________________ मूलगुणपडि० 353 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० दीवमसव्वरतणिए, लहुगो सेसेसु चउलहुगा / / 206|| एकेको त्ति--जोती-उद्दित्तं, दीवो-प्रदीपः, ज्योतिःसर्वरात्रं झियायमाणो सार्वरात्रिक, इतरस्त्वसार्वरात्रिकः। प्रदीपोऽप्येवमेव द्रष्टव्यः / एतेहिं चउण्ह विकप्पाण अण्णतरेणाविजा जुत्ता वसही तीए ठायमाणाणिमं पच्छित्त-दीवे असव्वरयणिए लहुगो / सेसेसु ति सव्वरातीए पदीवे दुविह-जोइंमि य-चउलहुगा। इमा पुण सागणियणिक्खित्तदाराणं दोण्ह वि भद्दवा हुसामिकता प्रायश्चित्तव्याख्यानगाथापंचादी णिक्खित्ते, असव्वराति लहुमासियं मीसे। लहुगा य सवरातिय, जंवा आवज्जती जत्थ।।२०७।। पंच त्ति-पणगं तं आदि काउं जत्थ जं संभवति प्रायच्छित्तं तं तत्थ दायव्यं / णिक्खित्ते त्ति-सचित्तपरंपरणिक्खित्तेअसव्वराईए य पदीवेमासलहुगं / अहवा-पंचादीणिक्खित्ते त्ति-आदिणिक्खित्ते-पणगं, मिस्सागणिपरंपरणिक्खित्तेत्यर्थः, कथं पुनराधं द्वितीयपदे प्राप्ते पूर्वं तेन ग्रहणमिति करेजा-कृत्वा मासियं / मीसि त्ति मीसाणंतरगणिणिक्खित्ते मासलहुयं, लहुगा य सव्व-राइए त्ति-सव्वरातीए पदीवे दुविहजोयंमिचउलहुगा। चशब्दात्स-चित्ताणतरणिक्खित्ते या जंवा आवज्जती जत्थ त्ति-एयं सव्वदा-राणं सामण्णपयं, जं संघट्टणादिक आयविराहणं वा आयविराह-णाणिप्फण्णं वा, तसकायणिप्फण्णं वा, आवज्जतिप्राप्नोति, जत्थत्ति सागणियादिसु दारेसुजहासंभवंयोज्जमिति वाक्यशेषः। सागणियणिक्खिक्ते ति दारा गता। इयाणिं संघट्टणे त्ति दारं, एयस्स इमा भद्दबाहुसामिकता वक्खाणगाहाउवकरणे पहिलेहा, पमजणाऽऽवासपोरिसिमणे य। णिक्खमणे य पवेसे, आवडणे चेव पडणे य॥२०८|| उवकरणे पडिलेह त्ति पदं, एवं–'पमजणा' आवासगपोरिसिमणे य निक्खमणे य पवेसे आवडणे चेव पडणे य एतावंति पदाणि, एतेषां सिद्धसेनाचार्यः व्याख्यां करोतिपेह पमञ्जण वासय, अग्गी ताणिऽकुव्वतो जा हाणी। पोरिसिभंगमभंजण-जोई होति मण्णेतु रतिमरती / / 20 / / पेह त्ति-उवकरणे, पडिलेहा गहिता, पमज्जणे त्ति-वसहिपमन्त्रणा गहिता, वासय ति आवासगदारं गहितं, अग्गि त्ति-'एताणि पेहादीणि करेंतस्स अग्गी विराहिज्जति' त्तिवक्कसेसं।