________________ मूलगुणपडि० 350 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० परे णिक्खित्ते पणगं, मीसाणंतरे मासियं, मीसे त्ति गतं / सञ्चित्त परंपरे ___णावातरिमे उदगे चउरो णावप्पगारा भवंति, तत्थ एगो समुद्दे भवति, मासियं चेव, सच्चित्ताणंतरे चउलहुअं,उदउल्ले चउभंगो, पढमे भंगे दो जहा-तेयालगपट्टणाओवारवई गम्मइ। तिण्णिय समुद्दा-तिरित्ते जले, मासलहु, दोसु एकेक, चरिमो सुद्धो। पुरकम्मपच्छकम्मे लहुगा कंठं। / ता य इमा 'ओयाणे' ति अनुश्रोतोगामिनी, पानीयानुगामिनीत्यर्थः / 'आवज्जती जंव' त्ति-एक्केके दारे योञ्जमिदं वाक्यं। आवजति-पावति, 'उज्जाणे' ति-प्रतिलोमगामिनीत्यर्थः। तिरिच्छसंतारिमी नाम-कूलाजं संघट्टणादिकं सेसकाते तदायव्वं / कूले ऋजु गच्छतीत्यर्थः। इदाणिं 'सिण्ह' ति दार, 'दप्पं दये' ति दारं / तत्थ ___ एवमवि चउव्विहे गावातारिमे इमं पायच्छित्तंगाउयदुगुणं बत्ती-सं जोयणाई चरमपदं। तिरियोयाणुज्जाणे, समुद्दजाणे य चेवणावाए। चत्तारि छच लहुगुरु, छेदो मुलं तह दुगं च // 176 / चतुलहुगा अंतगुरू, जोयणअद्धद्ध जा सपदं // 15 // सचित्तेण उदगेण गाउय गच्छति, दो गाउया जोयणं, दो जोयणा चउरो | तिरिओयाणुजाणे समुद्दे णावा य चउसु वि चउलहुगा। अंतगुरु त्तिअट्ट सोलस बत्तीसं जोयणा पच्छवेण जहा-सख चउलहु-गादी समुद्दगामिणीए दोहिं वि तवकालेहिं गुरुगा, उज्जाणीए तवेण ओयाणीए पच्छित्ता / दए ति दार गये। कालेण तिरियाणीए दोहिं विलहुं / जोयणअद्धद्ध जा सपदं ति एतेसिं इदाणिं 'सिण्ह' ति दार भण्णति चउण्हंणावप्पगाराण एगतमेणावि अद्धजोयणं गच्छतिचउलहुयं। अतो सिण्हा मीसग हेहो-वरिं च कोसाति अट्ट वीससतं। परं अद्धजोयणवड्डीए जोयणे-चउगुरुयं, दोवड्डे-व्ह, दोसु-व्ह, - मुम्मुदयमंतलिक्खे, चतुलहुगादीउ बत्तीसा॥१८०।। अड्डाइजेसुछेदो, तिसु-मूलं, तिसु-सद्धेसु अणवठ्ठप्पो, चउसु-पारंची, सिह त्ति वाउस त्ति वा एगट्ठ,सा हेह्रतोउवरिच।ताए दुविहाएमीसोदएण अभिक्खसेवाए अट्ठाहं सपदं पारंचियं ति बुत्तं भवइ। य गाउयं गच्छमाणस्स मासलहुं ; दोसु गाउएसु-मासगुरुयं, जोयणे णावोदगतारिमे पगते अण्णे वि उदगतरणप्पगारा भण्णंतिचउलहु; दोसु-व्ह, चउसु-व्ह, अट्ठसु-व्ह, सोलससु छेदो, बत्तीसाए- संघट्टे मासादी, लहुगाओ जे य लेवणे उवरिं। मूलं, चउसट्ठीए-अणवट्ठो, वीससते- पारंची / सिण्ह त्ति दारं गयं / कुंभे दतिए तुंवे, उडुवे पण्णी य एमेव / / 18 / / अविसिट्ठमुदगदार भणिय, तट्विसे-सप्पदरिसणत्थं पच्छद्धं / भण्णति णिक्कारणे संघट्टण गच्छतिमासलहुयं, आदिसद्दातो अभिक्ख-सेवाए -भूमीए उदगं भूम्युदग नद्यादिषु, अंतलिक्खे उदगं अंतलिक्खोदग दसहि सपद।अह लेवेणगच्छति तोचउलहुयं। अभिक्ख-सेवातो अट्ठर्हि वासोदयेत्यर्थः, तेण गच्छ-माणस्स चउलहुगादीओ बत्तीसा, गतार्थम्। वाराहिं सपदं / अह लेवोवरि गच्छति-व्ह, अट्ठहिं सपयं। कुंभे त्ति-कुभ इदाणिं सचित्तोदग-सिण्ह-मीसोदगाणं एव, अहवा-चउकट्टि काउंकोणे कोणे घडओ वज्झति, तत्थ अबलंबिअं अभिक्खसेवा भण्णति। दारगाहा आरुभियं वा संतरणं कज्जति / दतिए त वायपुण्णो दतितो, तेण वा सचित्ते लहुगादी,अभिक्खगमणम्मि अट्ठहिं सपदं / संतरणं कजति तुंबे त्ति-मच्छ्यि -जालसरिसंजाल काऊण अलाबुगाण सिण्हामीसे वुदए, मासादी दसहि चरिमं तु // 181 / / भरिजति, तं मि आरुहेहिं संतरणं कजति। उडुवे त्ति-कोट्टि वा तेण वा सचित्तोदगेण सह गमणे चउलहुयं, वितियवाराए चउगुरुग; एव जाव संतरणं कज्जइ / पण्णि त्ति-पण्णिमया महंता भारगा वज्जति ते जमला अट्टमवाराए-पारंचियं; सिण्हामीसुदगे य पढमवाराए-मासलहु, बंधेऊण तेण अवलबियं संतरणं कजति। एमेव त्ति-जहा दगलेवादीसु बितियवाराए-मासगुरु, एवं जाव दसमवाराए-पारंचियं / सिण्हुदग त्ति चउल-हुयं, अभिक्खसेवाए य अट्ठहिं सपदं, एमेव कुंभादिसु दट्ठव्वं / दारं गयं। णाव त्ति दारं गतं। इदाणिं 'धुवणे' त्ति दारं ___ इयाणिं पमाणे त्ति दारंसचित्तेण उ धुवणे, मुहणंतगमादि एव चतुलहुया। कलमामहामलगा, करगादी सपदमट्ठवीसेणं / अचित्ते धुवणंमि वि, अकारणे उवधिणिप्फण्णं // 182 / / एमेव य दवउदए, बिंदुमातंजली वड्डी॥१८६।। सचित्तेण उदगेण जइ वि मुहणंतगं धुवति तहावि चउलहुयं, अह कलमो-चणगो भण्णति, तप्पमाणादि जाव अद्दामलगप्पमाणं गेण्हति, अचित्तेण उदगेण अकारणे धुवतितओ उवहिणिप्फण्णं भवति। जहण्णे एत्थ चउलहुयं। कह पुण कठिणोदगसंभवो भवति? भण्णइ-करगादीअकारणे-पणगं, मज्झिमे मासलहु, उक्कोसे चउलहुं / सचित्तेणाभिक्खं उदगपासाणा वासे पडति-ते करगा भण्णंति, आदिसदाओ हिम वा धोवणे अहिंसपदं, मीसेण दसहिंसपद, अचित्तेण विणिक्कारणे अभिक्खं कढिणं / 'सपदमट्ठवीसेणं ति' अद्दामलगादारम्भ दुगुणा दुगुणेण जाव धोवणे उवहिणिप्फण्णं, सहाणाओ चरिमंणेयव्यं / धोवणे त्ति दारं गयं। अट्ठावीसं सतं अद्दामलगप्पमाणाणं एत्थ चउलहुगादी सपयं पावति। इदाणं 'णाव' त्ति दारं एमेव य दवउदगे दवोदकेत्यर्थः। कलमस्थाने विंदुईष्टव्यः, आमिलणावातरिमे चतुरो, एग समुहंहि तिण्णि य जलंमि। कस्थाने अञ्जलिर्द्रष्टव्यः। वड्डि त्ति-दुगुणा दुगुणा वड्डी जाव अट्ठओयाणे उज्जाणे, तिरिच्छसंतारिमे चेव // 183|| वीससतं अंजलीणं चउलहुगादि पच्छित्तं, तहेव जहा कढिणोदके मी