________________ मूलगुणपडि० 356 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० तत्थ ठवियं, सो पुण उवचुल्लो एवं तप्पति, जंचुल्लीए इंधणं पक्खिपति अद्धाणे-विवित्ता, मुषिता इत्यर्थः / सीतमिति-कंपाणे सति सीते पडते तस्स जलियस्स जाला अवचुल्लगं गच्छति एवं अहाकडगं तप्पइ, परकडअगणीए हत्थपायसरीराणं तावणं करेंति। पलंबपा-गहेउवत्तिउवचुल्लगस्सासति पुव्वपक्खित्तिं धणजलियचुल्लीए ताविज्जइ, असति पलंगा-फला, पागो-पचनं, हेतु:-कारणं, वा-विकप्पो,एष एव मंगालगेसु वि पुव्वकतेसु पच्छकरणं एवं सव्वासतीए चुल्लिमंगालगा वा पलम्बपचनविकल्पः / एव पलंबपागा परकडाए चेव अगणीए कायव्यो। काउं अगणिमाणिय इंधणं पक्खिविय कायव्यमिति / तुः सर्वप्रकार- परकए असतीए, सयं जालेति-स्वयम्-आत्मनैव, वा उपप्रदर्शने। किं करणविशेषणे / चोदक आह-नन अधिकरणं, आचार्यह-यद्यपि पुनस्तत्प्रदर्शयति-इदं ओमद्वारे-ऽप्येष एव प्रलंबार्थः / सावयासीहाई, अधिकरणं तह वि कायव्वं, गिलाणस्स अकरणे गुरुगा य आणादी। तस्समुत्थे भए अग्गिं पज्जालयंति।गया तेउक्कायस्स कप्पिया पडिसेवणा। .. अह साहुणो सूलं विसूइया वा होज्ज तो तावणे गतो तेउक्कातो। इमा जोयणा इदाणिं वाउक्कायस्स दप्पिया पडिसेवणा भण्णतिगमणादिणंतमुंमुर, इंगाले इंधणे य णिव्वावे / णिग्गच्छति वाहरती, छिडे पडिसेवणकरण फूमेइ। आगाढे उंछणादी, जयणा करणं व संविग्गे // 222|| दारुग्घाडकवाडे, संधावत्थेय छीयादी॥२३५।। आइत्ति-आदावेव जत्थ अगणी अहाकडो झियाति तत्थ गंतुं सूलादि घम्माभिभूतो णिलयभंतराओ बाहिं णिग्गच्छति, अणिलाभितावेयव्वं। धारणनिमित्तं / बाहरति त्ति-शब्दयति बहिडिओ भणति एहि एहि इतो अह जत्थ अगणी अहाकडो झियाति तत्थिमे कारणे होजा- सीयलो वाऊ। छिड्डे पडिसेवति, छिड्डे छिड्डे ते पुणो लोए चोप्पालया ठागसति अचियत्ते, गुज्झंगाणं पयावणे चेव। भण्णंति। तेसुपुव्वकतेसुवाउपडिसेवणं करेति। करणं ति अपुव्वाणि वा आतपरिसा दोसा, आणणणिव्वावणेऽणंतं // 23 // छिड्डाणि वायुअभिधारणनिमित्तं करेति / फूमेति त्ति-घम्महितो ठागो तत्थणत्थि, अचियत्तं-अचित्तं वा गिहपइणो, अहवा-गुज्झंगाणि अण्णतरमंग फूमति, भत्तपाणमुण्डं वा / दारु त्ति दुवारं भण्णति, तंपुव्वपतावेयव्वाणि ताणि य गिहत्थपुरतोण सक्कति तावेउंतोण गम्मति। अह कयमिट्टादीहिं ठाइयमुग्घाडेति, अपुव्व वा दारमुग्घाडेति त्ति युत्तं भवति। तरुणीओ तत्थ थीओ सो य साहू इंदियणिगहं काउमसमत्थो तो उग्धाडसद्दो उभयवाई। दारे कवाडे य। उग्घाडेति वा कवाडं घम्मओ, आयसमुत्थदोसभया न गच्छति, परा गिहत्थीओताव तत्थुवसगंति एवं अहवादारमुग्घाडेति, उग्घाडं वा उग्धाडेति, उग्धाडेति त्ति वुत्तं भवति, एवं तिण्णि पदा कजंति / संधि त्ति-संधी दोण्हं घराणं अंतरा छिड्डी, पि तत्थ ण गम्मइस्सति। इस्सालुगा गिहत्था