________________ मूलगुणपडि० 346 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० साए वा पुढवीए गच्छेला पप्पडएण वा गच्छेज्जा फिडिए त्ति दारं गतं। इदाणिं दीहाहि त्ति दारं तत्थ गाहा-- रक्खाभूसणहेळं, भक्खणहेउं व मट्टियागहणं / दीहाहि व खइमाए, जतणा एसा उणायव्वा / / 170 / / दीहाहिणा खइए मंतेणाभिमंतिऊण कडगबंधेण रक्खा कजति, मट्टियं वा मुहेबोजं डंको आऊ सिञ्चति। आलिप्पति वा विसाकरिसणणिमित्तं मट्टियं वा भक्खयति / सप्पडक्को मारित्त-कोट्टो विसेण भाविस्सति। दीहाहिणा खइए एसा जयणा। जया पुण सा मट्टिया घेप्पइ तइया इमाए जयणाएदले मुत्ते छगणे, रुक्खे सुसुणाय वंमिए पंथे। हलखणणकुडमादी, अंगुलखित्तादिलोणे य / / 171 / / पढमं ताव जो पदेसो अग्गिणा दड्डो तओ घेप्पति, तस्सासति गोमुत्तातिभाविया, ताव ततोमि पदेसे छगणछिप्पोल्लोवरिसो-वठ्ठाविया ततो घेप्पति, पिचुमंदकरीरवव्वूलादितुवररुक्खहेट्ठातो वा घेप्पति, "अलसो त्ति वा गंडूलगो त्ति वा सुसुणागो त्ति वा एगटुं।" ते णाहारेउ णीहारीया जा सा वा घेप्पति, तस्सासति वंमीए वम्मितो सप्पोतीतो वा घेप्पति, तस्सासतिपंथे जत्थवा जनपद-णिग्धातविद्धत्था ततोघेप्पति, तओ हलस्स चउयादिसुजालग्गा सावा घेप्पति,खणणं अलित्तं तस्स वाजा अग्गे लग्गा सा वा घेप्पति, णवेसुवा गामागारादिणिवेसेसु घराण कुड्डेसु घेप्पति, अंगुलमादी अहो खणति खित्तादिणिमित्तं गिलाणणिमित्तेण लोणं घेप्पति, एते दो गिलाणदारा, एतेसिं सत्थहताण असती वा कतो घेत्तव्वा अतो भण्णतिसत्थहयासति उवरिं,ओगेण्हति भूमितसयदट्ठाए। उवयारणिमित्तं वा, अह तं दूरं व खणितूणं / / 172 / / वट्टादि सत्थहताणं असतिते सचित्तपुढवीए उवरिल्ल गेहति, अखणित्ता खम्ममाणाए पुण भूमीए जे तसा मंडुक्कादि ते विराहि-जंति / अहवाभूमिट्ठियाणं तसाणं च दयाणिमित्तं अहो न खणति उवरिल्लं गेण्हति उवयारणिमित्तं, वा-अहवा, अणुवहता सती पुडवी तीए कर्ज परिमंतेऊण किंचि कर्ज कायव्यं, अओ एतेण कारणेण अंगुलं वा दो वा तिण्णि वा खणिऊण गेण्हेजा। अंगुले त्ति गत। खित्तादिति कोइ गच्छे खित्तचित्तो दित्तचित्तो जक्खाइट्ठो ओमायपत्ते वा होज्ज सो रक्खियव्वो इमेण विहिणा। पुव्वखतो वर असती, खित्ता दट्ठा खणिज वा अगडं। अतरंतपरियरऽट्ठा, हत्था दिजंति जा करणं / / 173 / / पुव्वखओजो भूयरो वरो तंमि सा ठविज्जति, असति पुव्वखयस्स भूवरो धरस्स खित्तादीण अट्ठाणिमित्ते ण खणेज्जा वा, अगडं, अगडो-कूवो, - एस आदिसद्दो वक्खाओ। दीहाहि त्ति गयं / अतरतपरियरट्ठा वा, अतरंतोगिलाणो,तंपरिचरंता तस्सट्टा अप्पणट्टा वा ससरक्खहत्थादिदारहिं जयंति सव्वेहिं दारेहिं जाव रणदारं। इदाणिं गिलाणे त्ति दारं। लोणं च गिलाणट्ठा, धिप्पति मंदग्गिणं अणिट्ठाए। दुल्लहलोणे देसे, जहिं व तं होति सचित्तं // 17 // गिलाणणिमित्तं वा लोणं घेप्पति, अगिलाणो वि जो मंदगी तस्सऽट्ठा वाघेप्पति तंपुण दुल्लभलोणे देसे घेप्पति, तत्थदुल्लभलोणे देसे उवखडिजमाणे लोणं ण छुभति उवरि लोणं दिज्जति, तेण तत्थमंदग्गी गेण्हति, तं पुण गेण्हमाणो जत्थ सञ्चित्तं भवति तत्थ ण गेण्हति, तं सचित्तवाणं परिहरति। इमा जयणा घेत्तब्वेसीतं पउरिंधणता, अचेलकणिरोधभत्तघरवासे। सुत्तत्थजाणएणं, अप्पाबहुयं तु णायट्वे / / 17 / / जमि देसे सीयं पउरंजहा उत्तरावहे, तत्थजे मंदपाउरणा तेपउरिधणेहि अग्गिं करंति, तमि उव्वरगेजलोणं तंतावधूमादीहिं फासुतीभूतंगेण्हति। गाहापुव्वद्धत्थो सव्वो एत्थभावेयव्यो। अहवा-सीतेण जंघत्थंतंघेप्पति, धुममाइणा वा पउरिंधणेण जं मीसं तं घेप्पति, अचेलगणिरोहे पुव्ववक्खाणं भत्तघरए वा जं ठियं तं घेप्पति, एतेसिं असति अणिव्यण्णं पि घेप्पति, सच्चित्तं तं पुण सुत्तत्थ-जाणएण अप्पाबहुयं णाऊण घेत्तव्यं, किं पुण अप्पाबहुयं?-इमं जइ तं लोणं ण गेण्हति तो गेलण्णं भवति, गेलण्णे य बहुतरा संजम--विराहणा इतरहा न भवति। गेलण्णे त्ति दारं गयं। इदाणिं ओमे त्ति दारंओमे विगम्ममाणे, अद्धाणे जतण होति सम्वेव। अत्थंता व अलाभे, पुत्तुलभिचारकाउंटे // 176|| ओमोदरियाए अण्णविसयंतं सव्वं जा तत्थ जयणा अद्धाणदारे भणिया, सव्वेव ओमोदरियाए गम्ममाणे जयणा असेसा दट्ठव्वा / अत्यंतागिलाणादिपडिबंधेण अण्णविसयं अगच्छमाणा, अलाभे-भत्तपाणस्स, पुत्तुल्लगा-वाउलगा आउंटेति वाउल्लगाणं विजं साहित्ता किंथि इडिमंतं आउंटावेंति सो भत्तपाणं दवाविञ्जति / गया पुढविकायस्स कप्पिया पडिसेवणा इदाणिं आउकायस्स दप्पिया भण्णति। तत्थिमा दारगाहाससिणिद्धमादिसिण्हो, दुपयगमणे य धोव्वणे णावा। पमणे य गहणकरणे, णिक्खित्ते सेवती जं वा॥१७७।। एते दस दारा, सिहोदए सुगमणसद्दो पत्तेयं सेवती जं वत्ति-एते सेअंतभावि दस दारं, तत्थ ससिणिद्धे त्ति दारं-आदिसद्दाओ उदउल्लपुरपच्छकम्मा गहिया। सभेयससिणिद्धदारस्स णिक्खित्तदारस्स य सेवती जवत्ति। एतेसिं तिण्ह विजुगवं परिछत्तं भण्णतिपंचादीससणिद्धे, उदउल्ले लहुय मासियं मीसे। पुरकम्म पच्छकंमे, लहुगा आवजती जं वा / / 178|| पंच त्ति-पणगं तं ससणिः भवति, इमेण भंगविकप्पेण ससिणिद्धे हत्थे, ससिणि मत्ते, चउभंगो / पढमे-दो पणंगा, एक्केवं दोसु चरिमो सुद्धो, आदिशब्दो सस्निग्धे एव योज्यः उदउल्लादीनामाद्यत्वात्, णिक्खित्तं चउविह-सचित्ते अणतरपरंपरे,मीसे-अणंतरपरंपरे। एतेचउरोएत्थ मीसेपरं