SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ मूलगुणपडि० 351 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० सोदकमेवमेव आमलकांजलीप्रमाणं, णवरं दुगुणा दुगुणेण तावणेयध्वं जावपंच सता वारसुत्तरा पच्छित्तं मासलहुगादि। अभिक्खसेवाए दसहिं सपदं / पमाणे ति दारं गये। इदाणिं गहणे ति दारंजति गहणे तति मासा, पक्खेवे चेव होति चतुमंगो। कुटुंभगादिकरणा उ, लहुगा तसरायगहणाती॥१८७|| गहणपक्खेवेसु चउभंगो कायव्वो, एक्के गहणपक्खेवे-व्ह / जत्तिया गहणपक्खेवा पत्तेयं तत्तिया मासलहुगा भवंति; गहणे ति दारं गतं / / इदाणिं करणे ति दारं / कुटुंभगादिकरणे य त्ति कुटुंभगो-जलमंडुओ भण्णति, आदिसदाओ मुखण्णतरं वा सदं करेति। कुटुंभगादि सचित्तोदके करेंतस्स-चउलहुयं, अभिक्खसेवाएअट्ठहिं-सपदं, मीसाउछाए कुन्दुभगादि करेंतस्स मासलहु, अभिक्खसेवाए दसहिं सपदं / कुदुंभगादिवा करेंतो पूयरगादि तस विराहेजा, तत्थ तसकायणिप्फण्णं / रायगहणादि ति सुंदरं कुंभग करेसि त्ति मंपि सिक्खावेहि त्ति गेण्हेजा। आदिग्गहणातो उन्निक्खमावेउं पासे धरेजा। करणे त्ति दारं गयं / गता आउकायस्स दप्पिया पडिसेवणा। इदाणिं आउकायस्स कप्पिया पडिसेवणा भण्णतिअद्धाणकजसंभम-सागारिय-पडिपहे य फिडिते य। दीहादी य गिलाणे, ओमे जतणा य जाजत्थ॥१५८|| एते अद्धाणादी नवाऽववायदारा / एतेसु ससणिद्धादी दस वि दारा जहासंभवं अववदियव्या। एत्थ पुण अद्धाणदारे इमे द्वारा पुढविसरिसा-- ससिणिद्धे उदउल्ले, पुरपच्छामाणगहणणिक्खित्ते। गमणे य सहिय जाव, तहेव आउंमि बितियपदं॥१८६ कंठां। गमणदारस्स जइ वि पुढवीए अतिदेसो कतो तहावि शेषप्रतिपादनार्थमुच्यतेउवरिमसिण्हाकप्पे, हेहिलीए उतलियमवणेत्ता। एमेव दुविधमुदए, धुवणमगीएसु गुलियादि।।१६।। उवरिभसिण्हाए पडतीए वासाकप्पे सुपाउयं काउंगंतव्यं, अहो सिण्हाए पुण तलियाओ अवणे ता गंतव्वं / एसा कारणे जयणा। जहा-सिण्हाए विहि वुत्तो एमेव यदुविहमुदए वि-भोमे अंतलिक्खे य। गमणे ति दारंगतं // इदाणिं धोवणे त्ति दारं अववतिजति-धुवणमगीएसु गुलियादीगिलाणादिकारणे जत्थ सचित्तोदगेण धुवणं कायव्वं तत्थिमा जयणाअगीयत्थ त्ति अपरिणाममा, अतिपरिणामगा य। तेसिं पच्चयणिमित्तं अतिप्पसंगणिवारणत्थं च गुलियाउ धुविउमाणिज्जंति / दगंगुलिया पुण यको भण्णति। उदगम्मि भावियपोत्ता वा आदिसद्दाओ छगणादिघेत्तव्यं / धुवणे ति दारं गयं / नि० चू०१ उ०। (नदीसंतरणविषयः ‘णईसंतार' शब्दे चतुर्थ-भागे 1738 पृष्ठेगतः) इमं जयणमतिक्कतोअसति तप्परिरयस्स, दुविधा तेणा य सावए दुविधे। संघट्टणलेवुवरि, दुजोयणा हाणि जाणावा ||19|| जत्थ णावातारिमं ततोपदेसाओ दोहिंजोयणेहिंगओथावपहेण गम्मइ, तंपुण थलपहं इमंणातिकतो परा वा चरगो वा संडेवगो वा तेण दुजोयणिएण परिरएण गच्छतु। एवमाइणा चोदएणगच्छइ। अह असइपरिरयस्स जतोसइवा इमेहिं दोसेहिं जुत्तोपरिरओ-दुविहा तेण त्ति-सरीरोवकरणतेणा, सावते दुविह त्ति-सारण, सीहा वा लेवो तेण वा थलपहेण भिक्खं ण लब्भति वसही वा,तो दिवड्डजोयणसंघट्टेण गच्छउ मा य णावाए। अह तत्थ वि एते चेव दोसा तो जोयणे लेवेण गच्छतु मा य णावाए / अह णऽस्थि लेवो सति वा दोसजुत्तो तो अद्धजोयणे लेवोवरिएण गच्छउ माय णावाए। अह तं पिणऽत्थि दोसलं वा तदा णावाए गच्छतु। एवं दुजोयणहाणीए णावं पत्तो। संघट्टलेवउवरीण य वक्खाणं कजतिसंघट्टासंघट्टो, णामीलेवोपरेण लेवुवरि। एगो जले थलेगो,णिप्पगलणतीरमुस्सग्गो।।१६५|| पुव्वद्ध कंठ। संघट्टेगमणजतणा भण्णति-एणं पायंजले काउंएगंथले, थलमिहागासं भण्णति सामाइगसण्णाए , एतेण विहाणेण वक्खमाणेण यजयणामुत्तिपणोजया भवति तदा णिप्पगलिते उदगे तीरे इरियावहियाए उस्सग्गं करेति। संघट्टजयणा भणिया। इयाणि लेवलेवोवरि च भण्णति जयणाणिज्मय गारत्थीणं, तु मग्गतो चोलपट्टमुस्सारे। सभए अद्धद्धे वा, उत्तिण्णेसुंघणं पढें // 196|| णिभयं-जत्थ, चोरभयंणऽस्थितत्थ गारत्थीणं तु-मग्गतो गारत्थीगिहत्था, तेषु जलमवतिण्णेसु मग्गतो पच्छतो जलं उयरइ त्ति भणियं होइ / पच्छितो य ठिता जहा जहा जलमवतरंति तहा तहा उवरुवरि चोलपट्टमुस्सारैति, मा बहु उदगघातो भविस्सति / जत्थ पुण सभयं चोराकुलेत्यर्थः / अद्धद्धे जत्थघणे तितत्था उत्तिण्णेसुं तिजलं अद्धेसु गिहत्थेसु अवतिण्णेसु घणं भायणं पट्टे चोलपट्टे बंधिउं मध्ये अवतर-- तीत्यर्थः। जत्थसंतरणे चोलपट्टो उदउल्लेज्ज तत्थ इमा जतणादगतीरे ता चिट्टे, णिप्पगलो जाव चोलपट्टो तु / सभए पलंबमाणं, गच्छति कारण अफुसंतो॥१९७|| दगं-पानीयं, तीरं-पर्यंतं, तत्थ ताव चिट्ठजाव णिप्पगलो चोलपट्टो। तुसद्दो निर्भयाऽवधारणे। अह पुण सभयं तो हत्थेण गेहेउं पलंबमाणं चोपलपट्टयं गच्छति। डंडगेवा काउंगच्छति। ण यतंपलंबमाणं दंडाऽग्रे वावस्थितं कायेन स्पृशतीत्यर्थः / एसा गिहिसहियम्मि दगुत्तरणे जयणा भणिया। गिहिअसती पुण इमा जयणाअसति गिहिणालियाए, आणक्खेउं पुणो विपरियरणं। एगा भोगपडिग्गह, केई सव्वाणि ण य पुरतो॥१९८|| असति सथिल्ले-य निहत्थाणं जतो पाडिवहिया उत्तरमाणा दीसंति तओ उत्तरियव्वा असतिवातेसिंणालियाते, आणक्खेउपुणोपुणोपडियरणंआयप्पमाणातो चउगुलाहिगो दंडोणालिया भण्णति, तीए आणक्खेउं उवधेतूण
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy