SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि० 366 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० कोइ साहू भिक्खादिविणिम्गतो उवकरणादिजातं लद्धं न निवेदेति, लद्धं लभित्ता ण णिवेदेति / ण इति-पडिसेहे, णिवेदनम्-आख्यानम्, आयरियउवज्झायाणं ण कथयतीत्यर्थः / अहवा-परि जति वा, अणिवेदित चेव परिभुजति / अहवा-णिवेदितं अदिण्णं भुंजति, एवं अदत्तादाणं भवति। एत्थोवहिणिप्फण्णं दट्ठव्वं / सुत्तादेसेण वा अणवट्ठो भवति। 'पडिहारिय त्ति' अस्य व्याख्या। दारगाहापडिहारियं अदंते, गिहीण उवधीकतं तु पच्छित्तं / सागारिसंतियं वा, जं मुंजति असमणुण्णातं // 334 // गिहिसंतियं उवकरणं पडिहरणीयं पडिहारितं अदंते अणप्पिणते तेसिं गिहीण उवहीकयं उवहिणिप्फण्णं भवतीत्यर्थः / सागारिए त्ति-अस्य व्याख्या पच्छद्धं, सागारिओ सेज्जायरो तस्स संतिय स्वकीयं, धाविकल्पे, जमिति उवगरणं, भुंजति परिभोगं करेति / असमणुण्णायंतस्स-अदितस्सेत्यर्थः / एत्थं पितहेव उवहिणिप्फण्णं। 'पढमगहणे त्ति' अस्य व्याख्या। दारगाहागुरुगा उ समोसरणे, परखेत्ते ऽचित्त उवधिणिप्फण्णं / सचित्ते चउगुरुगा, मीसे संजोगपच्छित्तं // 33 // पढमसमोसरण-वरिसाकालो भण्णति, तत्थ भगवया णाणुण्णायं उवहिग्गहणं, तम्मि अणुण्णाते गहणं करेंतस्स अदत्तं भवति / एत्थ चउगुरुगा पायच्छित्तं भवति। 'खेत्ते त्ति' अस्य व्याख्या-तिण्णि पदा, परा-अण्णगच्छिल्लगा तेसिं जं खेत्तं तं परखेत्तं, तमि य परखेत्ते जति अचित्तं दव्वं गेण्हति तत्थ से उवहिणिप्फण्णं पायच्छित्तं भवति। सचित्ते चउगुरुग त्ति-अह परखेत्ते सचित्तं गेण्हति तत्थ से चउगुरुयं पच्छित्तं भवति।मीसे त्ति मीसो सोवहितो सीसो वा तंच संजोगपच्छित भवति / तत्थ जं अचित्तं तत्थोवहिणिप्फण्णं, ज सचित्तं तत्थ चउगुरुयं / एयं संजोग पच्छित्त भण्णति। ___ 'साहम्मिय त्ति' अस्य व्याख्यासाधम्मिया य तिविधा, तेसिं तेण्णं तु सचित्तमचित्तं / खुड्डादी सचित्ते, गुरुगोवधिणिफण्णमचित्ते // 336|| समाणधम्मिया-साहम्मिया, स्वप्रवचनं प्रतिपन्नेत्यर्थः / चशब्दोपादपूरणे / ते तिविहा-लिंगसाहम्मिया, पवयणसाहम्मिया, ठवणासाहम्मिया य, चउभगो आदिल्ला तिण्णि भंगा तिविहा साहम्मियं त्ति वुत्तं भवति। चउत्थो भगो असाहम्मिओ त्ति पडिसिद्धो। अहवा-तिविहा साहम्मियासाहू, पासत्थादि, सावगा या अहवा-समणा, समणी,सावगा या'तेसिं ति' साहम्मिया संवज्झति। तेण्ण अवहारो, तुशब्दो- यच्छब्दे च द्रष्टव्यः / सचित्त-सचेयणं, अचित्तं-अचेयणं तेसिं तेण्ण ज त सचित्तमचित्तेत्यर्थः। किं पुण सचित्त भवति? खुड्डादी सचित्ते खुड्डो-- सिसू वालो त्ति वुत्त भवति / आदिसद्दातो अखुड्डो वि तंमि य सचित्ते अपहृते गुरुगा पच्छित्तं भवति। अचित्ते पुण-उवहिणिप्फण्णं भवति। इदाणिं कुलगणसंघा जुगवं भण्णतिएते चिय पच्छिता, कुलम्मि दोहिं गुरू मुणेयव्वा / तवगुरुया तु गणम्मि, कालगुरू हॉति संघम्मि॥