________________ मूलगुणपडि० 365 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० एसो उ विवजासो, जंच परकप्पणो कुणति॥३२७|| दुपयं-माणुस्सं, चउप्पदं-महिसमादि, आदिसद्दातो-अपदं, तं च- | अंबवडगादि, एयं जो अवहरति एयं सचित्तदव्वतेण्णं भवति। अचित्त होइ वत्थादी, आदिसहातो-हिरण्णादी, मीसयदव्यतेपणं-सचामरादिअस्सहरणं, आदिसद्दातो जं वा अण्णं सभंडं दुपदादि अवहरिज्जति तं सव्वं मीसदव्वतेण्णं / 'छेत्तजाए त्ति' अस्य व्याख्या-वत्थुमादीओ खेत्तम्मि, वत्थु तिविहं-खातं, ऊसितं, खाओसियं / खात-भूमिगिह, ऊसियंपासादादि, खातोसियं-हेट्ठा भूमिगिह उवारं पासाओ कओ। आदिसछाओ सेतुं, केउघेप्पति। एवमादियाण खेत्ताण जो अवहारं करेति, तं खेत्तम्मि तेण्णं भवति। 'जहियं वाजचिर विवञ्चासंति' अस्य व्याख्या। जाइय गाहा-जाइतो-पाडिहारिता वत्था गहिया ते य गहणकाले एव भासिया-अमुए काले 'दाहं ति' अमुगकालं वसते परिभुंजऊणं गिम्हे पच-प्पिणिस्सामि। 'ण देति पुण्णे वित्ति' पुण्णे वि अवहिं काउंण देति ताणि वस्त्राणीत्यर्थः / एसो उ विवजासो, 'एसो उत्ति'-जो भणिओ। तुसद्दो अवधारणे, 'विवज्जासो त्ति'-ण जहा भासितं तहा करेति त्ति वुत्तं भवति / एवं अवहिकालाओ जावतियं / कालं उवरि अदत्तं भुंजति त कालओ अदत्तादाण भवति। जं च त्ति-वत्थादिवतिरित्तस्स अणिविट्ठसरुवस्स गहणं, 'पर'-आत्मव्यतिरिक्तं न स्वकीयं परकीयमित्यर्थः / तंपुष्वाभिहिएण कालविवचासेण अप्पणा कुणति, आत्मीकरोतित्यर्थः / 'अहवा--जंच परकप्पणो कुणति त्ति' सामण्णे ण दिव्वादियाण वक्खाणं, जं च त्ति दव्वखेत्तकाला संवज्झंति तेसिं परसंतगाण जमप्पीकरणं त तेण्णं भवति त्ति वुत्तं भवति। काले ति गयं / 'मच्छरे त्ति' अस्य व्याख्याकोहा गोणादीणं, अवहारं कुणति बद्धवेरो तु / माणे कस्स बहुस्सति, परधण्णसवत्थुपक्खेवो // 328| पुव्वद्ध-कोहा-कोवेण जंगोणादीणं अवहरणं करेति। आदिसघातोमहिषाश्वादीनां, बद्धवैरत्वात्, तुसद्दो-कोहतेण्णा-वधारणे / अहवासीसोपुच्छति-भगवं! कहं क्रोधात् स्तैन्यं भवति? आचार्याऽऽहगोणादीणं अवहरणं करेति, बद्धवैरो तु निर्णयः एवं कोहातो भावतेण्णं भवति / 'अहिमाणधण्ण' त्ति अस्य व्याख्या-माणे पच्छद्धं-जहा मुसावाए तहेहाविणवरं परधण्ण हरिऊण 'सवत्थुपक्खेवो त्ति'–स इति स्वात्मीयो, वत्थुरिति-धण्णरा, सी, पक्खेवो पुण छुमणं भन्नति, मोहजीविस्सामि, ति पराययंधण्णं अवहरिऊण सवत्थुए पक्खिवेत्ता भन्नति। पुव्वं मए भणितं-मम बहुस्सती हत्थो इदाणिं पच्चक्खं, एवं माणतो भावतेण्णं भवति। 