________________ मूलगुणपडि० ३६०-अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० संघट्टणपरितावणे त्ति-वेइंदियाणं संघट्टणं करेइ, परितावणं करेति, उद्दवणं करेति। लहुगुरु त्ति-वेइंदिया संघट्टेति-चउलहुअं, परितावेतिचउगुरुअं, उद्दवेति-छल्लहु। तेइंदियाण संघट्टणा-दिसुपदेसु चउगुरुगादि छगुरुगे ठाति। चउरिदियाण-छल्लहु, आदिछेदे ठाति। पंचेंदियाण संघट्टणे छगुरुअंपरितावणे-छेदो, उद्दवणे अतिवातणे, मूलं ति-पंचेंद्रियं व्यापादयमानस्य मूलेत्यर्थः। एसो चेवगाहापच्छद्धत्थो। अनेन गाथासूत्रेण स्पष्टतरो अभिहितः। जओविय तिय चउरो पंचिं-दिएहि घट्ट परिताव उद्दवणे। चतुलहुगादी मूलं, एगदुगतिएसु चरिमं तु // 260 / / गतार्था / नवरं एगदुगतिएसु-चरिमं, ति, एग पंचेंदियं वावाएति मूलं, दोसु-अणवट्ठो, तिण्णि पंचेंदिया वावातेतिपारंचियं / तुशब्दो अभिक्खासेवनप्रदर्शनार्थः / एस दारगाथार्थः-समासार्थेनाभिहितः। इदाणिं पंथे त्ति दारं व्याख्यायतेमूइंगउवइयमको-डगा य संबुकजलुगसंखणगा। एते उ उभयकालं, वासासणे य णेगविधा / / 261 // पंथेत्ति-गता, पंथो इमेहिं संसत्तो-मूइंगा-पिपीलिया, उवइग–समुद्देहि काओ मक्कोडगा-कृष्णवर्णा प्रसिद्धा, संबुक्का-अणट्ठिया मंसपेसी दीर्वा पृष्टिप्रदेशे आवर्तकडाहं भवति, क्वचिद्विषये पतित-मात्रमेव भूमौ जलं जलूकाभिः संसज्जति, संखणगा-श्लक्ष्णा संखागारा भवंति, एते मूइंगादी पाणा बहुजले विसए उभयकालं भवंति, उड्डवासासु त्ति भणियं भवति। वासासण्णे य त्ति-वासा-वर्षाकालः आसन्नमिति-प्राप्तः, वर्षाकाल एवेत्यर्थः / अहवा-वर्षाकाले भद्दवद्यासोयमासा, तस्सासण्णे पाउसकालो, तंमि य पाउसकाले अहिणववुट्ठभूमीए अणेगविहा प्राणिनो भवंति-इत्यर्थः। चः-पूरणे, अकालवर्षबहुप्राणिसंमूर्च्छने वा / पंथे त्ति दारं गर्य। इदाणिं भत्ते त्ति दारं-- दधितकबिलमादी, संसत्ता सत्तुगा तु जहियं तु। मूइंगमच्छियासु य, आमहउहादि संसत्ते॥२६२।। दहि-पसिद्धं, तकं ,उदसी छासि त्ति एगटुं / अंबिलं-पसिद्धं / आदिसघाओ-ओदणमादी, एते जत्थ संसत्ता आगंतुगेहिं तदुत्थेहिं वा संसत्ता सत्तूगा, तुसद्दो आगंतुगतदुत्थितप्राणिभेदप्रदर्शने, जहियं तु त्तिजहिं विसए, तुशब्दोऽवधारणे, किं अवहारयति? उच्यते-नियमा तत्र संजमविराधनेत्यर्थः / मूइंगा-पिपीलिया, मच्छिया-मक्षिका एव / मूइंगसंसत्ते अमेहा भवति, मेहाऽवघातो भवतीत्यर्थः / मच्छियासु संसत्ते उड्डे भवति, वमनमित्यर्थः / एसा आयविराहणा। चशब्दः संयमविराधनाप्रदर्शने / भत्ते त्ति दारं गयं। इदाणिं सेज त्ति दारं / जत्थ सेज्जा संसज्जति तत्थिमाहिं