________________ मूलगुणपडि० 357 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० निग्गच्छवाहिराती ठाणा अभिक्खं पडिसेवंतो अप्पप्पणो ठाणातो चरिमं एवमेव अवधारणे, दितोपसंहारपदंसणत्थे वा / देहवाओ त्तिपावति। पंचेव य छीयादिसु-पणगं भवति। एत्थ वीसहिं वाराहि सपयं सरीरवातः,सो य छीयादिसु संखसिंगपूरणे या, दतियादिपूरणेसु वा पावति / लहुय त्ति-जेसु लहुमासं, तेसु दसहिं वाराहिं सपयं पावति। भवति / सो य बाहिरवायस्स होइ। सत्थं तु एवं-वियणादिसमुत्थो, वि लहुगा य अद्वेव यत्ति-जेसुचउलहुअं, तेसु अट्ठहिं वाराहिं सपदं भवति। यति आदिशब्दः वियणगविहाणतालयंटा-इप्पदरिसणत्थो।स इतिविणेओ पुच्छति-भगवं ! तुडभे भणत-जहा णिग्गच्छदारादिआण स्वेनस्वेन विधानेनोत्पन्नः, अन्योन्य--शस्त्रं विज्ञेयमिति। अनेन कारणेन अप्पप्पणोपच्छित्तं सहाणातो सपय पावति, तमहं सट्ठाणमेव ण याणामि प्रायश्चित्तं दीयत इति। कहेह। तं गुरू भणति . इमे य आयसंजमविराहणा दोसा भवंतिसाहच्छि फूम हत्थे, मत्ते पत्ते य चेलकण्णे य। संपातिमादिघातो, आउवगाओ य फूम वीयंतो। करतलसाहा य लहू, सेसेसु य होति चउलहुगा / / 238|| वायंतस्स य बाहा, दंडियमादी बहिकरणं / / 243 / / जति छिड्डा तति मासा, जा तिण्णि चतुलहु तेण परं। वीयणादिणा वीयंतस्स मच्छियादिसंपादिमादिधातो भवति, एसा एवं ता करणंमि, पुवकया सेवणे चेव / / 236 / संजमविराहणा। आउवघातो य फूम वीयंतो त्तिफूमंतस्स मुहं सूखति, साहा साहूली-वृक्षसाखेत्यर्थः। अच्छिफुमणे विएतेसु सव्वेसुमासलहू वीयंतस्स य बाहा दुक्खति, एसो उवघातो। सिंगं, संखं वा, वंसं वा भवति, सेसेसुत्ति-जे ण भणिया तेसु चउलहु साहाव-यवेण चसद्दा वायेति दंडिओ गिण्हेजा, उप्पव्वायति ति वुत्तं भवति / आदिसद्दातो साहाभंगेण वा पेहुणेण वा पेहुणहत्थेण वा वीयइ त्ति वुत्तं भवति। सेसेसु रायवल्लभो वा खित्तादि ति सहसा संखपूरणे कोई साहू गिहत्थो वा हॉति लहुआ उ, एतं अतिप्पसत्तं लक्खणं आयरिओ पचुद्धारं करेति। खित्तचित्तो भवेज। आदिसद्दातो हरिसिओ दित्तचित्तो भवति। पमत्तो वा जइछिड्डा गाहा-जइ छिड्डाणि करेति तति मासलहुजाव तिपिण, तिण्णं जक्खाइट्ठो हवेज / उम्माओ वा से समुप्पजिज्ज / बहिकरणं ति-पुणो परेणं चउलहु भवति। एवं ता अपुव्वछिड्डुकरणे पच्छित्तं / पुव्वकयासेवणे पुणो संखं पूरयंतस्स बहिरत्तं भवति / चः समुच्चये। गता वाउक्कायस्स चेव त्ति-पुव्वकते एकमि वातपडिसेवणं करेइ-मासलहु / दोहिं दो दप्पिया पडिसेवणा। भासलहु-तीहि तिष्णि-मासलहू, तेण परं-चउलहू, भवति। इदाणिं वाउक्कायस्स कप्पिया पडिसेवणा भण्णतिकमढगमादी लहुगो, कासे य वियंभिएण पणगं तु / वितियपदे सेहादी,ऽद्धाण गिलाणाइकमे। एकेशपयादो पुण, पसज्जणा होतिऽभिक्खणतो // 240 / / सण्णा य उत्तिमढे अ-णधियासे य देस य॥