SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि० 356 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० पत्तेगो-पत्तेगवणस्सती, सो दुविहो-मीसो, सचित्तो य / साधारणो अणंतवणस्सई-सो दुविहो-मीसो सचित्तो य / मीसो णाम-थिरो-- दढसंघयणे, अथिरो-अदढसंघयणे, अक्कतो णाम-जनेनागच्छ-मानेन मलिनेत्यर्थः / इतरो पुण अणक्कतो, एतेसु गमणे इमा जयणा-पुथ्वं पत्तेगमीसत्थिरकतेण णिप्पचवारण गंतव्वं / असति एसगस्स पत्तेगमीसथिरअणकतेण णिप्पचवारण गंतव्वं / असतीते तस्स पत्तेगमीसअथिरअकतेण णिप्पचवाएण गंतव्वं, असति पत्तेगमीस-अथिरअणकंतेण णिप्पयवाएण गंतव्वं / एते चउरो विगप्पा पत्तेग-मीसे। एतेसिं असतीए एतेण चेव कमेण चउरो अणंतवणस्सतिकाए मीसे विकप्पा। एतेसिं पि असतीए परित्तवणस्सतिकाए सचित्ते एतेणेव कमेण चउरो विकप्पा / एतेसिं असतीते अणंतवणस्सति-काए सचित्ते एतेणेव कमेण चउरो विगप्पा। एते सोलस निप्पचवाए विगप्पा। सपञ्चवाए वि सोलस। ते पुण सव्वहा य वाणिज्जा / जया पुण परित्ताणतमीससच्चित्ताणतण्णतरेणावि सोलसण्हं विगप्पाणं गच्छंति, तदा तलिया विभासति। तलिया गमणातो भण्णति, विभासा-जह कंटकादीहिं पाओवघाओ अस्थि तो ताओ ण मु-चंति, अह णत्थि तो ताओ अवणेति / मग्गउत्ति-पच्छितो णिब्भए गमणं करेंति, परित्तीकृतेत्यर्थः / कत्त ति–चम्मक, जत्थ पुण अरण्णादिसु सण्णिविटे थंडिलंणभवे तत्थ गोणादिखुण्णे ठाणे ठाणादीणि करेति, ठाणं-उस्सग्गो, आदिसद्दातो-णिसीयणतुय-दृणाणि धेयंति, असति कत्तिए कप्पं काउं गोणातिखुण्णे ठाणा-दीणि करेंति, असति कप्पस्स गोणातिखुण्णे ठाणादी ण करेंति, असति खुण्णस्स पदेसेसु वि करेंति / पंथजयणाऽभिहिता। इमा दुहणद्वारस्स अववायविहीसावय-तेण-भवे वा, पंथं फिडिया वलबंकले य। रोहे अछेदकरणं, पडिणीया अट्ठगीतेसु // 255 / / सावता-सीहाती, तेहिं अभिभूतो रुक्खं रुहेज, सरीरोच-करणतेणा / तब्भया या रुक्खं रुहेजा, पंथाओ वा फिडितो गाम-पलोयणनिमित्तं रुक्खरुहेत, पलंबाण वा कजे रुक्खं रुहेजा। इमोपुण छेयणदाराववातोछेदो त्ति-विदारणं, करणं-क्रिया, तामपि कुर्यात्, पडिणीयाउट्टणणिमित्तं पडिणीयस्साभिभयं तस्स पुरतो कयलिक्खंभादि वट्टिजति, भिगुडीविडंबियमुहो होऊण भणति-जइ ण ठासि एवं सीसं खंडयामि जहेस कयलीखंभो, एवं कयकरन्नो करेति। अगीतेसु वि करणे णिकारणं काऊण माणिज्जंति, एवं वा छेयसंभवो। ताणि य पुण पलंबाणि घेत्तव्वा इमाए जयणाएफासुयजोणिपरित्ते, एगट्ठियऽवद्धभिन्न भिन्ने य। बद्धट्ठिए वि एवं, एमेव य होंति वहुबीए // 256 / / फासुअंति-विद्धत्थं, जीवउप्पत्तिट्ठाणं जोणी भवति, परित्ता जोणी जस्स पलंबस्स तं भण्णति,परित्तजोणिं परित्तं अणंतं न भवति, एगट्ठिय ति--एगबीयं जहा अवगो आबद्धो अहिल्लगो तस्स तं अबद्धद्धिं अनिष्पन्नमित्यर्थः, भिन्नमिति द्रव्यतो भावतो नियमात्तद्भिन्नं, कह उच्यते-फासुगग्रहणात् एस पढमभंगो व्याख्यातः / अभिण्णे य