगादिअवहरणं, किं पुण णिरम्मखुडुगादिअवहरणं जं पुण णिद्धम्म खुड्डोतर वा तत्थ णणु फुडं तेणं भवति। आचार्याहतेसुं तमणुण्णातं, अणणुण्णातग्गहण वि सुद्धो तु / कं तेण्णं असंजम-पंके खुत्तं तु कईते / / 350|| तेसुं ति-पासत्थेसु तमिति खुड्डुगो, सेहोवा,संबज्झति, अणुण्णायंदत्तं, गेण्हति। पुव्वं पासत्थाणुण्णायं खुड्डगमितरं वा गेण्हतीत्यर्थः / जति वितेहिं पासत्थेहिं अणणुण्णायंअदत्तेत्यर्थः। ग्रहणमुपादानं तिविहं सुद्धो सर्वप्रकारेणेत्यर्थः, तुसद्दो-पूरणे / अहवा-चोदक आह-तेसु तु तमणुण्णातग्गहण जुत्त अणगुण्णाय-गहणे विसुद्धोतुकह? आचाहिअदत्ते वि 'कं तेण्णं पच्छद्धं-ककारो खेवे दट्ठव्यो, जहा को राया? जो ण रक्खति, तेण्ण अवहारो-असंजमो अणुचरति,पंको-दव्वभावतो, दव्वओ चलणी, भावओ असंजमंएव पंको भण्णति। असंजम एव पंको तमि खुत्तोणिसण्णोतुसद्दो तस्मादर्थे द्रष्टव्यः। कढणं आगरिसणं, उद्धरणमित्यर्थः। तस्माद् असंजमपंकादागतस्स कं तेण्णं भवतीत्यर्थः। अपिचसुहसीलतेण्णगहितो, भवपल्लिं तेण जगडितमणाहे। जो कुणति कूविगत्तं, सो वण्णं कुणति तित्थस्स // 351 / / सुह–अणावाह, सीलं-रूवो, तेणगो अवहारी, गहितः आत्मीकृतो, भवः--संसारः,बहुप्राण्युपमर्दो यत्र सा-पल्ली, तेण तन्मुखः, जगाडतोप्रेरितो, लोगे पुण भण्णति उवहितो, अणाहो-असरणेत्यर्थः। सुहे सीलं सुहसीलं, सुहसील एव तेण्णो सुहसील-तेण्णो, तेण गहितो सुहसीलतेण्णगहितो। भव एव पल्ली-भवपल्ली, तेण जगडियमणाहे णिज्जमाणे जीवे, “जो कुणति कूवियत्त' ज इति अणिद्दिट्ठो, कुणति-करोति, कूविया-कुढिया भण्णति। जो एवं करेति सो वण्ण करेति। सो--इति, स इति निर्देशे, प्रभावणा वण्णो भण्णति, तं करेति तित्थस्स, तित्थंचउवण्णो समणसंघो दुवालसंग वा गणिपिडगं वा / अदिण्णादाणस्स कप्पिया पडिसेवणा गता। गत अदिण्णादाणं। इयाणि मेहुणं भण्णति-तस्स दुविहा पडिसेवणा-दप्पिया, कप्पिया य, तत्थ दप्पियं ताव भणामि / दारंमेहुण्णं पि य तिविधं, दिव्वं माणुस्सयं तिरिच्छं वा। दव्वे खेत्ते काले, भावमि य होंति कोहादी॥३५२।। मेहुणं-जभन,तस्स भावो-मेहुण्णं / इह वा रहस्सं, तंमि उप्पण्णं मेहुण्णे, अविसद्दो-एवकारार्थे / चसद्दो पायपूरणे / मेहुणमवि त्रिविधेत्यर्थः / तिविह त्ति-तिविधं भेदं भण्णति / तिणि त्ति सखा, तिण्णि भेदा तिविहं, के ते तिणि य भेया? भण्णति-दिव्य, माणुस्सं, तेरिच्छंच। एक्कक्क पुणो चउभेदं-'दव्ये' पच्छद्ध-चसद्दो समुच्चये,होतिभवति। आदिसद्दातो माणमायालोभा घेप्पति। 'दव्वे त्ति' अस्य व्याख्यारूवे रूवसहगते, दव्वे खेत्ते य जंमि खेतंमि।