२४४|| कमढ़-साहुजणपसिद्धं, आदिशब्दातो कंसभायणादी। एतेसुमासलहु, सेहाति त्ति दारंकासि खासियं वियंभियं जंभाइतं-चसद्दाओ छित्तऊ-ससिअनीससिएसु अविहीए पणगं / एक्कक्कपयादि त्ति-आत्मात्मी-यपदात् सय्वे विपदे सेहो, करिजऽणाभोगतो असेहो वि। अभीक्ष्णत उवरुवरि पदं पसज्जति, भवतीत्युक्तं भवति / सिस्साभि सत्थो वचति तुरियं, अत्थं व उवेति आदिबो॥२५५।। प्यायतो किमत्थं पच्छित्तं दिजति। णिग्गमणादी सव्वे पदासेहो अयाणमाणो करेज, आदिसद्दातो आभोगतो एत्थ भण्णति अणाभोगतो असेहो वि णिगच्छणादी पदा करेज सेहादि त्ति दारं गतं / वाससिसिरेसु वातो-बहिता सीतो गिहेसु य स उण्हो। अद्धाण त्ति-अद्धाणं पडिवण्णा साहू सत्थेण समाणं, सो यसत्थो तुरियं विवरीओ पुण गिम्हे, दियराती सत्थमण्णाण्णं / / 241 / / वच्चिउकामो अत्थं वा उवेति आइचो, उसिणं च भत्तं तं निव्वावेउ वास तिवरिसाकालो, सिसिरो-शीतकालो, एतेसु,वाओ बहिया वीयणादीहिं तुरियं भोयव्वमिति / अद्धाणे त्ति गयं / गिलााणादिकमे-- गिहाण सीतलो भवति। गिहेसु तु गृहाभ्यन्तरेषु सोम्हो-सोष्मः / एवं "पढमालियकरण' गाहा-गिलाणवेयाव-चकरो पढमालियं करेति / तावत्कालद्वये। तस्विवरीतो पुण गिम्हे त्ति-पुव्वा-भिहितकालदुगाओ। तं च से उसिणं भत्तपाणं लद्धं जाव य तं सयमेव सीतीभवति ताव विवरीतो गिम्हेउष्णकाले, गृहाभ्यन्तरे सीतो वायुः, बहिया उष्ण इति। गिलाणस्स वेयावच्चवेलातिक्कमो भवति, अतो तं विधुवणादीहिं तुरियं दियराइ त्ति-वाससिसिरगिम्हेसु एयं वाउलक्खणं दिवसओ वि, रातीए णिव्वावेऊण भोत्तूण य गिलाणस्स य भत्तमाणयति ओसहं वा। गिलाणे वि।अहवा-दिवसओ--वाऊ उण्हो भवति, रातीएसयलो भवति।तत्थ त्ति दारं गयं। ओमे त्ति दारंपढ-मालियाकरणवेला फिट्टइ। एस पढमपादो शस्त्र, जंजस्स विणासकारणं तंतस्स सत्थं भण्णति। अन्योऽन्यं शस्त्रं ओमे विघडावेयव्वो। परस्परं शस्त्रमित्यर्थः, वाससिसिरगिहभंतरवाओ बहिवातस्स सत्थं, दारगाहाबहिवातो वि गिहवायस्स सत्थं, एवं गिम्हे वि। एवं दिवा वातो सव्वरी- सूरत्थमेति वाऊ, ओमे विधुणाति फूमणेणं वा। वायस्स, सव्वरीवाओ वि दियवायस्स। जहे तेसिं वायाणं अण्णोण्ण- एतेहि कारणेहिं, सीतावण होति उभए वि॥२४६|| सत्थकारणत्तं दिटुं। सूरत्थमेति-ओ मे ति-दुभिक्खं , तमि य दुभिक्खे एमेव देहवातो,वाहिरवातस्स होति सत्थं तु / अत्थवणवे-लाए उसिणं भत्तपाणं लद्धं, जति तं सयं वियणादिसमुत्थो विय, स उप्पती सत्थमण्णस्स॥२४२।। सीती होयमाणं पडिच्छंति जाव ताव य सूरत्थमेति, ण य सं