त्ति द्वितीयभंगग्रहणमेतत् / अबद्धट्ठियपडिवक्खो घेप्पड़, बद्धट्ठिइए वि एवं बद्धट्ठियग्रहणात् / ततियचउत्था भंगा गहिया एवंशब्दग्रहणात् / जहा पढमबितियाण अंते भिण्णाभिण्णं एवं तृति-यचउत्थाण वि अंते भिण्णाभिण्णं कर्त्तव्यमिति / एगट्ठियपडिपक्खो घेप्पति / एमेव य होइ बहुवीए त्ति-एवं बहुवीए वि चउरो भंगा, अबद्धबद्धट्ठियभिण्णाभिण्णेहिं कायव्वा। एते अट्ठ। अण्णे पत्तेय-वणस्सतिपडिपक्खसाहारणेण अट्ठ, एते सोलस। अण्णे फासुग-पडिपक्खे, अफासुगरगहणेण सोलस। एते सव्वे क्त्तीसंभंगा हेट्ठतो णायव्वा। एमेव हॉति उवरिं, एगट्ठिय तह य हाँति वहुबीए। साधारणस्स भावा, आदीए बहुगुणं जं वा // 257|| उवरि रुक्खस्स एमेव बत्तीसं भंगा कायव्वा, एगफासुगजोणि-परित्तो एगट्ठिगअबद्धभिण्णस्स पडिवक्खा एवं बत्तीसं भंगा कायव्वा / एगट्ठिग तह य होति बहुबीय त्ति-इमं पुणव,यणं सेसाण फासुगजोणिपरिताझ्याण वयणाणं सपडिवक्खाण सुयणत्थं गहितं / ताणि य इमाणि-फासुगजोणिपरित्तो एगडिगअबद्धभिण्णसपडि-वक्खा, एवं भंगा बत्तीसं उवरि साहारणस्स भवंति, अनेन अधोवरि बत्तीसभंगक्रमेण फासुगस्स असति साहारणसरीरस्स अभावा अलाभेत्यर्थः, सचित्तं गृह्णाति। तत्रेदं वाक्यं'आदीए बहुगुणं' जं च आदीए बहु गृह्णाति सेसाण बहुगुणं जनयति करोतीत्यर्थः / जं व त्ति-यद् द्रव्यं सचित्ते जं दव्वं बहुगुणं करेति, तं घेण्हति। परित्तं, अनंतं वा नतत्र क्रमं निरीक्षतेत्यर्थः / अहवा-साहारणस्वभावात् यद् द्रव्यं बहुगुणतरं तमादीयते गृह्णातीत्यर्थः / वणस्सतिकायस्स कप्पिया पडिसेवणा गता। गओ य वणस्सतिकायो। इदाणिं बेइंदियादि तसकाए दप्पिया पडिसेवणा भण्णतिसंसत्तपंथभत्ते, सेज्जा उवहीय फलगसंथारे। संघट्टणपरितावण, लहु गुरु अतिवातणे मूलं // 258|| बेइंदियादीहिं तसेहिं संसज्जइ पंथो, संसज्जति भत्तं, संसजति सेजा, संसज्जति उवही, संसजति फलहयं, संसञ्जति संथारो। जंमि य विसए बेइंदियादीहिं पंथमत्ताती संसज्जति, तत्थ जइ दप्पेणं परिगमण करेति तस्थिमेण विकप्पेणिमं पायच्छित्तंसंकप्पे पदभिंदण, पंथे पत्ते तहेव आवण्णे। चत्तारि छच लहु गुरु, संठाणं चेव आवण्णे // 256 / / संकप्प इति-गमणाभिप्यायं करेति, पदभिंदणमिति-गृहीतोप-करणो प्रयातः। पंथेत्ति-संसत्तविसयस्सजोपंथोतंपत्तो, पत्ते त्ति-संसत्तविसयं प्राप्तः / तहेव आवण्णे त्ति-तहशब्दो-पादपूरणे / एवशब्दःप्रायश्चित्तावधारत्ते। आवण्णो प्राप्त उच्यते। दियादिसु संघट्टणपरितावणउद्दवणमिति / चत्तारि छय लहुगुरु त्ति-लहुगुरु-शब्दः प्रत्येकं चत्तारि लहुगुरुए छच लहुगुरुए ते चउरो पच्छित्ता संकप्पादिसु जहासंखेण जोएयव्वा। संकप्पे-चउलहु, पदभेदे-चउगुरु,पंथे-छल्लहु,पत्ते छग्गुरु, सठाण चेव आवण्णे त्ति-बेइदि-याईण संघट्टणविकप्पं आवण्णस्स संठाणपच्छित्तं / चः-पूरणे। एव अवधारणे। इदं पश्चार्ट्स व्याख्यातम्।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy