________________ मूलगुणपडि० ३६२-अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० णिब्भया दिवसतो एस पढमो भंगो, अकंतथिरणिब्भया रातो, एस बितियभंगो, एवं सोलस भंगा कायव्वा / एत्थ पढमभंगे अणुण्णा सेसेसु पडिसेहो। एवं ताव गच्छंताण जयणा भणिया। इमा पुण जत्थ सत्थो भत्तहँ ठाति, रंधणनिमित्तं ठाति, वसति वा तत्थ जयणा भण्णतिठाण णिसीय तुयट्टण, गहितेतरजग्गसुवणं वा। उन्मासथंडिले वा,उवकरणे सो व अण्णत्थ / / 274|| ठाणं-उस्सग्गो भण्णति, निसीयणं-उवविसणं,तुयट्टणंणिव-ज्जणं, गहितेणं ति-उवकरणेणं, तसकायसंसत्तपुढवीए गहितो उवकरणा, सव्वराई उस्सग्गेण अजति / अह ण तरंति तो गहितोव-करणा चेव निसण्णा सव्वराई अजंति / अह तह वि न सक्वेति ताहे जयणाए गहितोवकरणा णिवनंति / इयर त्ति-उवकरणणिक्खेवो / जग्गं तिगहिते मिक्खित्ते वा सव्वरातिं जागरणा कायव्वा। अह ण तरंति जागरितुं तो जयणा सुवणं वा / इमा जयणापडिलेहियपम-जणउव्वत्तणपरावत्तणावगुंठणपसारणा कायव्वा, सुवणं पुण निद्दावसगमनेत्यर्थः / अह सोवकरणस्सएगथंडिलंण होज्ज तो उठभासथंडिले वा उब्भासं पच्चासण्णं तत्थोवकरणं ठवयति। सो वा अण्णत्थसोवति साहूसंवसति, अण्णत्थ त्ति थंडिलं संबज्झति / चोदगाह- सो य एवं पढियव्वो, सो वि किमर्थं पठ्यते? आचार्याह-वा-विकल्पप्रदर्शने, जति पचासण्णे थंडिलं नस्थि ता दूरे वि णिडभए करेंति, उवकरणं एसेवऽत्थो। जम्हा पुव्वं पुढविक्काए गतो तम्हा अतिदेसेण भण्णतिजह चेव पुढविमादिसु, वण्णे जतणा तहेव तु तसेसु / णवरि पमजितु उवहिं, मोत्तूणं करेंति ठाणादि||२७| जहा पुढविमादीसु सुवणे जयणा भसिया, तहा तसेसु वि वत्तव्वा, णवरं विसेसो पुढवीए पमजणा णत्थि, सच्चित्ता पुढवी तो इह पुण अचित्ता पुढवी, णवरं तस संसत्ता तो तसे पमजिऊण तत्थ उवकरणं मोत्तूण करेंति ठाणादी। तं पुण उवगरणं केरिसे ठाणे मोत्तव्वं भण्णतिजत्थ तु ण विलग्गंती, उदहगमादी तहिं तु ठवयंति। संसप्पएसु भूमि, पमजिउंछारठाणं वा / / 276|| जत्थ त्ति-भूपदेसे,तुसद्दो थंडिलावधारणे / ण प्रतिषेधावधारणे / लग्गंती-कंबल्यादिषु, उदइग त्ति-उद्देहिया, आदिसघातो य धण्णकारिमर्कोटकादयः, तहिं तु तत्र भूप्रदेशे उपकरणं स्थापयं-तीत्यर्थः / अह पुण अन्नट्ठाणातो विलाणो वा आगंतूण, संसप्पएसुत्ति संसप्पंतीति संसप्पगा उस्सरंति त्ति वुत्तं भवति। तेसु'संसप्पगेसु भूमिं पमजिउंति'जे तत्थ थंडिले पुव्वागता ते पमजिउं भूमिं पमजिऊण भूतिं ददंतीति वक्क सेसं / छारहाण व त्ति--अह समंततो उदयिगमादी संभवो होज्जा ताहे छारहाणं पाडलेहेउ तत्थ ठाक्यंतीत्यर्थः। अकंतथिरातिसंजोग त्ति' इह वयण सामण्णेण अकंतथिरातिसंजोगा कता। तद्विशेषव्याख्याप्रतिपत्तिनिमित्तमुच्यतेबिय