________________ मूलगुणपडि० 346 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० ततिए-दोहिं लहुओ, चउत्थपंचमछ8सु पंच राइंदिया, एवं चेव तवकालविसेसिता, चरिमो सुद्धो। पंथे त्ति दारं गतं। इयाणिं णिक्खित्ते त्ति दारं-णिक्खित्तं दुविहं-सचित्तपुविणिक्खित्तं, मीसपुढविक्खित्तं च / जं तं सचित्तपुढविणिक्खित्तं तं दुविहं-अणं-तरणिक्खित्तं, परंपरणिक्खित्तं च। मीसे वि दुविहं-अणंतरे, परंपरे य। एतेसु सचित्तमीसअणंतरपरंपरणिक्खित्तेसुपच्छित्तं भण्णतिसचित्तणंतरपर-परलहुगा य हॉति लहुगा य / मीसाणंतरलहुओ, पणगं तु परंपरपतिहे॥१५०।। सचित्तपुढविकाए अणंतरणिक्खित्ते-चउलहुयं, परंपरणिक्खित्तेमासलहुं, मीसे पुढविकाए अणंतरणिक्खित्ते–मासलहुं, परंपरणिक्खित्ते-पंचरातिदिया। णिक्खित्ते त्ति दारं गयं / __सा पुण मीसा पुढवी कहिं हवेज्जा भण्णतिखीरदुमहेहपंथे, अभिणवकट्ठोलइंधणं मीसं। पोरिसि एग दुग तिगे, थोविघणमज्झबहुए य // 151 // खीरदुमा वडउदुंबरपिप्पला, एतेसिं महुररुक्खाण हेट्ठा मीसो, पंथे य अहिणबहलवाहिया य, पुढवीउल्लावासे य पडियमित्तं मीसं भवति / अहवा-कुंभकारादीमट्टिया। इंधणसहिया मीसा भवति, साय कालतो एव चिरं थोविंधणसहिया एगपोरिसी मीसा सचित्ता, परतो-मझिधणसहिया दो पोरिसीओ मीसा, परतो सचित्ता, बहुइंधणसहिता तिण्णि पोरुसीओ मीसा, परतो सचित्ता।एगे आयरिया एवं भणंति। अण्णे पुण भणन्ति-जहा एगदुगतिण्णिपोरि-सीओ मीसा होउं, परओ अचित्ता होति, एत्थ पुण इंधणविसेसादोऽविआदेसाघडावेयव्या, साहारणिधणेण एगदुतिपोरिसीणं मीसा, परतो सचित्ता भवति। असाधारणेण पुण अचित्ता भवति। मीसकट्ठउल्लगे त्ति दारं गतं। इदाणिं गमणे त्ति दारं आदिग्रहणे णिसीयणं तुयट्टणं य घेप्पति अट्ठावीसुत्तरं सतं चरिमपदं दस ठाणा भवंति; एत्थ पच्छित्तं पढमे मासलहुं०जाव अट्ठावीसुत्तरसतपदे पारंचियं भवति / एतेसिं चेव अभिक्खसेवा भण्णति-अभिक्खसेवा णाम-पुणो पुणो गमणं, तत्थ पायच्छित्तं वितियवाराए सचित्तपुढवीए गच्छमाणस्स गाउदादि चउगुरुगा आढतंजाव सोलस, जोयणपदे पारंचियं, ततियवारा छलहू आढत्तं, अट्ठजोयणपदे पारंचियं,एवं जाव अट्ठम-वाराएगाउयं चेव गच्छमाणस्स पारंचियं, एवं मीसपुढविक्काए वि अभिक्खगमणं,णवरं दसमवाराएगाउयते पारंचियं पावति। गमणेति त्ति दारंगतं / इदाणिं पप्पडए त्ति दारंपप्पडते य सचित्ते, लहुयादी अहहिं भवे सपदं। मासलहुगादिमीसे, दसहि पदेहिं भवे सपदं // 154|| पप्पडगो णाम-सरियाए उभयतडेसु पाणिएण जारेलिया भूमी सातमि पाणिएण उहट्टमाणे तरिय बद्धा होउं उण्हेण