________________ मूलगुणपडि० 354 - अमिधानराजेन्द्रः - भाग 6 मूलगुणपडि० इदाणिं णिव्वावण त्ति दारं-विज्झविऊण तुयट्टणे त्ति-पलीवण-गभया णिव्वावेतुं छारधूलीहिं स्वपितीत्यर्थः / इह वक्खाणुक्कमकरणं ग्रन्थलाघवार्थ / णिव्वावणे त्ति दारं गतं / इदाणिं करणं व त्ति दारंअलातचक्रादिकरणेनेत्यर्थः / तत्रात्मविराधना अग्निविराधना वा। अहवा विभवे पलीवणय त्ति-तेनालातेन भ्राम्यमाणेन प्रलीपणं स्यात्। तत्थ इमं पायच्छित्तंगाउयदुगुणादुगुणं, बत्तीसं जोयणाई चरिमपदं। दठूर्ण व वचंते, तुसिणीय पओस उड्डाहो // 21 // पुव्वद्धं कंठं। णवरं चउलहुगादी पच्छित्तं दळूण वचंते। तुसिणीए त्तिदेवउलादिमि पलिते आत्मोपकरणं गृहीत्वा आत्मापराधभयात्साधवः प्रयाताः। ते य वचंते तुसिणीए दठूणं गिहत्था पदोस गच्छेजा। उड्डाहं व करेजा / ते य पदुष्ठा भत्तोवकरणं वसहिं वा ण देजा। पंतावणाई वा करेजा। से य वडेहिंति दडमुड्डाहं करेजा। चसद्दो समुचये करणे त्ति दारं गये। इदाणिं संघट्टणादियाणं करणं ताण पच्छित्तं भण्णतिसंघट्टणादिएसुं, जणणावज्जेसु चउलहू हुंति। छप्पइकादिविराधण, इंधणे तसपाणमादी य॥२१५|| पुव्वद्ध कंठ। तावणद्वारे इमं विसेसं, पच्छित्त-छप्पति-आइविराहण त्ति--तावेंतस्स छप्पतिगा विराहिजंति, तण्णि-प्फण्ण पायच्छित्तं भवतीति वाक्यशेषः / आदिसद्दातो जइ वारे हत्थादी परावत्तेउं तावेति तइ चउलहुगा। इंधणे त्ति इंधणदारे इमं विसेसं पायच्छित्तं दायव्वमिति। इदाणिं जणणं ति दारंअहिणवजणणे मूलं, संठाणणिसेवणे य चउलहुगा। संघट्टणपरितावण, लहु गुरु अतिवायणे मूलं // 216|| उत्तराधरअरणिमहणप्पयोगे अहिणवमगिंजणयति तत्थसे मूलं भवति। इदाणिं चशब्दो व्याख्यायते-सट्ठाणणिसेवणे य त्ति-जत्थ गिहत्थेहि पञ्जलिया अगणी तत्थ ठियं चेव आयफ्रप्पओगेण असंघट्टतो सेवति तत्थ चउलहुगं। सय पज्जालिए पुण अगणिकाए पुढवादीयाण तसकायपजंताण सघट्टणपरितावणलहुगुरुगा, अतिवायणे मूलं / एवं कायणिप्फण्णं। चोदक आहजदि ते जणणे मूलं, हते वि णियमुप्पतीय ते चेव। इंधण पक्खेवंमि वि, तं चेव य लक्खणं जुत्तं // 217 // यदीत्यभ्युपगमे। ते भवतः उत्तराधरारणिप्पओगेण जणिए उत्पादितेत्यर्थः मूलं भवति। एवं ते हते विघातितेत्यर्थः। णियमा अवस्सं अण्णो अग्गी उप्पाइजिस्सति, तम्हा हते वितं चेव मूलं भवतु / किंचान्यत्इंधणपक्खेवंमि वि अन्योऽग्निरुत्पाद्यतेअपिः पदार्थसंभावने। उस्सकणे वि अन्योऽग्निरुत्पाद्यतेतं चेवयलक्खणं ति-तदेवान्यान्युत्पत्तिलक्षण। चशब्दो लक्षणाविशेषाभिधायी। जुत्त योग्यं घटमानेत्यर्थः। तम्हा एतेसु वि मूल भवतु। पुनरपि चोदक एवात्रोपपत्तिमाहअविय हु जुत्तो दंडो, उवधाते ण तु अणुग्गहे जुजो। अणुकंपा पावतरी, णिक्किवता सुंदरी कहं णु // 218 / / अपि च-ममाभिप्रायात, हुशब्दो-दंडावधारणे, जुत्तो-योग्यः, दंडणं दंडः / उवघाते त्ति-विनाशेत्यर्थः, न-प्रतिषेधे, तुशब्दः-प्रतिषेधावधारणे, स्तोकप्रायश्चित्तप्रदानविशेषणे या। अणुग्गहे त्ति-अणुवधाते, उजालनेत्यर्थः, जुजे-युक्तं, अणुकंपणं-अणुकंपा, दयेति-भणिय होइ। सा पावतरी कह? भवति-स्यात्, कथं बहुप्पच्छित्तप्पदाणातो णिक्किविता णिग्धिणिया सा सुंदरा-पहाणा, कह? भवति-स्यात्, कथं अप्पपच्छित्तप्पदाणातो। कह ति प्रश्नः, नु-वितर्के। आचार्याहउज्जालझंपगाणं,उज्जालो वण्णिओ तु बहुकम्मो। कम्मार इव पओत्ता, बहुदोसयरो ण भंजंतो // 21 // उज्जालः प्रज्वालकः, झंपको-णिव्वावको, णंशब्दो वाक्यालंकारार्थे / एतेसिं दोण्हं पुरिसाणं उज्जालो वण्णिओ भगवतीए बहुकम्मो। तुशब्दो निश्चितार्थावधारणे / अस्यार्थस्य प्रसाधनाथ आचार्यो दृष्टान्तमाहकम्मारे त्ति-कम्मकरो-लोहकारो, इव ओवम्मे, पओत्ता आयुधाणि णिव्वतित्ता सो बहुदोसतरो भवति, ण य ताणि आयुधाणि जो भंजतेत्यर्थः / तरशब्दो-महादोषप्रदर्शने, यथा-कृष्णः, कृष्णतरः, एवं बहुदोसो, बहुदोसतरो भवति / एष दृष्टान्तः। तस्योपसंहारः-एवं अपि नशस्त्र पज्जालयतो पुरिसो बहु-दोसतरोन निर्वापयंतेत्यर्थः / तेउक्कायस्स दप्पिया पडिसेवणा गता। इयाणिं तेउकायस्स कप्पिया पडिसेवणा भण्णतिबितियपद असति दीहे, गिलाण अद्धाण सावते ओमे। सुत्तत्थजाणतेणं, अप्पाबहुयं तु नायव्वं // 220 / / बितियं अववायपदं, उस्सग्गपदमंगीकृत्य, द्वितीयं अववायपदं। तत्थिमे दारा--असति, दीहे, गिलाणे, अद्धाणे, सावते ओमे। एएपंतीए ठावेऊण तेसिं हेट्ठातो सागणियादी जणतपज्जवसाणा णव दारा ठाविजंति। तत्थ सागणियदारस्स हेट्ठातोपेहाती पडणपज्ज-वसाणा णव दारा ठाविजंति। सेसा एक्कसरा! एते सागणियादी सभेया असति दारे अववदिजंति। तत्थ सागणिय त्ति दारंअद्धाण णिग्गमादी, असती ते जोतिरहियवसधाए। दीवमसव्वे सवे, असव्व सव्वे यजोतिमि / / 221 / / अद्धाणं महंता अडवीओ ताओ णिग्गता, वसतिमप्राप्ता इत्यर्थः / आदिसघातो इमेसु ठाणेसु वट्टमाणा-"असिवे, ओमोदरिए, रायभए, खुहिय, उत्तमढे या फिडिय गिलाणविसेसे, देवया चेव, आयरिए॥१॥" तेय वियाले चेवं, पत्ता गामं असत्तीए।जोतिर-हियवसहीए, ठायंताणिमा जयणा / / पढमं असव्वरातीए दीवे, असति सव्वराईए दीवे तस्सासति असव्वराईए जोइए, असति सव्वरातीए जोइए, मि इत्ययं निपातः / सागणिय त्ति दारं गयं। णिक्खित्तदाराववातोण संभवति तोणाववइज्जति। संघट्टणं ति दारं भण्णति। संघट्टणभया पेहादिसुइमा जयणा कज्जतिकिडओ व चिलिमिणी वा, असती समए व बाहि जं अंत।