SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि० 352- अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० परतीरं गंतु आरपारमागमणं पडिउत्तरणं / णालियाए वा असति तरणं प्रति कयकरणे जो सोतं आणक्खेउं जया अग्गतो भवति तदा गंतव्वं / / एवं जंघातारिमे विही भणिओ।इमा पुण अथाहे जयणा तं पढम णावाए भण्णति। एगा भोगपडिग्गहे ति- एगोभोगो एगोययोगो भण्णति एगट्टबंधणे त्ति भणियं भवति, होति तं च मत्तगोवकरणाणं एगह्र / पडिग्गहो त्तिपडिग्गहो सिक्कगे अहोमुहं काउंपुढो कजति तो भेदात्मरक्षणार्थम्। केय त्ति-केचिदाचार्या एवं वक्खाणयंति-सव्वाणि त्ति-माउगोपकरणं पडिग्गहो य पादोप-करणमसेसं पडिलेहिय, एताभ्यामादेशद्वयाभ्यामन्यतमेनोपकरणं कृत्वा सीवरियं काउंपादे य पमजिऊण णावारुहणं कायव्वं / तं च ण य पुरउ त्ति-पुरस्तादग्रतः प्रवर्तनदोषभयात् नो, अनवस्थान-दोषभयान्न पिट्ठओ विण डुहेज मा ताव विमुच्चेज अतिविकृष्टजलाध्यानभयाद्रा, तम्हा मज्झे रहेजा। तं चिमे ठाणे मुत्तुंठाणतियं मोत्तूणं, उवउत्तो ठाति तत्थऽणावाहे। दतिउडुव तुंबेसु वि, एस विही होति संतरणे ||16|| देवयवाणं कूपट्ठाणं निजामगट्ठाणं। अहवा-पुरतोमज्झे पिट्ठओ, पुरतोदेवयट्ठाणं, मज्झे-सिंचणट्ठाणं, पच्छा-तोरणट्ठाणं एते वज्जिया / तत्थरुणावाए-अणावाहे ठाणे ठायति ! उवउत्तो त्ति-णमोक्कारपरायणो सागारपञ्चक्खाणं पचक्खाउ य ठायति / जया पुण पत्तो तीरं तदा णो पुरतो उत्तेरजा, मासो महोदगे णिव्वुड्डेजा। णय पिट्ठतोमा सो अवसारेज्जा णावा / एतद्दोसपरिहरणत्थं मज्झे उयरियव्वं / तत्थ य उत्तिण्णेण इरियावहियाए उस्सग्गो कायव्वो जति विण संघट्टति दगं। दत्तियउडुवतुं बेसु वि एस विही होति संतरणे / णवरं ठाणतियं ति मोत्तुं, णावत्ति दारं गयं। अधुना पमाणदारं-एत्थ पुण इमं जतणमतिकतो सचित्तोदगाहणं करेति-- किंजियआयामासति, संसद्धसिणोदएसुवा असती। फासुगमुदगं सजढं, तस्सासति तसेहिजं रहियं // 200 / / पुव्वं ताव कंजियं गेण्हति, कंजियं-देसीभासाए आरनालं भण्णति / आयाम-अवसामण्णं, एतेसिं असतीए संसद्बुसिणोदगं गेण्हति, गवंगरसभायणं णिक्केयणं जं तं संसद्धसुणोदगं भण्णति / अहवा-- कोसलविसयादिसु सल्लोयणाविणसेण भया सीतोदगे छुडभति, तंमि य ओदणे भुणे तं अंबीभूतंजइअतसागतो घेप्पति एतंवा ससद्धसिणोदगं। एतेसिं असतीएजं वप्पादिसु फासुगमुदगंतं सजढंघेप्पति। तस्सासति त्ति-फासुयमुदगस्स असति फासुगं धम्मकरकादिपरिपूयं घेप्पति / सव्वहा फासुगासति सचित्तं। जं तसेहि रहियं ति। फासुयमुदगं तिजं वुत्तं एयस्स इमा वक्खातुवरे फले य पत्ते, रुक्खसिलातुप्पमहणादीसु। पासंबणे पवाए, आतवतत्तेऽवहे अवहे // 201 / / तुवरसद्दो रुक्खसद्दे सवज्झति,तुवरवृक्ष इत्यर्थः, सो य तुवररुक्खो