________________ मंगल 14 - अभिधानराजेन्द्रः - भाग 6 मंगल - नोशब्दश्याऽत्र मिश्रवचनः, यस्माद्नाऽसौ ज्ञान-दर्शन-चारित्रोपयोग- तथा द्रष्टुश्च यथा तदाकारदर्शनादिन्द्रबुद्धिरुपजायते, यथा चैनमुपरिणानः केवल एवाऽऽगमः, चारित्राऽऽदेरपि सद्भावात्, नाऽप्यनागम पसेवमानानां तद्भक्तिपरिणतबुद्धीनां नमस्करणाऽऽदिका क्रिया संधीएघ, ज्ञानस्याऽपि विद्यमानत्वात्, इति मिश्रता। इति गाथाऽर्थः / / 50|| क्ष्यते, फलं च यथा प्रायेणोपलभ्यते पुत्रोत्पत्त्यादिकम्, न तथा नामेन्द्रे, अथाऽन्येन प्रकारेणाऽऽह नाऽपि द्रव्येन्द्रे। ततो नाम-द्रव्याभ्यां तावद् व्यक्त एव भेदः स्थापनाया अहवेह नमुक्करो-इनाणकिरिआविमिस्सपरिणामो। इति भावः। इति गाथाऽर्थः / / 53 / / नोआगमओ भण्णइ, जम्हा से आगमो देसे / / 51 / / तदेवं रपष्टतया लक्ष्यमाणत्वादादावेव नाम-द्रव्याभ्यां स्थापनाया अथवेह नोआगमतो भावमङ्गलाधिकारे नमस्करणं नमस्कारोऽहंदादि भेदमभिधाय नाम-स्थापनाभ्यां प्रणतिरित्यर्थः, स आदिर्येषां स्तोत्राऽऽदीना ते नमस्काराऽऽदयस्तेषु द्रव्यस्य भेदमभिधित्सुराह - ज्ञानोपयोगो नमस्काराऽऽदिज्ञानम्, क्रिया शिरसि करकमलमुकुल- भावस्स कारणं जह, दव्वं भावो अतस्स पज्जाओ। विधानाऽऽदिका, नमस्काराऽऽदिज्ञानं च क्रिया च नमस्काराऽऽदिज्ञान- उवओगपरिणइमओ, न तहा नामं न वा ठवणा / / 5 / / क्रिये ताभ्यां विमिश्रश्वासौ परिणामश्च। स किम् ?, इत्याह- 'नो' यथाऽनुपयुक्तवक्तृप्रभृतिकं साधुद्रव्येन्द्राऽदिकं वा द्रव्यं भावस्योपइत्यादि, चैत्यवन्दनाऽऽद्यवस्थाया यो नमस्काराऽऽदिज्ञान-क्रिया- योगरूपस्य भावेन्द्रपरिणतिरूपस्य वा यथासंख्येन कारणं निमित्तं मिश्रितपरिणामः स नोआगमतो भावमङ्गलं भण्यत इत्यर्थः / कुतः?, भवति, यथा च-'उवओगपरिणइमओ त्ति' उपयोगमयो भावेन्द्रपरिणइत्याह-यस्मात् (से) तस्यैव भावतः परिणामस्याऽगमो नमस्काराss- तिमयश्च भावो यथासंख्येन तस्याऽनुपयुक्तवत्कृप्रभृतिकस्य साधुद्रव्येदिज्ञानोपयोगलक्षणो देशे एकदेशेऽवयवे वर्तते, नोशब्दश्चेहैकदेशवचनः / न्द्राऽऽदिकस्य वा द्रव्यस्य पर्यायो धर्मो भवति, न तथा नाम, नाऽपि इति गाथाऽर्थः / / 51 // स्थापनेति। इदमुक्तं भवति-यथाऽनुपयुक्तो वक्ता द्रव्यं कदाचिदुपयुक्तत्वतदेयमुपदर्शितं नाम-स्थापना-द्रव्य-भावभेदतश्चतुर्विधं मङ्गलम्। काले तस्योपयोगलक्षणस्य भावस्य कारणं भवति. सोऽपि वोपयोगएतेषु च नामाऽऽदिमङ्गलेष्वाद्यत्रयस्याऽन्योऽन्यमभेदं पश्यन् परः लक्षणो भावस्तस्याऽनुपयुक्तवक्तृरूप्रस्य द्रव्यस्य पर्यायो भवति, यथा प्रेरयति - वा साधुजीवो द्रव्येन्द्रः सन् भावेनद्ररूपायाः परिणतेः कारणं भवति, अभिहाणं दव्वत्तं, तयत्थसुन्नत्तणं च तुल्लाइं। सोऽपि वा भावेन्द्रपरिणतिरूपो भावस्तस्य साधुजीवद्रव्येन्द्रस्य पर्यायो को भाववजिआणं, नामाईणं, पइविसेसो ? ||52 / / भवति, न तथा नाम-स्थापने। अतस्ताभ्यां द्रव्यस्य भेदः, नाम्नस्तु भाववर्जितानां भावमेकं