________________ मूलगुणपडि० ३५८-अभिधानराजेन्द्रः -- भाग 6 मूलगुणपडि० थरंति ताहे विधुवणादीहिं, विधुवणाति त्ति-विविधं धुणाति विधुवणाति लहुगुरुमासो / तेसु चेव परंपरे जहासंखेणं लहुगुरुपणगं / गमणदारे वीयति त्ति वुत्तं भवति / अहवा-विधुवणाति त्ति-विहुअणो-वियणओ, ___ गाउया० जाव तीस-तिगाउयातो आरभ दुगणादुगुणेण०जाव वत्तीसं तेन वीयति / फूमणेण व त्ति-सुहेण फूमति, एतेहिं सीयावणं करेति- जोयणाणि गच्छइ। एत्थ अट्ठसुठाणेसुचउलहुगादी। चरिमपदंति-गाउए सीतलीकरणमित्यर्थः / उभए वित्ति-भत्तं, पानकं च / अहवा-सरीर- चउलहुगं,एवं०जाव वत्तीसाए पारंचियं / एवं परित्ते, अणंते, गाउयामाहारो य। अहवा-ओदनं व्यंजनं च। ओमे त्तिगतं। दिदुगुणेणजाव सोलस चउगुरुगादी चरिमं पावति।चसट्टो अवधारणे। सण्ण त्ति दारं-- पणगंतुवीयगाहा-पंचादी लहुगुरुय त्ति-एयस्स विरा-हणगाहापायस्स सण्णा य सिंगमादी, मिलणट्टविहे महलसत्थे वा। सिद्धसेनाचार्यः स्पष्टनाभिधानेनार्थमभिधत्ते–पणगं ति-वीयघट्टगतार्थ सेसेसु तु अभिधारण, कवाडमादीणि वुग्घाडे // 257|| सचेयणवणस्सती उदूहले धन्नो पीसणीएवा पिट्ठो सरिसोउकुट्टो भन्नइ, सणं त्ति-सण्णासंगारेत्यर्थः / सिंगगमादी धर्मति, संगारणिमित्तं तस्स सो पुणपरित्तोवा तस्संसद्रुण हत्थमत्तेण भिक्खं गेण्हइ। परित्ते-माससहुँ, यएवं संभवो भवति। मिलणट्ठविहे त्तिदीहमदाणं तंमि परोष्परं फिडिया अणंते-मासगुरुं,सुहुमा फुल्ला ते परित्ताऽणता वा ते जीवंता घट्टेइ। मिलणट्ठा सिंगगमादीधमंति। महल्लसत्थेवा-महंतो सत्थोखंधवारादी मासे त्ति परित्तेसु-मासलहुं,अणंतेसु-मासगुरुं, सेस त्ति करणछेदणदुतंमि ण णज्जति, को कत्थ ठितो ताहे सिंगगमादी पूरेजति / गुरुसमीवे रूहणप्पमाणगहणद्दारा। एतेसु पुढविसरिसं मोत्तूणं छेदणदुरूहे कज्जा ततो सव्वे आगच्छंति। एतेण कारणेणं सिंगगमादीपूरणं करेज्जा / सण्ण छेदणदुरुहणवक्खाणं--- ति दारं गयं / सेसेसु त्ति-उत्तमट्ठअणहियासदेसी दारा / तत्थ उत्तम- छेदण पत्तच्छेज्जे, दुरहण सेवा तु जत्तिया कुणति। हृद्वियस्स धम्मो परिडाहो वा से कजति, अणहियासो घम्म ण सहति, पच्छित्ता तु अणंते, गुरुगा लहुगा परित्तेसु॥३५१|| देसे वा जहा उत्तरा-वहे-अचत्थं धर्मो भवति / एतेसु तिसु वि दारेसु छेदणं ति–छेदणदारं, तत्थपत्तच्छेज़ करेति, नंदावत्तपुण्णकला-सादी अभिधारण करेति, कवाडमादीणि वा उग्घाडेति, आदिसद्दातो अपुव्वदार दुरुहणं, तत्थरुहंतो जत्तिया हत्थपादेहिं सेवा करेतितत्तिया पायच्छित्ता उग्घाडेति छिड्डाणि वा करेति। गता तिणि वि दारा। गता वाउकायस्स इति वक्कसेसं। तेय छयण दुरूहणेसुपच्छित्ताओ, अणंते-गुरुगा,लहुगा कप्पिया पडिसेवणा / गतो वाउक्काओ। या परित्तेसु कंठा। छेयणदुरुहणा दो दारा गता। इदाणिं वणस्सतिकायस्स दप्पिया पडिसेवणा भण्णति-- इयाणिं वियद्दाराणा अभिक्खसेवा भण्णतिवीयादिसुहुमवट्टण-णिक्खित्तपरत्तणंतकाएय। अट्ठग सत्तग दस णव, वीसा तह अउणवीस जा सपदं। गमणादिकरणछेयण, दुरूहणप्पमाण गहणे य // 258|| सचित्तमीसहरिय-तणंऽतऽणते य वीयादी।।