३३७।। एते चिय-जे साहम्मियतेण्णे पच्छित्ता भणिता, ते चिय कुलतेण्णे वि दहव्वा / नवरं दोहिंगुरू मुणेयव्या, दोहिं तिकालतवेहि, कुल-पच्छित्ता गुरुगा कायव्वा इत्यर्थः। ते चिय पायच्छित्ता गणतेण्णे तवगुरुगा दट्ठव्या काललहुगा, संघतेण्णे कालगुरू दट्ठव्वा तवलहुगा। इदाणिं गिहिसाहम्मिएसु पच्छित्तं भण्णतिएते चेव गिहीणं, तवकालविसेसवजिया हों ति। डगलादिखेत्तऽवज्ज, पुवुत्तं तं पिय गिहीसुं // 338|| एते चिय पच्छित्ता-जे कुलादिसु दत्ता, ते चिय गिहिसाहम्म्मीणं, णवरं तवकालविसेसेण तवकाल एव विसेसो तेण तवकालविसेसेण वजिया होति / तवकालेहिं ण विसेसिज्जंति त्ति तुत्तं भवति / अहवा-'एते चेव' पुव्वद्धं-एयं अण्णधम्मिएसु वक्खाणिज्जति / एते चिय पच्छित्ता जे साहम्मिएसु भणितातेचेव अण्णधम्मिएसुय गिहत्थेसु, णवरंतवकालविसेसवजिया होति। इमं खेत्तदारे अभव्वविचारे भण्णति। 'डगलादि' पच्छद्धं-डगला-पसिद्धा,आसिद्दातो तणछारमल्लगपीढफलगसंथारमा य घेप्पंति। खेत्तवज्जं ति-परगच्छिल्लयाण खेत्तम्मि वजं खेत्तवज्जं, एत्थ अगारो लुत्तो दट्ठव्वो। सो जदा आविर्भूतो भवति तदा एवं भवतिडगलादिखेत्ते अवजं, परखेत्ते डगलगादि गेण्हंतो वि अपच्छित्ति त्ति वुत्तं भवति। 'पुव्युत्तं ति' चोदगाह-णणु पुव्वुत्तं 'तणडगलछारमल्लगपणगं" पुव्वं पणगच्छितं दाऊण इदाणिं अपच्छित्ती भणसि? आयरियाह-सव्यं 'पुटवुत्तं तं पिय गिहीसु तपच्छितं जो गिही साहम्मिताओ अदत्तं गेण्हइ, तस्स तं भवति / चसद्दो-पादपूरणे। अहवा-आयरिएणा-भिहियं जहा परखेत्ते तणडगलाती गेण्हतो वि पच्छित्ती। सीसो भणति"डगलादिखेत्तवज्ज' पुव्युत्तं डगलगादयो वि परखेत्ते वज्जेयव्या, एवं पुव्व वक्खायं। आयरिओ भणइ-सव्वं तं पिय गिहीसुतंपुण गिहीसुत्ति वुत्तं भवति ण खेत्तिएसु। 'तिविहं दारं' अस्य व्याख्यासचित्तादी विविधं,अहवा उक्कोसमज्झिमजहण्णं / आहारोवधिसेजा, तिविहं चेवं दुपक्खो वि॥३३९।। सचित्त-सेहो सेही वा, आदिसद्दातो-अचित्तं मीसं च / तिविहं, अवहरति / अहवा तिविधं उक्कोसं वासकप्पादी, मज्झिमंचोलपट्टगादी, जहण्णं मुहपोत्तियादी। अहवा-आहारो असणादि, उवहि वत्थवडिग्गहादि, सेज्जा वसही, एतं वा तिविधं अवहरति। दुपक्खो विदुपक्खो साधुपक्खो साहुणीपक्खोय। एवं जंभणियं तेण्णं एयं सव्वं पिदुहासुहमवायरभेदेण भिण्णंदट्ठव्वं। इमेण पुण विहिणासुहमं पिबादरं दट्ठव्वं कह? भण्णतिकोहेण व माणेण व, मायालोभेण सेवियं जंतु। सुहुमं च बादरं वा, सव्वं तं बादरं होति // 340 / / क्रोधेनासेवित, क्रोधेनापहृतमित्यर्थः / एव माणसेवितं, मायासेवितं, लोभसेवितं / यदिति द्रव्यजातं संबज्झति, तं पुण कोहादीहिं सुहुभं वा बायरं वा सेवितं, जति वि सुहुमंतहावि तं सव्वं बायरं होति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy