________________ मूलगुणपडि० 347 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० य एसा वुड्डी भणिया। आदिसंडाओमीसे वि एवं, णवरं तत्थ आदीए छ चउक्कगा कजंति, परतो चउरोदुगा। एवं बत्तीसं अंगुला भवंति, दस ठाणा। एसा अंगुलरयणा / एतेसिम पच्छित्तं भण्णति-सच्चित्ते अंगुलादारभ जाव चउरो अंगुला खणति एत्थ चउलहुयं, पंचमातोजाव अट्ठमं एत्थ चउगुरुयं, अवमाओ जाव वारसमं एत्थ छल्लहुयं, तेरसमातो जाय सोलसमं एत्थ छग्गुरुयं, सत्तरस अट्ठारसमेसु-छे यो, अउणवीसवीसेसु मूलं, एकवीसवावीसेसु-अणवठ्ठप्पो, तेवीसचउवीसेसुपारंची। अभिक्खसेवा भण्णति-पमायकरणे य अद्वेव, अभिक्खणं करेति, तत्थ पमाणं अट्ठमवाराए पारंचियं। अहवा-पमाणकरणे य अट्टेव त्ति-पमाणगहणेण पमाणदारं गहितं, करणग्गहणेण करणदारं गहियं / चसद्दाओ गहणदारं गहियं / अंगु-लदारं पुण अहिगतं चेव। एतेसु चउसु वि अभिक्खसेव करेंतस्स अट्ठमवाराए पारंचियं भवति / इदाणिं मीसगपुढविकायं खणंतस्स पायच्छित्तं भण्णति-मीसे पुढविक्काए-पढमं चउक्कं खणंतस्स मासलहु, बितियचउक्के मासगुरु, ततियचउक्के चउलहु, चउत्थ-चउक्के-चउगुरु, पंचमे चउक्के छलहु, छटे चउक्के-छग्गुरु, पणछवी-संगुलेसु-छेओ, सत्तट्ठवीसेसु-मूलं, अउणतीसतीसेसु-अणवट्ठो, अतो परं पारंचियं / मीसाभिक्खसेवाए दसमवाराए, पारंचियं पावति। अण्णे पुण आयरिया सचित्तपुढवीकायस्य खणणा-भिक्खासेवं एवं गणयंति-अभिक्खणेणं अंगुल एकसिं खणतिव्ह, वितियवाराए-व्ह, ततियवाराए-दह, चउत्थवाराए-व्ह, एवं जाव चउवीसति वाराए-पारंचियं पावति / एवं मीसे वि वत्तीसवाराए--पारंचियं पावति। सीसो पुच्छति-कीस उवरि-चउरंगुलिया वुड्डी कता? अहेदुयंगुलिया? आयरिओ भण्णतिउदरिं तु अप्पजीवा, पुढवीसीतातवाणिलाभिहिता। चतुरंगुलपरिवुड्डी, तेणुवरि अहे दुअंगुलिया // 157 / / गाहा कंठा। अंगुलि त्ति दारं गतं। इयाणिं पमाणे त्ति दारं, तत्थ गाहाकलमत्तादद्दामल, चतु लहु दुगुणेण अहहिं सपदं / मीसंमि दसहिँ सपदं,होति पमाणं स पत्थारो॥१५८|| कलो-चणगो, तप्पमाणं सचित्तपुदविक्कायं गेण्हति चउलहुयं, उवरि कलमत्तातो जाव अद्दामलगप्पमाण एत्थ वि-चउलहुयं चेव / दुगुणेणं ति-अओ परं दुगुणा वुड्डी पयदृति, दो अद्दामलगप्पमाणं सचित्तपुढविकायं / गेण्हति चउगुरुयं, चउअदामलगप्पमाणं पुढवि-कायं गेहति-छल्लहुअं, अट्टऽद्दामलगप्पमाणं गेण्हति-छगुरुं, सोलस अद्दामलगप्पमाणं गेहतितस्सच्छेदो, वत्तीसद्दामलगप्पमाणं गेण्हति मूलं, चउसट्ठिअद्दामलगप्यमाणं गेण्हति अणवठ्ठो, अट्ठावीसुत्तरसयअद्दामलगप्पमाण गेण्हतिपारंचियं, एव अट्ठहिं वाराहिं सपयं पत्तो मीसंमि, दसहिं स-एयं होति, पमाणमिति-पमाणदारे, पत्थारो त्ति, अद्दामलगादिद्गुणाद्गुणेणंजाव - पंच-सयवारासुत्तरा एतेसुमासलहुगादिपारंचियावसाणा पच्छित्ता। एवं . दसहिंसपदं / एसेव अत्थो पुणो भण्णति। अन्याचार्यरचिता गाहा कलमत्तादद्दामल-लहुगादीसपदमट्ठवीसेणं। पंचेव वारसुत्तर, ऽभिक्खऽहहिं दसहि सपदं तु // 156 / / गाहा कंठा / णवरं अभिक्खऽद्यहि दसहिं सपदं तु एसा अभिक्ख सेवा गहिता, सचित्तपुढविकाते अभिक्खसेवाए अट्ठहिंसपदं, मीसे अभिक्खासेवाए दसहिं सपदं। पमाणे ति दारं गयं। इदाणिं गहणे त्ति दारं तं चिमंगहणे पक्खेवंमि य, एगमणेगेहिं होति चतुभंगो। जदि गहणा ततिमासा, एमेव य होति पक्खेव॥१६०॥ गहणं हत्थेण, पक्खेवो पुण मुहे भायणे वा,एतेसु य गहणपक्खे-वेसु चउभंगो, सो इमो-एगं गहणं, एगो पक्खेवो / एगं गहणं, अणेगे पक्खेवा, अणेगाणि गहणाणि,एगो पक्खेवो, अणेगाणि गहणाणि अणेगे पक्खेवा। एवं चउभंगेसुपूर्ववत् स्थितेषु पढमभंगे-दोमासलहू, सेसेहिं तिहिं भंगेहिं जत्तियंगहणा पक्खेवा ततिया मासलहू / एवं भायणपक्खेवे मासलहुं, मुहपक्वेवे पुण णियमा चउलहुं / गहणे त्ति दारं गये। इदाणिं करणे त्ति दारंपाउल्लादीकरणे, लहुगा लहुगो य होति अच्चित्ते। परितावणादि णेयं, अधिवविणासे यजं वण्णं / / 161 / / पाउल्लगो वा पुरिसपुत्तलगो, आदिसद्दाओ गोणादिरूवं करेति,एग करेति चउलहुअं, दो करेति-चउगुरुगं, तिहि छल्लहुअं, चउहि-छागुरुयं, पंचहिंछेदो, छहिं-मूलं, सत्तहि-अणवट्ठो अट्ठर्हि-चरिमं, (पारंची) मीसे वि एवं णवरं-मासलहुगादि, दसहि-चरिमं पावति / अचित्ते पुढविकाते पुत्तलगादि करेंति एत्थ वि असमाया-रिणिप्फण्णमासलहु, भवति / 'पारितावणातिणेयंति' वाउल्लयं करेंतस्स जा हत्थादिपरितावणा अणागाढादि भवति एत्थ पच्छित्तं अणागाढं परियावज्जति-दह, गाढं परियावज्जति–व्ह, परितावि-यस्स महादुक्खं भवति 6, महादुक्खातो मुच्छा उप्पजति, फातीए मुच्छाए किच्छपाणे जातो छेदो, किच्छेण ऊससिउमारद्धो मूलं, मारणंतियसमुग्धातेण समोहतो अणवट्ठो, कालगतो चरिमं / अहवा-पुत्तलगं परविणासाय दप्पेण करेति, तं मंतेण अभिमतेऊणं मम्मदेसे विंधेति, तस्स य परस्स परितावणादिदुक्खं भवति, पायच्छित्तं तहेव। 'अहिवविणासे य जं वण्णं ति अहिवो-राया, तस्स विणासो य करेति, तमि य विणासिते जुवरायमचादीहि णाए जंते रुसिया तस्स अण्णस्स वा संघस्स वा वहबंधमारणं भत्तपाणउवहिणि-- क्खमणं वा णिवारिस्संति। एवमण्णं ति भणितं भवति। गया पुढविकायस्स दप्पिया पडिसेवणा। इदाणिं पुढविकायस्स चेव कप्पिया भण्णति। तत्थिमा दारगाहाअद्धाण कन्जसंभम-सागरिय पडिपहे य फिडिएय। दीहादीय गिलाणे, ओमे जतणा य जा तत्थ // 162|| नव दारा,एते नवसु दारेसु जा तत्थ जयणा घडति सा तत्थ वत्तव्वा। तत्थ-अद्धाणे त्ति पढ़मंदारं। तमि य अद्धाणदारेससरक्खादि-हत्थदारा दस अववदिज्जति।