जोतियाएउवकरणपडिलेहेति मासलहुअं। अह अगणीए छेदणगाणि वडति तो चउलहुयं। अह अगणिविराहणाभया पेहादीणि ण करेंति, ताणि अकुव्वतो जा परिहाणि त्तितमावजंते / उवकरणपडिलेहणपरिहाणीए असमायारिणिप्फण्णंमासलहुं, उवहिणिप्फण्णं वा वसहिं ण पमजंति, अइगणिता वा ण पमजंति-मासलहुं। अह पमजंति तहावि-मासलहुँ। अपमजिते छगणगेहि अगणिकाओ विराहिजति तो-चउलहुयं / पोरिसि त्ति दारं-'पोरिसि- | भंगमभंजणजोती, व्याख्या पदं-सुत्तपोरिसि भजति-मासलहुं, अत्थपोरिसिंण करेति-मासलहुगुरुं, सुत्तं णासेति व्ह, अत्थं णासेति-व्ह, अभंगे पुण जोती विराहिज्जति / इदाणिं मण्णेतु त्ति दारं-'होइ मण्णेतु रतिमरती वा, व्याख्यानपदं सजोतिवसहीए जति रती होज सुहं अत्थिज्जति त्ति रागेणेत्यर्थः तो-चउगुरुयं। अह अरति मण्णति-उज्जोते तो चउलहुये। आवस्सगपरिहाणी पुण इमाजइ उस्सग्गे ण कुणति, तति मासा सव्वकरण लहुगा य। वंदणथुती अकरणे, मासा संडासगादिथुईसु य // 210 / / 'जति उस्सग्गे ण करेति तइ मासा' कंठं, सव्वावस्सगस्स अकरणेचउलहुयं, अह करेइ तो जत्तिया उस्सग्गा करेइ तत्तिया चउलहुया, सव्वम्मि चउलहुयं चेव / जत्तिया ण देति वंदणए थुतीओ व्ह तत्तिया मासलहुया भवंति, अह करेंति तं चेव य-मासलहूं, संडासगपमज्जणेअपमज्जणे वि-मासो। णिक्खमणे पर्वसिते त्ति दो दारा इमा व्याख्याआवस्सिया णिसीहिय-पमजआसज अकरणे इमंतु। पणगं लहु आवडणे, पडणे चउलहुग जं वण्णं // 211 / / सचित्तमीसअगणी,णिक्खित्ते संतणंतरे चेव। सोधी जह पुढवीता, वणदारस्सिमा वक्खा // 212|| णिक्खमंतो आवस्सियं ण करेति, पविसंतो णिसीहियं ण करेति, ता शिंतो वा ण पमज्जति, आसज्जं वा ण करेति एतेसिमं पायच्छित्तं-- आवसिगातिसुजहासंखेण पणगं,मासलहू, अहावस्सिणिसीहिया करेति तो पणगं चेव, असमायारीणिप्फण्णं वा पमज्जासज्जाणं पुण करणे अगणिणिप्फण्णं / णिक्खमत्तपवेसि त्ति दारा गया। आवडण-पडणे त्ति दारा--आवडणं-पक्खलणं तं पुण भूमिअसंपत्तो संपत्तो वा / जाणुक्कोप्परेहिं पडिओ पुण सव्वगते भूमिए एत्थ आवडणे चउलहुग त्ति भणितं भवति।जं वण्णंति आवडितो, पडिओ वा छण्हजीवनिकायाण विराहणं करिस्सति, तण्णिप्फण्णेति भणियं होति। अहवा-आत्मविराधनाणिप्फण्णं, अगणिणिप्फण्णं। आवडणपडण ति दारा गतागतंच संघट्टणदारं। इयाणिं भावणे त्ति दारंसेहस्स वि सीदणता, ओसक्कतिसक्कणण्णइंधणयं / विज्झविऊण तुयट्टण, अधवा वि भवे पलीवणता / / 213 / / अगणिसहितोवस्सए ठिऊणं सीयतो सेहो अप्पाणं पितावेज्जा हत्थपादे वा। तावण त्ति दारं गयं / उक्कमेणं इंधणे त्ति दारं वक्खाणे त्ति-इंधणंदारुयं, तमेवं करेंति उसक्कति सक्कण तिलहुं विज्ज्ञाउति, जलमाणिंधणाणं उकट्टणा-ओसक्कणा भण्णति / जलउ त्ति-तेसिं चेव समीरणा अतिसकणा भण्णति, अण्णं वा इंधणं वापक्खिवइ। इंधणे त्ति दारं गयं / इदाणिं संकमणे त्ति दारं-अण्णेहिं णयणं ति स्थानान्तरसंक्रमेत्यर्थः, तत्पुनः शयनीयस्थानभावात्करोति, प्रदीपनकभयाद्वा / संकमणे त्ति दारं गये।