चेट्ठाहिं ते पाणिणोऽवहेंति ठाण णिसीय तुअट्टण, णिक्खमण पवेस हत्थणिक्खेवे। उय्वत्तणणुल्लंघण-चिट्ठासेमासु वेच्छंति // 263 / / ठाणं काउस्सग्गं, णिसीयणंउवविसणं, तुयट्टणं-संवट्टणं, णिक्खमणंबहिया, पविसणं-अंतो, हत्थो-सरीरेगदेसो, तस्स णिक्खिवो भूमीए। अहवा-हत्थगो-रयहरणं भण्णति / तं वा णिक्खिवइ मूमीए न आत्मावग्रहादित्यर्थः / उव्वत्तणं नाम-परावर्तनं, एगसेज्जाए उवचिट्ठस्स तुयट्ठस्स वा चिरं आसमाणस्स जदा सरीरं दुक्खिउमारद्धं तदा परिवत्तउमण्णहा ठाति त्ति वुत्तं होइ। उल्लंघणं-एलुगस्स, आदिसद्दाओसंथारगस्स, सितिफल-गाण वा एवमादिसु चेट्ठासु ते संसत्तवसहीए पाणिणोऽवहंति / किं-च जा एया ठाणनिसीयणादियाओ चिट्ठाओ भणिताओ ताजाओ संजमकरी ताओ इच्छंति इच्छिजंतिण इयरातो। तओ भण्णतिजा चिट्ठा सा सव्वा, संजमहेउंति होति समणाणं / संसत्तुवस्सए पुण, पचक्खमसंजमकरीतु // 26 // जा इति-अणिदिवसरूवा चेट्ठा घेप्पति। अहवा-जा इति कारणिककायक्रियाप्रदर्शनेत्यर्थः, कायक्रिया-चेष्टा भण्णति / सव्वा असेसापावविणिवत्ती संजमो भण्णति। हेऊ-कारणं, तुसद्दोऽवधारणे, होइभवति / समणाणं-- साहूणं ति वुत्तं भवति / इह पुण संसत्तुवस्सए पञ्चक्खमसंजमकरी किरिया साहूणं भवतीत्यर्थः। तुसद्दो-अवधारणे। वसहि त्ति दारं गये। इदाणिं उवहि त्ति दारंछप्पति दोसा जग्गण, अजीर गेलण्ण तासि परितावे। ओदणपडिते भुत्ते, उदडओरातिया दोसा / / 265|| छप्पति त्ति-जूआ भण्णति, ताहिं जत्थ विसए उवही संसञ्जति तत्थ बहु दोसा भवंति, ते इमे-ताहिं खज्जमाणो जग्गति, जागरमा-णस्स भत्तं ण जीरति, अजीरमाणे य गेलण्णं भवति / एत्थ गिलाणा-रोवणा भाणियव्वा / अहवा-ताहिं खज्जमाणो कंडूयइ,कंडूय-माणस्स खयं भवति / एवं वा गिलाणारोवणा। तासिं परितावो त्ति-तासिं छप्पयाणं कंडूयमाणे परितावणं करेति, संघटेति वा, उद्दवेइ वा, एत्थ तण्णिप्फण्णं पायच्छित्तं दहव्वं / इह पुव्वद्धे आयसंजमविराहणा दोऽवि दरिसियाइमा पुण आयविराहणा / ओअणवडिए भुत्ते त्ति-ओदणोकूरो, तत्थ पडिया छप्पतिता,सोय ओदणो भुत्तो, तंमिय भुत्ते उड्डे भवति, दओयरं वा भवति। दओदर--जलोयरं भण्णति। उवहि त्ति दारं गयं / _इयाणिं फलगसंथारे त्ति दारंसंसत्तेऽपरिभोगो, परिभोगामंतरेण अधिकरणं। भत्तोवधिसंथारे, पीढगमादीसु दोसा उ॥२६६|| संसत्ते ति-फलहसंथारेसु संसत्तेसु, अपरिभोगो त्ति-अभुज-माणेसु, परिभोगमंतरेणं ति-परिभोगस्स अंतरं परिभोगमंतरं परिभोगाभावेत्यर्थः / अधिकरणं ति-अपरिभुजमानं अधिकरणं भवति। कह? यतो अभिधीयते जंजुञ्जति।उवकारोउवकरणं, तंसेहाइउवकरणं अतिरेग अहिकरणंअज--