वर्जयित्वा शेषाणां-नामाऽऽदीना नाम- स्थापना-द्रव्याभ्यां भेदः सामदेिवाऽवसीयत इति / तदेवं यद्यपि स्थापना-द्रव्याणामित्यर्थः,कः प्रतिविशेषः? न कश्चिदित्यर्थः। कुतः? परप्रेरितप्रकारेण नाम-स्थापनाद्रव्याणामभेदः, तथाप्युक्तरूपेण प्रकाइति चेत् / उच्यते-यत एतानि त्रिष्वपि तुल्यानि / कानि पुनस्तानि? रान्तरेण भेदः सिद्धएव, नहि दुग्धतक्राऽऽदीनां श्वेतत्वाऽऽदिनाऽभेदेऽपि इत्याह-अभिधानं तावद् नाम त्रिष्वपि तुल्यम्, नामवति पदार्थ, माधुर्याऽऽदिनाऽपिन भेदः, अनन्तधर्माध्यासितत्वावस्तुन इति भावः / स्थापनाया, द्रव्ये चमङ्गलाभिधानमात्रस्य सर्वत्र भावात्। तथा द्रव्यत्वमपि इति गाथाऽर्थः / / 5 / / त्रिष्वपि तुल्यम, यतः-“जस्स णं जीवस्स वा अजीवस्स वा मंगलं ति तदेवं भेदव्याख्यापक्षे समर्थित भूयोऽप्यपरेण नाम कीरइ / " इत्यादि वचनाद नामनि तावद् द्रव्यमेवाऽभिसंबध्यते, प्रकारेणाऽऽह परःस्थापनायामपि “यत् स्थाप्यते" इति वचनाद द्रव्यमेवाऽऽयोज्यते, द्रव्ये इह भावो चिय वत्थु, तयत्थसुन्नेहि किं व सेसेहिं ? / तुद्रव्यत्वं विद्यतएव, इति त्रिष्वपि द्रव्यत्यस्य तुल्यता। तथा तदर्थशून्यत्वं नामादओ वि भावा, जं ते वि हु वत्थुपजाया // 55 / / च भावार्थशून्यत्वं च विष्वपि समानम्, नामस्थापनाद्रव्येषु भावमङ्ग- इह नामाऽदिविचारे प्रक्रान्ते भाव एव वस्तु, विवक्षितार्थक्रियासाधकलस्याऽभावात् / तस्मादभिधान-द्रव्यत्व-भावार्थशून्यत्याना समान- त्वात्, उभयसम्मतवस्तुवत्, न हि भावेन्द्रवद् विवक्षितार्थसाधनसमर्था त्वाद् नाम-स्थापना-द्रव्याणां परस्परमभेदः, भावे तु तदर्थशून्यत्वं गोपालदारकाऽद्या नामेन्द्राऽऽदयः, अतः किमत्र शेषैर्भावार्थशून्यैर्नामानास्ति, इत्येतावताऽसौ नामाऽऽदिभ्यो विशेष्यत इति भावः / इति ऽऽदिभिः ?, न किञ्चिदित्यर्थः / अत्रोत्तरमाह-'नामादओ' इत्यादि। गाथाऽर्थः / / 524 इदमुक्त भवति-यदि सामान्येनैव भावो वस्तुत्वेनाऽभ्युपगम्यते, तदा परेणैवमविशेषे प्रेरिते यो विशेषः, सिद्धसाझ्यता, यतो नामाऽऽदयोऽपि, आदिशब्दात स्थापना-द्रव्यपरितमभिघित्सुः सूरिराह - ग्रहः, भावाः, भावविशेषा इत्यर्थः / कुतः?, इत्याह-यद्-यस्मात् तेऽपिआगारोऽभिप्पाओ, बुद्धी किरिया फलं च पाएण। नामाऽऽदयो वस्तुनः पर्याथा धर्माः, तथाहि-अविशिष्ट इन्द्रवस्तुन्युचरिते जह दीसइ ठवपिंदे, न तहा नामे न दव्विंदे // 53 / / नामाऽऽदिकं भेदचतुष्टयमपि प्रतीयते-किमनेन नामेन्द्रो विवक्षितः यथा स्थापनेन्द्रे आकारो लोचनसहस्र-कुण्डल-किरीटशचीसनिधान- आहोस्वित् स्थापनेन्द्रः, द्रव्येन्द्रः, भावेन्द्रोवा?, इति। ततः सामान्यकरकुलिशधारण-सिंहासनाऽध्यासनाऽऽदिजनितातिशयो देहसौन्दर्य- | स्येन्द्रवस्तुनश्चत्वारोऽप्यमी पर्यायाः, इति नामाऽऽदयो भावविशेषा एव, भावो दृश्यते, तथा स्थापनाकर्तुश्च यथा सद्भूतेन्द्राभिप्रायो विलोक्यते, / इति भावस्य वस्तुत्वसाधने न किञ्चिद्, नः सूयते पर्यायः, भेदः, भाव