छित्ता पप्पडी भवति। तेण सचित्तेण जो गच्छति गाउयं तस्सचउलहुयं, दोसुगाउएसुचउगुरुयं, एवं दुगुणादुगुणेण जाव वत्तीसंजोयणे पारंचियं, अभिक्खसेवा य तहेव जहा पुढविक्काए मीसे पप्पडए गाउयदुगुणा-दुगुणेण मासलहुगादि०जाव अट्ठावीसुत्तरसते जोयणसते पारंचियं। अभिक्खसेवा जहेव पुढविक्काए। पप्पडिए त्ति दारं गतं। इदाणिं आदिसद्दो वक्खाणिज्जति-'अंति लदार व समुद्दो य एत्थ' गाहाठाण णिसीय तुयट्टण, पाउल्लगमादि करणभेदे य। होति अभिक्खासेवा, अट्ठहिँ दसहिं व सपदं तु |15|| सच्चित्ते पुढविक्काते पप्पडए यसचित्ते ठाणं निसीयणं तुयट्टणं वा करेंति; करेंतस्स पत्तेयं चउलहुयं, वाउल्लगमाति त्तिवाउल्लगं णाम-पुरिसपुत्तलगो, तं सचित्तपुढवीए करेति,चउलहुयं, काउण वा भंजति, तत्थ वि-व्ह, आदिसघातो गयवसभातिरूवं करेति, भंजेतिवा, तत्थ विपत्तेयं चउलहुयं / एतेसि चेव ठाणनिसीयणतु-यट्टणकरणभेदणे य पत्तेये पत्तेयं अभिक्खसेवाए अट्ठमवाराए पारंचियं पावति / मीसपुढविक्काएवि ठाणादीणि करेमाणस्स पत्तेयं मासलधु, ठाणादिसुपत्तेयं अभिक्खसेवाए दसमवाराए सपदं पावइ। सपयंणाम-पारंचियं, आदिसबंतरालदारंगतं। इदाणिं अंगुले त्ति दारंचउरंगुलप्पमाणा,चउरो दो चेव जाव चतुवीसा। तं जुगमादीवुड्डी, पमाणकरणे य अहे वा / / 156|| अंगुलरयणा ताव भण्णति-चउरंगुलप्पमाणा / चउरो त्तिअंगुलादारभ जाव चउरो अंगुला अहो खणति, एस पढमोचउक्कगो, चउरंगुला परतो पंचंगुलादारभ जाव अटुंगुला एस बितिओ चउक्कगो, एवं णवम अंगुलादारभ जाव बारस एस ततितो चउक्कगो, तेरसंगुलादारब्भ जाव सोलसमं एसचउत्थो चउक्कगो, दो चेव जाव चउवीसा, सोलस अंगुला परतो दो अंगुलवुड्डी कजति, अट्ठारस वीसा बावीसा चउव्वीसा अंगुलमादी वुड्डीति अंगुलादारभ चउर-गुलिया दुअंगुलिया चत्तारि छच लहु गुरु, छेदो मूलं तह दुगं च / / 152 / / सचित्तपुढविकायमज्झेण गाउयं गच्छति, गाउयं दुगुणं, अद्धजोयणं,अद्धजोयणदुगुणं-जोयणं, जोयणं-दुगुण-दो जोयणाई, दो जोयणा दुगुणा-चउरो जोयणा, चउरो दुगुणा अट्ठ जोयणा, अट्ठ दुगुणा-सोलस जोयणा, सोलस जोयणा-दुगुणा-बत्तीसं जोयणा, चरिमपदग्गहणातो पारंचियं णेयं / दुगुणेण गाउआदि बत्तीसजोयणावसाणेसु अट्ठसु ठाणेसु पायच्छित्तं भण्णति-चत्तारि छच लहु गुरु, विसेसिया चउरो पायच्छित्ता भवंति। चउलहुअं, चउगुरुगं, छलहुयं, छग्गुरुयं ति, भणियं भवति। छेदो, मूलं दुगं, अणवठ्ठप्पं.पारंचियं, एते गाउयादिसुजहासंखं दायव्वा पायच्छित्ता। एवं ता सचित्ते, मीसं पुण तेण अट्ठवीसे य। अहवा अभिक्खगमणे, अट्ठहिँ दसहिं च चरमपदं // 15 //