________________ मूलगुणपडि० 355 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० ठागासति सभयंमिव, विज्झायऽगणिम्मि पेहंति // 222 / / पदीवजोतीणं अंतरे वंसकिडगादी दिस्सासति, तस्सासति पोत्तादि | चिलिमिणी दिजति, एवं काऊण पेहादी सव्वदारा करेंति / असति किडगचिलिमिणीणं बहि उवकरणं पेहेतु। बहिं सभए ‘जं अंत' अंतमिति जूण अचोरहरणीयमित्यर्थः, तंबाहिं पडिलेहिति सारोवकरणं अच्छति तं विज्झाय अगणिमि पेहति / ठागासति त्ति-अह अहिं जंतुवकरणस्स चिट्ठाउ नऽस्थि सति वा राए अंतुव-करणस्स वि भयं तो सव्वंचिय अंतसारोवहिं विज्झायऽगणिमि पेहंति। पेहत्ति दारं गयं। पमजणावासपोरिसिमणदारा चउरो वि एकगाहाए वक्खाणेतिजिंता ण मपजंति, मूगावासं तु वंदणगहीणं / पोरिसि बाहि मणेण व, सेहाण य देंति अणुसहूिँ / / 223 / / जिंता णिग्गच्छंता, पविसंता वा वसहिं न पमजंति त्ति वुत्तं होइ। मूगावासं ति-वायाए अणुचरणं, वंदणगहीणं-वंदनं न ददतीत्यर्थः। सुत्तत्थपोरिसीओ बाहिं करेंति / मणेण व त्ति-सजोतिवसहीए रागदोसं न गच्छंति, जेयसेहा होजा ताण यसेहाण देंति अणुसद्धि, सेहो-अगीतार्थः, क्सद्दा गीतत्थाण य-अणुसट्ठिउवदेसो। ___ 'मूगावासं तु वंदणगहीणं' अस्य व्याख्याआवास बाहिं असती, ठितवंदणविगडणाथुतिहीणं / सुत्तत्थ बाहि अंतो, चिलिमिलि काऊण व भणंति / / 224|| अणूणमतिरित्तं बाहिभावस्सगं करेंति,बहिट्ठाणासति ठियत्ति, जो जत्थ ठितो सो तत्थ ठितो पडिक्कमति। वंदणगथुती हिं हीणं, हीणसद्दो पत्तेयं, वियडणा-आलोयणा, तंजयणाए करेंति, वासकप्पपाउयाणिविट्ठा चेव ठिता भणंति / संदिसह त्ति-पोरिसिवाहि त्ति अस्य व्याख्या-सुत्तत्थपोरिसीओ सचिट्ठाए बाहिं करेंति, असतिबहिट्ठाणस्स अंतो चिंलिमिलिं काऊण भणति / वा विकल्पे / चिलिमिणिमादीण असति अणुपेहादी करेतीत्यर्थः। अणुसहित्ति अस्य व्याख्याणाणुजोया साधू, दव्वजोतिम्मि मा हु सज्जित्था। जस्स विण एति णिद्दा, स पाउओ णिमिल्लिओ गिम्हे // 22 // अग्न्युद्योतो-द्रव्योद्योतः भावे-ज्ञानोद्योतः, सञ्जित्थाशक्तिः, गेहीत्यर्थः / उद्योते जस्स विण एति णिहा स पाउओ सुवति, अह गिम्हे पाउयस्स धम्मो भवेजा, तो णिमिल्लियलोयणो सुवति, मउलावियलोयणे त्ति वुत्तं भवति / चउरो वि दारा गता। इदाणिं णिक्खमपवेस त्ति दारातुसिणीआ निति णिन्ति, चउमुगमादीकओइ अस्थिवंता। सेहाय जोतिदूरे, जग्गंति य जा धरति जोति // 226|| तुसिणीया मोणेण, अनिंति पविसिन्ति, णिति वा णिग्गच्छंति वा आवगस्सगणिसीयाओ णो कुवंति त्ति वुत्तं भवइ / णिक्खमपवेसा गता। इयाणिं आवडणपडणाओ मूग अलापं, आदिशब्दादग्निशकटिका गृह्यते। आवडणपडणभयात्वचित् अस्पृश्यमाना इत्यर्थः गता दोदारा। तावण त्ति दार गय। इदाणिं इंधणे त्ति दारंअद्धाणादी अतिणि-दपेलिओ गीतों सकियं सुयति। सावयतयउस्सिकण, तेण भए होति थाणाओ॥