________________ मूलगुणपडि० 348 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० तत्थ पढमं ससरक्खादिहत्थे त्ति दारंजति तु मलामे गहणं, ससरक्खं कएहिं हत्थमत्तेहिं। तति वितिय पढमभंगे, एमेव य मट्टियालित्ते // 163 / / तत्थ पढमं ततियभंगेण,पच्छा वितिएण, ततो पढमभंगेण एसेवऽत्थो अतिदिट्ठो, 'एमेव य मट्टियालित्ते' त्ति हत्थे त्ति दारं अववदिया इदाणिं पंथे त्ति दारं अववतिजतिसागारतुरियमणभोगतो य अपमजणे तहिं सुद्धो। मीसपरंपरमादी,णिक्खित्तं जाव गेहंति॥१६५|| थंडिलाओ अण्णथंडिलं संकमंते सागारिय त्ति काउंपादेण पमज्जेज्जा, तुरंतो वा तेहिं गिलाणादिएहि कारणेहिं ण पमजेज्जा, अणाभोगओ वा ण पमज्जेज्जा, पमजतो सुद्धो, अप्पायच्छित्ती तहिंति अथंडिले असमायारीए वा पंथे त्ति दारंगतं। इदाणी णिक्खित्तं ति दारं अववदति-मीसपरंपर-- पश्चार्ट्स एत्थ जयणा, पढमं मीसपुढ-विक्कायपरंपरणिक्खित्तं गेण्हति आदिसघातो असति मीसएणं अणंतरेणं गेण्हति, असति सचित्तपरंपरेणं गेहति असति सचित्त-पुडविक्काये अणंतरणिक्खित्तं पि गेण्हइ / णिक्खित्तं ति दारं गतं। इदाणिं गमणे त्ति दारं अववतिञ्जति, पुव्वमचित्तेणगंतव्वं,तस्सासतिमीसे तेणं गम्मति तस्थिमा जयणागच्छंता तु दिवसतो, तलिया अवहेतुमग्गओ अभए। थंडिल्लासति खुणे, ठाणाति करेंति कत्तिं वा // 16 // गमणं दुहा-सत्थेण एगागिणो गच्छंति, दिवसतो तलिया उवहणेउ तो अवणेत्ता अणवाहणा गच्छंति,तस्स य सत्थस्स मग्गतो पिट्ठओ जति अभयं तो तलियाउ अवणेतु पिट्ठओ वचंति, सभए मज्झे वा पुरतो वाऽणुवाहणागच्छंति, जत्थ अथंडिले सत्थसण्णिवेसो तत्थिमा जतणाथंडिलस्स असति जं थामं सथिल्लजणेण खुण्णं मद्वियं,चउप्पएहिं वा मद्दियं तत्थ हाणं करेंति। आदिसद्दाओ निसीयणं तुयट्टणं भुंजणं वा, कत्ति त्ति छवडिया जति सव्वहा थंडिलं णत्थि तो तं कत्तियं पत्थरेउं ठाणाइ करेंति, कत्तिअभावे वा वास-कप्पादि पत्थरेउंट्ठाणाइ करेति, सच्चित्ते वि पुढविक्काए गच्छंत्ताणं एसेव जयणा भाणियव्या / गमणे त्ति दारं गतं। इदाणिं पप्पडंगुलदारा दो वि एगगाहाए अववइज्जंतिएमेव य पप्पडए, सभयागासेव चिलिमिणिनिमित्तं। खणणं अंगुलमादी, आहारट्ठाव ऽहे वलिया // 166|| जहा पुढविक्काए गमणादीया जयणा तहा पप्पडए वी अविसिट्ठा जयणा णायव्वा / पप्पडए त्ति दारं गतं। इदाणिं खणणदारं अववजति-अरण्णादिसु जत्थ भयमत्थि तत्थ वाडीए कज्जमाणीए खणेज्जा वि। अहवा-आगासे उण्हेण परिताविज्जमाणा मंडलिनिमित्तं दिवसओ चिलिमिणीणिमित्तं खणणं संभवति,तं च अंगुलमादी जावचउव्वीसं वत्तीसं वा बहुतरगाणि वा अहवा- | मूलपलंन्नणिमित्तं खणेजा। अहवा-आहारऽढावा खणणं संभवति, उक्तं च-"अपि कईमपिण्डानां, कुर्यात्कुक्षिं निरन्तरम्' सीसो भणति-उवरि अखणया चेव संभवति, किं अहेखणति। आयरियाह-वातातवमादिर्हि सोसियासरसा य अहे वलिया तेण अहे खणति। अंगुले त्ति दारं गयं। इदाणी पमाणग्गहणकरणदारा एगगाहाए अववइज्जंतिजावतिया उवउज्जति, पमाणगहणे व जाव पजत्तं / मंतेऊण य विंधति, पुत्तलमंमादि पडणीए // 167 / / जावतिया उवउज्जति तावतियं गेण्हति, पमाणमिति पमाणदारं गहितं। पमाणे त्ति दारं गयं। इदाणिं गहणदारं अववदिज्जति-अस्य विभाषागहणे य जाव पज्जत्तं ताव गिण्हति अणेगग्हणं अणेगपक्खेवं पि कुंजा अपज्जत्ते। गहणे त्ति दारं गये। इदाणी गहणवाउल्लकरणं अववतिजति--मंतेऊण गाहापश्चार्द्ध-जो साहू संघवेति तप्पडिणीतो तस्स पडिमा निम्माता णामंकिता कजति, सा मंतेणाभिमंतिऊणं ममदेसे विज्झति, ततो तस्स वेयणा भवति, मरति वा, एतेण कारणेणं पुत्तलगं पि पडिणीयमद्दणणि-मित्तं कजंति / डंडियवशीकरणमित्तं वा कज्जति। करणे त्ति दारं गयं। एवं ठाण-अद्धाणदारे-ससरक्खादिया सव्वे दारा अववादित्ता। अद्धाणे त्ति दारं गयं। इयाणिं कज्जसंभमा दो विदारा जुगवं वक्खाणिज्जंति असिवादियं कज भण्णति, अग्गिउदगचोरवोधिगादियं संभम भण्णति। एतेसुगाहाजह चेव य अद्धाणे, अलाभगहणं सरक्खमादीहिं। वधकजसंभमंमि वि, बितियपदे जतणजा करणं // 168|| जह अद्धाणदारे अलाभे सुद्धभत्तपाणस्स असथरंताण ससरक्खमादी दारा अववतिता,तहा कज्जसंभमद्दारेसु वि वितिय-पदं अववायपयं तं पत्तेय ससरक्खादिदारहिं जयणा कायव्या। जाव करणं करणंति-उल्लगकरणं / कजसंभवे ति दारं गयं। इदाणिं सागारि-पडिपह-फिडिय-दारा तिण्णि विएगगाहाए वक्खाणिज्जंतिपडिवत्तीय अकुसलो सागारिय घेत्तु तं परिहावे / दंडियमादिपडिपहे, उव्वत्तणमग्गफिडिता वा।।१६।। कोइ साहू भिक्खाए अवइण्णोतस्सयससरक्खमट्टिया लित्तेहिं हत्थेहि भिक्खा णिप्फेडिया, तओ स साहू चिंतयति एस एत्थ विजातितो विहू चिट्ठति / एस इमं पुच्छिस्सतिकीस ण गेण्हसि? अहं च पडिवत्तीए अकुसलो / पडिवत्ती प्रतिवचनं, जहा एतेण कारणेण वद्दति तहा अकुसलोउत्तरदानासमर्थेत्यर्थः / ततो एव सागारिय तमकप्पियं भिक्खं घेत्तुं पच्छा परिट्ठावेति, एवं करेंतो सुद्धो चेव। सेसा पदापायसो ण संभवंति। सागारिए त्ति दारं गयं। इदाणी पडिपहे त्ति दारं--पडिपहेण उंडितो एति, आसरहहत्थिमादिएहिं पडिणीओ वा पडिपहेण एति; ताहे उव्वत्तति पहाओ न पमजइ वा पादे एवं सचित्तपुढवीए वज्जेज्जा / पडिपहे त्ति दारं गयं। इदाणिं पिडिए ति दारं-मग्गतो वि पणट्ठो सचित्तमी