समूलपत्तपुप्फफलो, जंमि उदगे पडित्तंमितेण परिणामियं तं घेप्पति, / अहवा-तुवरफला-हरीतक्यादयः, तुवरपत्ता-पलासपत्तादयः। रुक्खा त्ति-रुक्खे कोटेरे कटुफलपत्तातिपरिणामियं घेप्पति। सिल ति कचिच्छिलायांअण्णतररुक्खछल्ली कुट्टितातंमिजं संघट्टियमुदगंतं परिणयं घेप्पति। जत्थ वा सिलाए तुप्पपरिणामियं उदगं तं घेप्पति। तुप्पो पुण मयकले-ववरसा भण्णति। मद्दणादीसुत्ति-हस्त्यादिमर्दितं आदिशब्दो हस्त्यादिक्रमप्रदर्शने। एएसिं तुवरादिफासुगोदगाणं असति, तोपच्छद्धंआयवतत्ते अवहे वहे पासंवणे पवाते।एष क्रमः। उक्तमस्तुबंधानुलोम्यात्पुव्वं आयवतत्ते अप्पोदगं अवहंघेप्पति असइ आयवतत्तं वहं धिप्पति, दोण्ह वि असती कुंडतडागादिपस्सवणोदगं घेप्पति, अण्णोण्णपुढविसंकमपरिणयत्तासव्वावपातस्सासतिधारोदगंधारापातविपन्नत्वात्। अत्र सत्त्वाच ततःशेषोदगं। __ मद्दणादिसु त्ति जं पयं अस्य व्याख्याजड्डे खग्गे महिसे, गोणे गवए य सूयरमिगे य। ओप्परवाडीगहणे, चाउम्मासा भवे लहुया॥२०२।। जड्डो-हस्ती, खगो-एगसिंगी अरण्णे भवति, महिसे-गोणे प्रसिद्धौ, गवये, प्रसिद्धः, सूयरमृगौ प्रसिद्धौ। जड्डादियाण उक्कम-गहणे चउमासा भवं लहुया, अहवा--मद्दणाइयाणं वा उक्कमगहणे भवे लहुया, एसा पमाणदारे जयणा भणिया / एत्थ पुण मीसे सचित्तोदगाणं गहणे पत्ते जावतियं उववजति तत्तियमेत्तस्स पढम-भंगे गहणं, असंथरणे जाव अणेगग्गहणं अणेगपखेवं पि करेजा। अद्धाणे त्ति दारं गतं। __ इदाणिं सेसा कज्जादी दारा अववदिज्जतिजह चेव य पुढवीए, कज्जे संभमसगारफिडिए य / ओमम्मि वितह चेव तु, पडिणीया उट्टणं काउं॥२०३|| जहा पुढवीए तहा इमे वि दारा कज्जे संममे सागारिते फिडिते याचसद्दा पडिप्पहे य। ओमंमि वि तह चेव तु तुसद्दो अवसेसावधारणार्थे / इमं पुण, 'पडिणीया उट्टणं काउं' ति अद्धाणाति जहासंभवं जोएज्जा / पडिणीया उट्टणं काउं कामोपकरणं पि करेजा। सत्त दारगाहा। ___ इदाणिं दीहादिगिलाणे त्ति दाराविसकुंभे से मंते, अगदोसधघंसणादिदीहादी। फासुगदगस्सअसती, गिलाणकजह इतरं पि।।२०४|| विसकुंभो त्ति-लता भण्णति, तत्थ से किं णिमित्तं उदगं घेतव्वं / मंते त्ति-आयमिउंमतहति, अगओसहाणं वा पीसणणिमित्तं, विसघायमूलियाणं वाघेसणहेउं,आदिसद्दातो विषोपयुक्तेतर भुक्ते वा एवमेव। दीहादि त्ति दारं गतं ! इदाणिं गिलाणे ति–फासुगोदगस्स असति, गिलाणकार्ये इतरं पि सचित्तेत्यर्थः / आउक्कायस्स कप्पिया पडिसेवणा गता। इयाणिं तेउक्कायस्स दप्पिया पडिसेवणा भण्णासागणियक्खेत्ते य, संघट्टण तावणा य णिध्वावं / तत्तो य इंधणे सं-कामयकरणं व जणणं व / / 20 / / सागणिए त्ति दारं अस्य सिद्धसेनाचार्यो व्याख्यां करोतिसव्वसप्तव्द रतणिओ, जोती दीवो य होति एक्केको।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy