________________ मूलगुणपडि० 361 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० ओ अजयं परिहरंतो, भतोर्वाहसंथारे पीढगमादीसु दोसा उ--एते जे अधिकरणं ते भणिया। तुशब्दः-दोसावधारणे। अहवा इमे दोसासंसत्तेसु तु भत्ता-दिएसु सम्वेसिमे भवे दोसा। संघट्टादि पमज्जण, अपमज्जण सज्जघातो य॥२६७॥ पुव्वद्धं कंठं / संघट्टादि त्ति-संघट्टणं-फरिसणं, आदिसद्दातोपरितावणोद्दवणं एते भत्तादिसु सव्वेसु संभवंति। पमजण त्ति-संसत्तो सेज्जादी जति पमजति तो ते चेव संघट्टत्तादिदोसा भवंति। अपमजण त्ति जइ ते सेजातिसंसत्तेणं पमञ्जति तो 'सजधातो य त्ति'-सद्योवर्तमान एव, प्राणिनां घातो भवतीत्यर्थः / चसद्दो-समुच्चये / फलहसंथारय त्ति दारं गतं। इदाणि सव्वदारावसेस भण्णति। एयं पुण जत्थ जत्थ दारे जुञ्जइ तत्थ तत्थ घडावेयव्यंवेंटियगहणिक्खेवे, णिच्छुभने आतछायं वा। संथारए णिसेज्जा, ठाणे य णिसीयण तुयट्टे॥२६८।। वेंटिय त्ति-उव्वट्टियं पमज्जियं, दुप्पडिलेहियं दुप्पमज्जियं, दुप्पडिलेहियं सुप्पमज्जियं। उवकरणलोली भन्नइ, तीए उवरण-लोलीए गहणं करेति, णिक्खेवं वा / तत्थिमे सत्त भंगा-ण पडिलेहेति ण पमज्जति १,ण पडिलेहेति पमज्जेति 2, पडिलेहेति ण पमज्जति 3, पडिलेहेति पमजति 4, जंत-पडिलेहितं पमज्जितं, तं दुप्प-डिलेहियं दुप्पमजियं५, सुप्पमज्जियंदुप्पडिलेहियं 6, सुप्पडि-लेहियं, दुप्पमज्जियं एतेसुपच्छितं पूर्ववत् / सुप्पडिलेहियं करेमाणस्स वि संघट्टणादिणिप्फण्णं पूर्ववत्। खेलणिच्छुभणे वि एवं चेव, आयवो-उण्ह, आयववज्जाछाया ततोआयवो उवकरणं छायं संकामेति, एत्थ वि अपज्जमाणस्स प्राणिविराहणा। कह? उण्हजोणिया सत्ता छायाए विराहिजंति, छायाजोणिया वि उण्हे विराहिजंति, अतो अपमज्जमाणस्स पाणिविराहणा। एव संथारगेऽविपमजंतस्स संघट्टणादिणिप्फण्णं अकरेमाणस्स य सत्त भंगा, णिसेज्ज त्ति सुत्तत्थाणं निमित्तं जत्थ भूपदेसे णिसिज्जा कजति तत्थ पमज्जंतस्स संघट्टणादिक अकरेमाणस्स सत्तभंगा। ठाणमिति काउस्सग्गट्ठाण तत्थ विएवं चेव, णिसीयणं-उवविसणट्ठाणं, तुयट्टणं-सुवणट्ठाणं,एतेसु वि एवं चेव पुढविसमस्सिएसुजीयेसु एस पायच्छित्तविही भणितो। इमो पुण उवकरणसमस्सिय छप्पदिगादिसु विधी भण्णतिपरिठावण संकामण, पप्फोडण धोव्व तावणे अविधी। तसपाणंमि चउव्विहें, णायव्वं जं जहिं कमति // 266 / / छप्पदिगाओ परिहवेति, वत्थाओ वा वत्थे संकमेति, जहारेणु-गुंडियं. वत्थं पपफोडिजति, एवं पप्फोडेति छप्पया संडतु त्ति, साडणनिमित्तं वा धोवणं करेति! उण्हे अगणीए वा तावेति। सव्वेसु तेसु पत्तेयं चउलहुयं। एवं ताव णिक्कारणगताणं कारणे वि 'अविहि त्ति'-कारणगताणं पुण अविहीए संकामेंतस्स-चउलहुयं / संघट्ट–णपरितावणोद्दवणणिप्फण्णं चट्ठव्वं। तसपाणम्मित्ति-तसकाय-गहणं, सोयतसकाओ चउव्विहोइमो-बेइदिया तेइंदिया चउरि-दिया