तिय चउरो पंचिं-दिएसु अर्कत तह मणक्कते। थिरणिन्मतेतरेसुय, संजोगा दिवसरत्तिं वा / / 277|| बेइंदिया संखणगमादी, तेइंदिया-पिपीलियादि, चउरिंदियाइंदगोवादी, पंचेंदिया-मंडुक्कलियादी, एते जणपदेण अक्तावा, अणवंता वा, थिरा वा, णिन्भतो वा पहो होज्जा इयरगहणा अथिर-सभयग्गहणं, संजोगा दिवसरन्तिं वा, पूर्ववत्, णवरं पुव्वं बेइंदिएसु अकंतथिरणिडभ-- यदिवसतो, ततो पच्छा अकंत अथिरणिब्भय-दिवसओ, तओ पच्छा अणकंतथिरणिडभयदिवसतो, तओ पच्छा अणवंत अथिरनिब्भयदिवसओ, एते चउरो भंगा। अण्णे एतेसु चेव ठाणेसु रत्तिए चउरो भंगा। एते अट्ठ। तओपच्छा तेइंदिएसु एवं चेव अट्ठाततो पच्छा चउरिदिएसु एवं चेव अट्ठ। तओ पच्छा पंचिंदिएसु वि एवं चेव अट्ट। एते चउरो अट्ठगा बत्तीसं भंगा णिभएण भणिया। ततो पच्छा बेइंदियादिसु सभएण पुव्वकमेण वा अण्णे बत्तीसं भंगा णेयव्वा / एते सव्वे चउसईि। एस ताव कमो भणितो इयरहा जत्थ जत्थ अप्पतरो दोसो तेण उक्कमेणावि गंतव्वं / एसा पंथे सट्ठाणे य जयणा भणिता। पंथे त्ति दारं गये। इदाणिं भत्तदारजयणा भण्णतिपत्ताणमसंसत्तं, उसिणं पउरंतु उसिण असतीए। सीतं मत्तगपेहिय, इतरत्थ छुभंति सागरिए॥२७॥ पत्ताणं जत्थ देसे भत्तपाणं संसज्जति, तं देसं पत्ताणं इमा जयणा / असंसत्तंति-असंसज्जितदव्यं ओदणादिजति पत्तमुण्हं तो गेहंति। पउरप्रभूतं, तु शब्दो-पादपूरणे, वक्खमाणविहिप्रदर्शने वा। उसिणं-उण्हं, तस्स असति अभावादित्यर्थः। अओ उसिणाभावा असंथरमाणी य सीतं गेण्हति / जतो भण्णति-सीतं मत्तगपेहियं, सीयं-सीतलं, मत्तगोतुच्छभायणं, तत्थ सीयलं गेण्हिय, पेहियं-प्रत्युपेक्ष्य, इतरत्थ त्ति-- पडिग्गहे, छुभंति-प्रक्षिपंति।तंपुण वुज्झति असागारिए गृहस्थेनादृश्यमानेत्यर्थः / सागारियग्रहणाच इदं ज्ञापयति, कदाचित्कमढगेऽपि गृह्यते। तत्र च गृहीतं, पडिग्गहे प्रक्षिप्यमानं सागारिकं भवति, अओ असागारिके प्रक्षेप्तव्यमिति / अह मत्तगमादीहिं जंगहियं तं संसत्तं होज्जा। तस्सिमा परिट्ठावणविहीतिणवइझुसिरहाणे, जीवजढे चक्खुपेहिए णिसिरे। मातस्संस्सियघातो, ओदणभक्खीतसासिसुवा॥२७६।। तिणा दडभमाती, वती-बाडी, झुसिरसद्दो एते चेव, प्रत्येकं, अहवातिणकट्ठसंकरो जत्थतझुसिरहाणं भण्णति, एतेय तिणाति जति जीवजढा जीववर्जिता इत्यर्थः, तेसुतिणाइसुचक्खुपेहिएसु, णिसिरे परित्यजेत्यर्थः / सा पुण णिसिरणा दुविहा-पुंजकणा, प्रकिरणा वा। बीजवत् आगंतुयेसु पिपीलियादिसु पकिरणा संभवति, तदुत्थेसु किमिगादिसु पुंजकणा संभवति। चोदकाह-किमर्थं तिणवतिमादिसुपरिट्ठाविञ्जति? उच्यतेमा तस्संसितधातोत्ति-मा इत्ययं प्रकृतार्थावधारणे, अविधिपरित्यागप्रतिषेधप्रदर्शने च / तदित्यनेन भक्त संबध्यते / संसिता-आश्रिता,