ण खमंति। दोस त्ति-एवं बहुआ तत्थ दोसा णाऊण अगणीए. तत्थ आणणा कायव्वा / कते कैजे तत्थ वात सातिजति / वत्थं चउरस्सगं काउं पडवायं करेति। छीतादि त्ति-छीत-छिक्कियो आदिसदातो कासियं, ऊससियं, नीससिएते निव्वावणं कायव्वं, उज्झवणं तिवुत्तं हवइ। नतहिं तो दोसले गंतव्वं। जं पुण आणणं तं इमाए जयणाए, णंत ति खुड्डगा थेरा वा हयसंका णंगतं छीयादी अविहीए करेति त्ति। तावेउं आणयंति तेण तं तावयंति / अह णंतगं अंतरा आणिजमाणं सुप्पे य तालटे, हत्थे मत्ते य चेलकण्णे य। विज्झाति तो मुम्मुर--माणयंति / मुम्मुरो-अगणिकणियासहितो अच्छिं फूमेइ पव्व-ए णालिय चेव पत्ते य॥२३६|| सुम्हच्छारो / मुंमुरे असति तेण वा अप्पण्णप्पमाणे इंगाले आणयंति। सुप्पे य दालकारं भण्णति, सव्वजणवयप्पसिद्धं, तेण वायं करेति, अणिंधणा णिज्जाला इंगाला भण्णति। ते पाडिहारिए आणयति / कते जहा धण्णं पुणंतीओ / तालो-रुक्खो, तस्स वेंट ताल वेंट तालपत्रकज्जे तत्थेव ठाक्यंति / इंधणे त्तिइंगालासति तेहिं वा अप्पण्णप्यमाणे शाखेत्यर्थः / सा य परिसा छिज्जति, हत्थो-सरीरेगदेसो। तेण वीययति, जया वा खद्धग्गिणा पओयणं तया इंधणमवि पक्खिवंति / एवं कारणे मत्तगो-मात्रक एव, तेण वा वातं करेति / चेलं-वस्त्रं, तस्य कण्णो गहणं कडे य कने णिव्वावेयव्वो अगणी छारमादीहिं, मा पलीवणं भवे। चेलकण्णोतेण वा वीयति। अच्छिंफूमेइ त्ति-अच्छी-अक्खी,तं कंदप्पा आगाढग्गहणा इदं ज्ञापयति-जहा एस किरिया आगाढे णो अणागाढे परस्स फूमति / फूमणसद्यो उभयवायी। पब्बए त्ति-वंसो भण्णति, तस्स अंछणं ति उसक्कणं, आदिशब्दादन्यत्र नयनं, जलन जालणं ओसक्कणं मज्झे पव्वं भवति / णालिय त्ति-अपव्वा भण्णति, सा पुण लोगे तुरली तिएकट्ठ। करणं तिपडिणीयाउट्टणनिमित्तं करणमपि कुर्यात् / चशब्दात् भण्णति। एए वीयंति। पत्ते यत्ति-पत्त-पद्मिनीपत्रादि तैरात्मानं भक्तं वा ग्लानादिकार्यमवेक्ष्य जतनमपि कार्यं / संविगे त्ति-जो एताणि करेंतो वि वीयति। संविग्गो सो एव करेति। गीतार्थ-परिणामकेत्यर्थः। एसपुण पच्छद्धत्थो। संखे सिंगे करतल-वत्थी दतिए अभिक्खपडिसेवी। सव्वेसु गिलाणादिदारेसुजहासंभवं घडावेयव्वो। गिलाणे ति दारं गयं। पंचेव य छीतादी, लहुया लहुया य अद्वैव / / 237 / / इदाणिं अद्धाण सावए ओमे दारा, तिण्णि वि एगगाहाए संखो-जलचरप्राणिविशेषः, सिंग-महिसीसिंगं, शंखं शृङ्गं वा धमेइ / _वक्खाणेति करो-हस्तस्तस्य तलं करतलं-हस्तसंखं पूरेति त्ति वुत्तं मेवति / अद्धाणंमि विवित्ता,सीतमि पलंबपागहेउंवा / दारं। अण्णतरं वा करतलेन वाद्यं करोति! वत्थी-चम्ममयो, सो य वेजसापरकडअसतीऍ सयं,जाले तिवसावयमए वा / / 234 / / लाइसु भवति, तं च वायपुण्णं करेति। दतिओ-दृतिकः, जेण णदीमा१-(स्ताघ-अवकाशः) दिसुसंतरणं कजति, तंच वायपुण्णं करोति। अभिक्खपडिसेवीति एते