पंचिंदिया, णायव्वं-बोधव्यं / ज पायच्छित्तं 'जहिं ति'-बेइंदियातिकाए कमति घडति-युजतेत्यर्थः, तं पुण परिठ्ठावणादि-दारेसु जहासंभवं जोएयव्यं / उदाहरणं मत्कुणपिसुकादयः। विंटियग्गहणणिक्खेवद्दाराणं इमा पच्छित्तगाहाअप्पडिलेहऽपमजण-सुद्धं सुद्धेण वेंटियाद्रीसुं। तिगमासय तिगपणए, लहुकालतवोभए जंवा // 270 / / गतार्था / इमो अक्खरत्थो-अप्पडिलेहअप्पमज्जण त्ति-सत्त भंगा गहिया, सुद्धं सुद्धणं ति-जति वि पाणे ण विराहेति तहावि पायच्छित्तं, णिक्कारणमसंजमविसयग्गमणातो ते पुण सत्त भंगा, 'वेंटियादिसुं ति'आइल्लेसु तिसु भंगेसु मासलहुं ततो णंतरेसु तिसु पणगं, चरिमो सुद्धो कायणिप्फण्णं वा 'लहुत्ति'-लहुमासपणगवि-सेसणं / अहवा-लहुँ कालेण तवेण य उभएण विससेयव्वा, मासपणगा य, 'जं वत्ति-जच तसकायणिप्फण्ण तं च दट्ठव्वं। संकप्पादिपदेसुपरिट्ठावणादिपदेसुइमो विही दट्ठव्वोणिक्कारणेऽविहि विधा-य वा विकज्जे य अविधिएण। णिक्कारणे अविहि त्ति-पढमभंगो, विधीय त्ति, बितियभंगो गहितो, णिक्कारणे विधीय ति वुत्तं भवति / कजे अविहीए ण कप्पेति ततियभंगो गहितो, उवयुञ्ज यत्र युज्यते तत्र भंगो योज्यो। गतादप्पिया पडिसेवणा। इयाणिं कप्पिया भण्णतिसंकप्पादी तु पदा, कजंमि विधाय कप्पंति॥२७१।। (इदं) पच्छद्धं कठं / णवरं चउत्थभंगो गृहीतेत्यर्थः / किं कजं का वा विही जेण णिद्दोसो भवति? भण्णतिपाणादिरहितदेसे, असिवोमादी तुकारणा होजा। अस्थि तु वेले तु मणा, व कुञ्ज संसत्तसंकप्पं // 272 / / पाणा दियादी, तेहिं रहिओ-वर्जितेत्यर्थः। को सो देसो जंमि देशे असिवं होज्जा, ओमोयरिया वा होज्जा / आदिसद्दातो आगाढ-रायदुटुं वा होजा / तुसद्दो अवधारणे / एवमादी कारणा जाणिऊण संजमविसयं मोत्तूणं असंजमविसयं गंतुकामे, तेयतत्थ असंजम-विसए अत्थिउकामा वा मज्झेण वा वेलेउमणा कुर्यात् / बेंदियादियाण ठाणसंसत्तविसए गमणादिसंकप्पं, तत्थजेते बेले उमणा तेसिंपंथे गच्छंताणिमा जयणाजं वेलं संसञ्जति, तं वेलं मोत्तु णिब्भए जं ति। सत्थें तु तलिय पिटुं ते, अकंतथिरातिसंजोगा // 273 / / जं वेलं ति-यस्मिन् कालेत्युक्तं भवति, पचूसमज्झण्हअवरोहा-दीसु जं वेलं पंथो संसजति तं वेलंमोत्तुं असंसत्तवेलाए गच्छतित्ति वुत्त भवति। णिब्भए एवं गच्छति। सत्थे उत्ति-सभए सत्थेण गंतव्वा तलिय त्तिउवाहणातो अवणयंति, सत्थस्सय पिट्ठतो वयति। अकंतथिरादिसंजोग त्ति अकंतजणवएण थिरा-दढसंघ-यणा, संजोग त्ति-सो य सत्थो अकंतपहेण गच्छेज्जा, अणकतेण वा / तत्थ जो अक्कतपहेण गच्छति तेण गंतव्वं, सो वि थिरसंघयणेसुवा अथिरसंघयणेसुवागच्छेजा जो थिरसंघयणो तेण गंतव्वं / सो सभएण वा गच्छेज्जा,णिब्भएण वा। जो णिब्भओ तेण गंतव्वं / सो पुण दिया गच्छेज्जा, राओवा, जो दिवा तेण गंतव्वं एसो चेव अत्थो सोलसभंगविगप्पेण वा वत्तव्यो। य इमे सोलसभंगा-अकंतथिर