'दगमायं ति' अस्य व्याख्यावारग सारणि अण्णा-वएसपारण णिक्क भेत्तूणं / लोहेण वणिगमादी, सव्वेसु वि वत्तती लाहो // 326 / वारगपुव्वद्ध बहवे करिसगा वारगेण सारणीए खेत्ताणि एजति वारगोपरिवाडी, सारणी-णिक्का, तत्थेगो करिसगो अण्णत्थ वारए अण्णावदेसा पाएण णिकं भेत्तूण, अण्णावदेसा अदंसियभावो ठितो चेव, सोऽहं णिउडमाणो दिस्सिस्सामि त्ति पाएण णिक्कं भेत्तूण फोडेऊण अप्पणो खेत्ते पाणियं छभति एवं भावओ मायातेण्णं भवति।'लोभतो सव्यं ति' अस्य व्याख्या-'लोभेणं' पच्छद्ध लोभेण तेण्णं च णियमा तिण्णि-जं वाणियगा परस्स चक्खं वंचेऊणमप्पं करेंति, कूडुल्लकूडक्काडमप्पेहिं वा अवहरंतितं सव्वं लोभतेषणं / अहवा-सव्वेसु कोहातिसु णिवडति लोभो त्ति सव्वेसु कोहातिसु लोभान्तर्भूत एवेत्यर्थः / एवं भावतो लोभतेण्णं भवति। लोइयं तेण्णं गतं। इयाणि लोउत्तरिय तेण्णं भण्णतिसुहुमं व बादरं वा, दुविधं लोउत्तरं समासेणं / तण डगल छार मल्लग-लेवित्ति रिए य अविदिपणे // 330 // सुहुमं-स्वल्पं, बादरं--णाम-बहुगं, पायच्छित्तविहागेण वा सुहुमबादरविकप्पो भवति / जत्थ पणगं-तं सुहुमं, सेसं बादरं / चशब्दोभेदसमुच्चये-दुविहं-दुभेदं लोगो-जणवतो, तस्स उत्तरं-पहाणं तम्मि ठिता जे ताण तेण्णं लोउत्तरं तेण्णं भवति, तं समासेण-संखेवण दुविहं ति वुत्तं भवति / तस्सिमे भेदा-तणाणि-कुमुगादीणि, डगलगाउवलमादी, अगणिपरिणामिगमिंधणं छारो भण्णति / मल्लगं-सरावं, लेवोभायणरंगणो, इत्तिरिये य त्ति-पंथं वचंतो जत्थ विस्समितुकामो तत्थोग्गहं णाणुण्णवेइ / चसदाओ कुडमुहा-दयो घेप्पंति। अविदिण्णे त्ति वयणं सव्वेसुतणादिसु संबज्झति। किंचान्यत्अविदिण्ण पाडिहारिय, सागारियपढम गहणखेत्ते य। साधम्मियऽऽण्णधम्मिय-कुलगण संघेय तिविधं तु // 331|| अविदिण्णमिति-गुरूहिं पाडिहारियं ण पचप्पिणति, सागारिय-संतियं अदिण्णं भुजति, पढमसमोसरणे वा उवहिं गेण्हति, परखेत्ते वा उवहिं गेण्हति, साहम्मियाण वा किंचि अवहरति, अण्णधम्मि-याण वा अवहरति, कुलस्स वा अवहरति, एवं गणस्स वा संघस्स वा, चसद्दो समुन्धये / तिविहं सचित्तादि दव्वं भण्णति। एतेसिं तणाइयाण सामण्णतो ताव पच्छित्तं भणामितणडगलगछारमल्लग-पणगं लेवित्तिरीसु लहुगो तु। दव्वादि विदिण्णे पुण, जिणेहिं उवधी उ णिप्फण्णं / / 332 / / तणेसुङगलगेसुछारेसुमहल्लगेय अदिण्णे गहिएपणगंपच्छित्तं भवति / लेवे अदिण्णे गहिते पणगं पच्छित्तं भवइ / इत्तिरिए य रुक्खहेट्ठादिसु अणणुण्णविएसु लहुओ उ मासो भवति / तुशब्दात्-कुडमुहादिसु य। दव्यादिविदिण्णे पुण त्ति-दव्वे पतिविसिट्टे अदिण्णे गृहीते, पुण विसेसणे, पुव्वाभिहिया पच्छित्ताओ, जिणा-तित्थ-गरा, तेहिं उवकरणणिप्फण्णं भणियं, जहण्णोवहिम्मि-पणगं, मज्झिमे–मासो, उक्कोसे चउमासो। एवं उवकरणणिप्फण्णं। अविदिण्णे त्ति अस्य व्याख्यालळू ण णिवेदेंती, परि जति वा णिवेदितमदिण्णं / तत्थोवहिणिप्फणं, अणवठ्ठप्पो व आदेसा॥३३३।।