२५२।। बीया--परित्ता अणंता य / आदिसद्दाओ दसविहो वणस्सती। सुहुमं पुव्वद्धपच्छद्धाणं अत्थो जुगवं वचति, सचित्त त्ति-सचित्तपरित्तति-पुप्फाघट्टणसद्दो सव्वेसुपओयं, णिक्खित्तंन्यस्तं, तंपुण परित्तवण- वणस्सतिकाए,चउलहुगादि, अट्ठहिं वाराहिं सपदं पावति, सचिस्सतिकाए अणंतवणस्सतिकाएवा, गमणादिति-परित्तेणाणतेण वागमणं त्ताणंतवणस्सतिकाए चउगुरुगादि। सत्तहिं वाराहिं सपदं पावति / करेति। आदिसदाओठाणणिसीयण-तुयट्टणकरणं प्रतिमारूपं करेति। मीसहरियत्ति-हरितगहणं बीजावस्थातिक्रान्तप्रतिपादनार्थ , मीसपछेदणं-पण्णछेदं करेति, दुरूहणं-आरुहणं, आर्द्रामलकादिप्रमाणग्गहणं रित्तवणस्सतिकाए मासलहुगादि,दसहिंसपदं, अणंतमीसे मासरुगादि, हत्थेण चसद्दा पक्खेवो या एस संखित्तो दारगहणत्थो विवरितो। णवहिं सपदं। परित्ताणते यत्ति-उभयत्र योज्यं / हरिए बीएसुय परित्तइदाणिं पच्छित्तं भण्णति बीएसुपणागरद्धं, वीसतिवाराएसपदंपावति, अणंतवीएसुतह अउणवीस पंचादीगुरु लहुगा,लहुगा गुरुगा परित्तणंताणं। जा सपदं / यथाद्यपदेषु तथापि एकैक वृद्ध्या जाव एकोणवीसइमं पदं गाउय जा वत्तीसा, चतुलहुगादी य चरिमपदं // 26 // भवतीत्यर्थः, आदिसद्दाओ एत्थ वि एयं चेव / वणस्सति कायदप्पिया पणगं तु बीयघट्टे, ओकुठे सुहुमघट्टणे मासे। पडिसेवणा गता। सेसेसु पुढविसरिसं, मोत्तूणं छेदणदुरूहे // 250 / / इयाणिं कप्पिया पडिसेवणा भण्णतिपंच त्ति--पणगं, आदित्तिबीयदारे, लहुगुरुग ति–जति परित्त-वीय अद्धाणकज्जसंभम, सागारियपडिपहे य फिडिएय। संघट्टणेण भत्तं गेण्हति तो लहुपणगं, अह अणंतबीयसंघट्टण तो गुरु। दीहादी य गिलाणे, ओमे जतणा यजा तत्थ / / 253|| लहुगा गुरुगा परित्तणताणं ति-पणगा संवज्झंति परित्तसुहुमे पादादिणा एतेसु अद्धाणादिदारेसु ओमपज्जवसाणेसुवीयातिदारा अववति-यव्वा, संघति लहुपणगं, पणते गुरुपणगं। अहवा-लहुगा गुरुगा परित्तणंताणं तेय जहा पुढविकाए तथाऽत्रापि द्रष्टव्याः। तिणि खित्तदारं गहियं परित्तवणस्सतिकाए अणंतरणिक्खित्ते लहुगा, णवरं पंथे वचंताणं इमा जयणा-- अणंते अणंतरणिक्खित्ते छुकम्ह, परित्ताणंतवणस्सतिकाए परंपरणि- पत्तेगे साहाण, थिराथिरक्कंत तह अणक्कते। प्खिते-लहुगुरुमासो। परित्ताणंतवणस्सतिकाए मीसे अणंतरणिक्खित्ते | तलिया विभासकत्ता, मग्गउ खुत्ते य ठाणादी॥२५४||