________________ मूलगुणपडि० 367 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० कोहादीहिं जं सेवितं तस्स पच्छित्तं भण्णतिपंचादी लहु लहुया, गुरु अणवट्ठो व होति आएसा। चउण्हं एगतराए, पत्थारपसज्जणं कुब्जा॥३४१।। पंचादि त्ति-आद्य-पंच,इदमुक्तं भवति, जहण्णेण पणगं भवति त्ति वुत्तं भवति / लहु त्ति-मज्झिमे मासलहुं भवति / लहुगा इति-उक्कोसे चउलहुगा भवंति। गुरुग तिसचित्ते चउगुरुगा भवति। अहवा-जहण्णमज्झिमे मासगुरु लहुं भवति। लहुगा इति- उक्कोसे चउलहुगा भवति। गुरुग ति-सचित्ते चउगुरुगा भवति / अहवा-जहण्णमज्झिमउक्कोसे सचित्ते वा एतेसु सव्वेसुअणवठ्ठप्पो यहोति आदेसा' ण उवट्ठाविज्जतीति अणवट्ठो, होति भवति, आदेशात् सूत्रादेशादित्यथः। त पुण इमंसुत्त"तओ अणवठ्ठप्पा पण्णत्ता / तं जहा-साहम्मियाणं तेण्णं करेमाणे, हत्थादालं दलेमाणे, मेहुणं सेवमाणे"। किंचान्यत्-'चउण्ह' पच्छद्धं, चउण्हं कोहादीणं एगत-रेणावि पडिसेविते पत्थारो, पत्थारो णामकुलगणसंघविणासो भण्णति, तमि पसज्जणं पत्थारपसज्जणं कुजा / के? राजादयः। तम्हाणो कोहादीहिं अण्णहा वा तेणियं कुजा इति। अदत्तादाणे दप्पिया पडिसेवणा गता। इदाणिं कप्पिया पडिसेवणा भण्णतिअसिवे ओमोरिए, रायदुट्टे भए व गेलण्णे। दव्वासति वोच्छेदेऽ-संविग्गे वावि आगाढे // 342 / / असिवं-मारि अभिहितं, ओमोदरिता-दुभिक्खं, रायदुढे त्ति-राया दुवो रायदुट्ठ भण्णति / सत्तभेदो भयं भण्णति / सो पुण सत्तभेदो बोहिगतेणातिसु संभवति। गिलायतीति गिलाणो, दवयतीति दव्वं, तस्स असती दव्वासईवोच्छेदो व्यवच्छेदो नासेत्यर्थः / स च सूत्रा-र्थयोः, संवेगमावण्णो संविग्गो, ण संविग्गो असंविग्गो, तंमि असं-विग्गेवावि तेणियं कुजा / एवमादिसु आगाढेसु पओयणेसु बितिय--पदेण तेणियं कुन्जा। "असिवे ति" अस्य व्याख्याअसिवग्गहिततणादी, असंथरंते सयं पिगेण्हेजा। एमेव च उ अदिण्णे, पडिहारिय पढमखेत्ते य॥३४३।। असिवं-मारी भण्णति, तीए गहिता असिवगहिता, ते असिवगहिता होतूण तणाईणि जाइयाणि अलभंता / आदिसघातो-डगलगछारमल्लगादी घेप्पंति। एरिसे कारणे अदिण्णाणि वि गेण्हंति, तहा विशुद्धा भवंति। असथरत त्ति असिवग्गहिते विसए असंथरमाणा असणादी सयं पि गेण्हेजा, अदत्तेत्यर्थः / अहवा-असंथरं-दुभिक्खं, तत्थ अलहंता भत्तपाणं सयं पि गेण्हिज्जा / एतं 'अदिण्णे त्ति' दारं असिये अववदित। 'एमेव चउ अदिण्णे त्ति'-एवं जहा असिवे अदिण्णं अववदितं तहा-चउ त्ति-पाडिहारियं, चसद्दातो-सागारियसंतियं पढमगहणे य खेत्ते य एते चउरो असिवग्गहिता होऊण अदिण्णे विगेण्हेजा। अहवा-चउरो-दव्वं, खेतं, कालो, भावो य। एते वा असिवग्गहिता होऊण अदत्ते गेण्हेजा।। अहवा-चउरो-जहण्णमज्झिमुक्कोसोवही सेहो य / अहवा-चउरो साहम्मियसंतियं, सिद्धपुत्तसंतियं, सावगसंतियं, अण्णतित्थीण य / एयाणि वा असिवग्गहिता होऊण अदत्ताणि गेण्हेजा। अहवा-धउरोअसणं, पाणं, खातिमं, सातिमं एयाणि वा अदिण्णाणि गेण्हेजा। एयं सामण्णं पाडिहारियस्स। इमा पत्तेयं विभासा भण्णत्तिअसिवगहित त्ति काउं, ण देंति दुक्खं ठिता य णिच्छोढुं / अवियममत्तं छिज्जति,छेययगहितोवभुत्तेसुं॥३४॥ पुव्वंसि चेव वट्टमाणेहिं तणातिउवकरणं च पाडिहारियं तंगहितं, तम्मि य काले अपुण्णे अंतरा असिवं जायं, तेण य असिवेण ते साहवो गहिता, अतो असिवगहित त्ति काउंणदेंति। तंपारिहारियं गहितं मा एते गिहत्था असिवेण घेप्पेजा, इति ते विय गिहत्था तेसु पाडिहारिएसु ममत्तं छिअंति, ममेदं जो य ममीकारस्तं ममत्तं, तेसु तणादि सु छिज्जंति। फिट्टइ ति वुत्तं भवति। कम्हा ममत्तं छिज्जति? भण्णति-छेवगगहितोवभुक्तत्वात्, असिवं छेवगं भण्णति; तेण गहिता छेवगगहिता तेहिं जाणि उवभुत्तादीणि तणफलगादीणि तेसु ताण गिहत्थाण ममत्तं छिज्जति, स्वल्पश्चादत्तादानदोषेत्यर्थः / अहवा-एसा गाहा एवं वक्खाणिज्जति साहू असिवग्गहिता इति कृत्वा ते निहत्था तेसिं साहूण तणफलगसेजा ण देंति असिवकार--- णत्वात् अतो अदत्ता विघेप्पंति। तेसु अदत्तेसु गाहेतेसु ठितेसुवा, दुक्ख ठिताय णिच्छुहण त्ति-ण णिच्छभंतितेसुचेव अदत्तगहितेसु। 'अविय' पच्छद्ध पूर्ववत्। 'असंथरे त्ति' अस्य व्याख्यासाधम्मियत्थलीसु,जायमदेते भणावणगिहीसुं। असती पगासगहणं, पलवति दुढेसु छण्णं पि॥३४५।। असिवगहिते विसये असिवगहिया वा साहू असंथरंता असिवगहितविसयउत्तिण्णा वा दुल्लहभत्ते देसे पत्ता असंथरता, साहम्मिय त्ति-समाणधम्मा-साहम्मिया, थली-देवद्रोणी,जायं ति-जाचयंतः आरहंतपासत्थपरिग्गहियदेवद्रोणीसुपुव्वं याचयन्तीत्यर्थः। अदेंते त्तिजया ते पासत्था णेच्छंति दाउं तदा निहत्थेहिं भणाविजंति, सव्वसामण्णाए-देवद्रोणीए किन्न देह। असति त्ति-तहा वि अताणं पगासगहणं, पगासं-प्रकट स्वयमेव गहणं क्रियते / अह ते पासत्था बलवगाराजकुलपुरवाउरविद्याश्रिता इत्यर्थः / दुह्रसुत्ति-स्वयमेव वा दुष्टा आसुकारिणः तदा ता-सुचेव साहम्मियथलीसुछण्णमप्रकाशं गृह्यतेत्यर्थः / साधम्मियत्थलीणं, सिद्धगए सावगऽण्णतित्थीसु / उकोसमज्झिमजह-एणगम्मि जं अप्पदोसं तु // 346 / / अह साहम्मियत्थलीणं अभावो होज्जा, ताहे गिहत्थेसुघेत्तव्यं, तेसुवि पुट्वं सिद्धपुत्तेसु. सभार्यको अभार्यको वासोणियमासुक्कवरधयरोखुरमुंडोससिही असिही वा णियमा अडंडगो अपत्तगो विय सिद्धपुत्तो भवति। सिद्धपुत्ताऽसति, सावगेसुत्तिसाक्गा तेगिहीयाणुव्वता, अगिहीयाणुव्वतावापच्छा तेसुघेप्पति। असतिसावगाणंअण्णतित्थीसुति-अण्णतित्थियास्तपादीताणथलीसुघे