२२७।। अद्धाणादिपरिस्संतो अतिनिद्दापेल्लिओ-अतिनिद्राग्रस्तः गीयत्थग्गहणं जहा अगीयत्था ण पस्संतितहातं जयणाए उसक्किउं सुवति, स एव गीयत्थो सीहसावयादिभए जयणाए उम्मुगाणि ओसक्कति। चोरभए उसकोवसक्कणाणं भयणा / कथं जति अति-वंतिया तेणा तो उसक्कणंन कज्जतिमा अग्गिं दठुमागमिस्संति। अह थिरा चोरा तो उस्सक्किद्धति तं जलमाणिं अनि दलु जागरंति त्ति णामिद्दवंति। एसा भयणा अपुव्यिंधणपक्खेवं पि करेजा। अद्धाणविवित्ता वा, पक्खड असती सयं तु जालेंति। सूलादि व तावेउं, कजे छारेणमक्कमणा // 228|| अद्धाणं पहो, विवित्ता-मुसिया, अद्धाणविवित्ता पक्खडापरेण उज्जालिया, तस्स असती तत्स्वयमात्मनैवज्वालयंति। एतदुक्तं भवतिशीतार्ता इंधनं प्रक्षिपंति। इंधणे त्ति दारं गये। इदाणिं णिव्वावणे ति दारं भण्णति-पक्खएण वा सयमुजालिएण वा सूलाति तावेउं, आदिसद्दातो विसूतिका कते कज्जे निष्ठितेत्यर्थः / पलीवण-भया छारेणाकामति / णिव्यावणे त्ति दारं गयं। __ इदाणिं संकमणे त्ति दारं-- सावयभय आणेतिव, तो उवमणा वाहिणीथिति। बाहिं पलीवणभया, छारे तस्सऽसति णिव्यावे // 22 // सावयभए अण्णत्थतो आणयंति / तत्थ णातो वा तो उवमणा बाहिं णीणयंति, अह बाहिं पलीवणभया ण णीणयंति ताहे तत्थ ठियं छारेण छादयंति। तस्सासति तिछारस्स असत्यभावात् णिव्यावेंति उज्झाति त्ति एगटुं। असति त्ति दारं गयं। दीहादिदारेसु सागणियादी दारा उवजुऑति तं जोएयव्यं इमं तं दीहादिदारसरूवं तत्थ दीहे त्ति दारंदाहच्छेयणडक्को, केण जग्गइकिरियहता दीहे // दारं। आहारतवणहेऊ, गिलाणकरणे इमा जतणा // 230 / / दाहत्ति यं डक्क कयाति डंभेयव्वं तण्णिमित्तं अगणी घेप्पति / छेदो वा कायव्वो तस्स देसस्स तो अंधकारे पदीवो जोती वा धरिजति। डको-- दष्टः, केण त्ति-सप्पेणऽण्णतरेण वा वातपित्तसिंम्हस्स साध्येन असाध्येन वा तत्परिज्ञाननिमित्तं जोती घेप्पति जग्गति दट्ठो, जग्गाविञ्जतिमा विसं सण णिजिहिति। उल्ललिय ण वा एवं दीहदट्ठस्स किरियणिमित्तं जोई घेप्पति। दीहि त्ति दारंगयं। इयाणिं गिलाणे ति दार। पच्छद्धसमुदायत्थो। आहारो गिलाणस्स तावेयव्यो, तत्थ पुण तावणकारणे इमे दव्वा तावेयव्याखीरुण्होदगलेवी, उत्तर णिक्खित्तें पच्छकरणं तु। कायय्वगिलाणट्ठा, अकरणें गुरुगाय आणादी॥२३१।। खीरं वा कड्डेयव्वं, उण्होदग वा वि, लेवी वा उक्खडेयव्वा इमाए जयणाए / उत्तरे त्ति उवचुल्लगो भण्णति-णिक्खित्तं