________________ मूलगुणपडि० 345 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० दप्पिया पडिसेवणा भण्णति-आदिसद्दातो कप्पिया वि। आणु पुव्वीगहणातोपुचि दप्पियं भणामि, पच्छा कप्पियं, केसु पुण ठाणेसु-दप्पिया, कप्पिया वा, संभवति। भण्णति-जं तं हेट्ठा भणियं मूलगुणउत्तरगुणेसु मूलगुणे-पाणातिवाताइसु,उत्तरगुणे-पिंडविसोहादिसु, तत्थ मूलगुणेसु पढमे पाणातिवाते णवसु ठाणेसु पुढवातिसुसट्ठाणे सट्ठाणे वीप्सा "दुविहा दुविहा य तिण्णि दुगा।' एएसिं तिण्ह वि दुगाणं इमा वक्खाणगाहा-- दुविधा दप्पे कप्पे, दप्पे मूलुत्तरे पुणो दुविधा। कप्पंमि वि दुविकप्पा, जतणा जतणा य पडिसेवा / / 144|| पढमदुगे-दप्पिया, कप्पिया य / वितियदुगे-एकेका मूलुत्तरे पुणो दुविहा / ततियदुगे-जा सा कप्पिया, मूलुत्तरे सा पुणो दुविहा जयणा जयणासु, जयणाजयणा णामतिपरियट्ट काऊण अप्पदुप्पण्णे पच्छा पणगादिपडिसेवणाए पडिसेवति, एसा जयणा। अहवा-पुढवाइसु सट्ठाणे सट्ठाणे दुविहा-दप्पे, कप्पे यदुतियदुगं वीप्सा-प्रदर्शनार्थम्। ततियदुर्ग मुलुत्तरे पुणो दुविहा पडिसेवणा। अहवा-आणुपुट्विग्गहणा पुढवाईकाया गहिता, तेसुय दुविहा पडिसेवणा-मूलगुणेवा, उत्तरगुणे वा। पढमसट्ठाजग्गहणेण मूलगुणा गहिता, दुतियसट्ठाणगहणेण उत्तरगुणा / मूलगुणे दुविहा–दप्पिया, कप्पिया य। उत्तरगुणे वि-दप्पिया, कप्पिया य / मूलगुणे जा कप्पिया उत्तरगुणे य जा कप्पिया, एताओ दो वि दुविहा-- जयणाए य, अजयणाए या एवेयं ततियगं, जे सट्ठाणा पुढवादी अत्थतो अभिहिता ते दप्पओ पडिसेवमाणस्स उव्यरियं पायच्छित्तं दिजइ। पुढवीआउक्काए, तेऊ वाऊ वणस्सती चेव। विय तिय चउरो पंचिं-दिएसु सट्ठाणपच्छित्तं / / 145|| एतेसु सट्ठाणेसु पायच्छित्तं इमं "छक्काए चउसु लहुगा०'' गाहा। एसा गाहा जहा पुव्वं वन्निया तहा दट्ठव्वा / पुढवाइसु संखेवओ पायच्छित्तमभिहियं // इयाणिं पुढवाईसु एक्कक्के विसेसं पायच्छित्तं भण्णति / तत्थ पढम पुढविकाओ सो इमेसु दारेसु अणुगंतव्यो। सक्खाइ हत्थपंथे, णिक्खित्ते सचित्तमीसपुढवीए। गमणाइपप्पडंगुल, पमाणगहणे य करणे य / / 146 / / दस दारा। एतेसिंदाराणं संखेवओ पायच्छित्तदाणं इमपंचादिहत्थपंथे, णिक्खेत्ते लहुयमासियं मीसे। कट्ठोल्लकट्ठोलकरणे, लहुगा पप्पडए चेव तसपाणा ||147|| पंचादिति-ससरक्खादि सोरहावसाणा वारस पुढविक्काईयहत्था। एतेसु जो आदिससरक्खहत्थो तंमि पणग, सेसपुढविक्कायहत्थेसु पंथे य मासलहू, सचित्ते पुढविकाए अणन्तरणक्खित्ते लहुगा। जत्थ जत्थ मीसो पुढविकाओ तत्थ तत्थ मासलहुं, मीसपुढविक्काय-दरिसणं इम कट्ठोल्लकट्ठणमेहलादिणा बाहियं, उल्लं णाम-आउ-कारण सो मीसो भवति, आउल्लगमादिकरणे-चउलहुगा, पप्पडए व चउलहुगा, वसदाओ गमणं अंगुलप्पमाणगहणे य-चउलहुगा, पप्पडए रातीवितरेसु तसा पविसंति विराहिजंति, तक्कायणिप्फण्णं तत्थ पायच्छित्तं / इयाणी ससरक्खादि दस दारा पत्तेयं पत्तेयं सपायच्छित्ता विवरिखंति, तत्थ पढम दारं-ससरक्खादिहत्थ त्ति, ससरक्खणं आदिर्यस्य गणस्य सोऽयं ससरक्खादी गणो, कः पुनरसौ गणः? उच्यते-पुरेकम्मे, उदलल्ले, ससिणिद्धे ससरक्खे, मट्टिआऊसे, हरियाले, हिंगुलए, मणोसिला, अंजणे, लोणे, गेरुय, वणिय, सेढिय,सोरट्ठिय, पिट्ठ, कुकुस, उक्कडे, चेव, एते अट्ठारस कायणिप्फण्णा पिंडेसणाए भणिया। हत्थो तत्थ जे पुढविकायह-त्था तेहिं इह पओयणं, ण जे आउवणस्सतीकायहत्था, अतो पुढवीकायहत्था ण सेसकायहत्था, ण य विभागप्पदरिसणत्थं भण्णति। ससणिद्ध दुहाकम्मे, रोद्धो कुटे य कुंडए एते। मोत्तूणं संजोगे, सेसा सवे तु पच्छिय्वा॥१४८|| हत्थुदयबिंदू ण संविज्झति तं ससिणिद्धं / दुहाकम्मं ति पुरेकम्म; पच्छाकम्मं च / उदउल्लं, एत्थेव दट्ठव्वं / एते आउक्कायहत्था / रोद्धो नाम-लोद्धो, रलयोरेकत्वाल्लोद्धो भवति / भण्णति-उकुट्टो णामसचित्तवणस्सतिपत्तं कुरुफलाणि वा उक्केलं तुझंति, तेहिं हत्थो लित्तो एस उक्कुट्ठहत्थो भण्णति, कुंडगं णाम-सण्हतंदुलकणि-याओ, कुक्कुसाय कुंडगाभणंति, एतेवणस्सतिकायहत्था। एते मोत्तूणं संजोगे' एते आउवणस्सतिहत्थे मोत्तूण, संजोगो णाम-जेहिं सह हत्थो जुज्जति स संजोगो भण्णति / अतो, एते-हत्थसं-जोगे मोत्तूण, सेसा सव्वे उ पच्छिव्वा--पुढविकायहत्थति भणियं भवति, ते इमे ससरक्खादिहत्था आदिगहणातो मट्टियादि०जाव सोरट्ठिय त्ति एक्क रस हत्था। एतेहिं इहाधिकारो अतो भण्णतिकरमत्ते संजोगो, सरक्खपणगं तु मासिलोणादि। अत्थंडिलसंकमणे, कण्हा य पमजणे लहुगा / / 146 // करोत्ति-हत्थो, मत्तो य-भाषणं, संजोगो णाम चउक्कभंगो कायव्यो, सो य इमो ससरक्खे हत्थे, ससरक्खे मत्ते, णो हत्थे, णो मत्ते। आदिभंगे संजोगे पायच्छित्तं दोपणगा, वितियततियेसु एक्ककं पणगं, चउत्थो भंगो सुद्धो। मासलोणादित्ति-सीसो पुच्छति-कहं सरक्खहत्थाणतरंमट्टियाहत्थं मोत्तूण लोणादिग्गहणं कजति? आयरिय आह-एयं सेसहत्थाण मज्झग्गहणं कयं,अहवा-बंधाणु-लोमा कयं इतरहा मट्टियाइहत्था भाणियव्वा, तेसु य एकेक करमत्तेहिं चउभंगो कायव्यो / पढमभंगे-दो मासलहुं, वितियतिएसु-एक्ककं मासलहुं, चरिमोसुद्धो। सरक्खादिहत्थे त्ति दारं गयं / इदाणिं पंथे त्ति-दारं-पंथे वचंतो थंडिलाओ अथंडिलं संकमति–अञ्चित्तभूमीतो सचित्तभूमी संकमति त्ति भणियं भवति। कण्हभूमीओ वाणीलभूमी संकमति एत्थ अविहि-विहिए, दरिसणत्थं भंगा। ते इमे अपमज्जणे त्ति / ण पडिलेहेतिण पमज्जति१,ण पडिलेहेइ पमज्जइ 2, पडिलेहेति,ण पमज्झति 3, चउत्थभंगे-दो वि करेति, णवरं दुप्पडिलेहियं, दुप्पमज्जियं, 4, दुप्पडिलेहियं सुप्पमज्जियं५, सुप्पडिलेहियं दुप्पमज्जियं 6, सुप्पडिलेहियं सुप्प-मज्जियं 7, आदिल्लेसु तिसु भंगेसुमासलहू, पढमे तवगुरुं, काललहुं, वितिए-तवलहुं, कालगुरुओ,