________________ मूलगुणपडि० 342 - अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० दिया, किं तर्हि-असंपुण्णा, जहा असंणिणो परिफुडत्थपरिच्छेइणो ण भवंति त्ति भणियं भवति। एरिसे अत्थे एवं वयणं ण भवति, इमं तु पंच ण पुजंति त्ति भणियं भवति, द्वींद्रियादारभ्य यावत् चउरिदियेत्यर्थः / सो कुलिंगी। लिंगमिति जीवस्य लक्षणं, यथा-अप्रत्योऽप्यग्नि मेन लिङ्ग्यते ज्ञायतेत्यर्थः, एवं लिगाणिदियाणि अतो आत्मा लिङ्गमस्यास्तीति लिंगी। आत्मा लिंगी कहं घेप्पते? तेहिं इन्द्रियैरित्यर्थः। चोदगाहकहं पुण सो अप्पमत्तो विराहेति। पण्णवगाह-'असिंमि विसमे वा एयस्स वक्खाणंअसिकंटकविसमादिसु, गच्छंतो सिक्खिओ विजत्तेणं। चुक्कइ एमेव मुणी, छलिज्जती अप्पमत्तो वि।।१०।। असी-खगं, जहा तस्स धाराए गच्छंतो सुसिक्खियो वि आउत्तो वि लंछिल्लति, कंटगागिण्णोवा जो पहोतेण गच्छंतस्स आउत्तस्स वि कंटओ लग्गति, विसम-णिण्णो णतं, आदिसद्दाओ णदीतरणा-इसु जत्तेणंप्रयत्नेन, चुक्कति छलिज्जति, एस दिलुतो, इण मत्थो वणओ, एवमवधारणे मुणी-साहू, इरियासमिती गता। इदाणी भासासमितीकोति साहू सहसा स्थवज भासं भासेज, ण य सक्किओ णिग्घेतुं वाउगो एवं भासासमितीए सहसकारो सो भत्थ-विसोहीए सुद्धो चेव। एत्थभासासमितीसहसक्कारो भण्णति। अस्संजयमतरते, वट्टइ तं पुच्छ होज भासाए। वट्टति असंजमो से, मा अणुमति केरिसं तम्हा / / 101 / / असंजतो--गिहत्थो, अतरंतो-गिलाणो, तं साहू पुच्छेज सहसकारणे वट्टति त्ति लद्धति / तं च किं असंजमो असंजमजीवियं वा एत्थ साहुणो सुहमवायजोगेहिं अणुमती लब्भति, एवं होज्ज-भासाए त्ति- भासासमितीए, से सहसक्कारो वट्टति। असंजमो से गयत्थं मा अणुमती भविस्सति तम्हा एवं वत्तव्वं-केरिसं इह वयणे अत्थावत्तिपओगेण विहुमो वि अणुमतीदोसेण लब्भति। गता भासासमिती। इदाणी तिणि समितीओ जुगवं भण्णंतिदिट्ठमणेसियगहणे, गहणणिखेवे तहा णिसग्गे वा। पुव्वाइट्ठो जोगो, तिण्णो सहसा ण णिग्घेत्तुं / / 102 / / दिट्ठमणेसियगहणे त्ति-एसा एसणासमिती / गहणणिक्खेवे त्तिआदाणणिक्खेवणासमिती / तहा णिसग्गे ति–एसापरिट्ठावणियासमिती / पच्छद्रेण तिण्ह वि सरूवं कंठं। एसणासमितीए उवउत्तो ण दिट्ठमणेसणिजं, पच्छा दिलु, ण सक्किओ गहणजोगो णियत्तेउं, एवं सहसक्कारोएसणासमितीएभवति। एवं गहणणिक्खेवेसु वि, पुव्वाइट्ठोण सक्कितो जोगो णिग्घेत्तुं तहा णिस्सग्गे वि भणिओ सहसक्कारो / एवं अणाभोगेण वा सहसक्कारेण वा पडिसेविए वि बंधो ण भवति। जतो भण्णइपंचसमितस्स मुणिणो, आसज्ज विराधणा जदिहवेज्जा। रीयंतस्स गुणवतो, सुव्वत्तमबंधओ सो उ॥१०३।। पंचहिं समितीहिं समियस्स, जयंतस्सेत्यर्थः / मुणिणो-साधोः, आसञ्जति परिसमवत्थं पप्पपाणिविराहणा भवति।रीयंतस्स-कायछोने / पवत्तस्स, गुणवतः-गुणात्मनः, सुव्वत्तं परिस्फुटं, 'अबंधओसोउ' तुसद्दो अवधारणे। गया अप्पमायपडिसेवणा। इयाणिं अवसेसाओ तिण्णि। एतासिं कतरा पुव्वं भासियव्वा? उच्यतेअल्पतरत्वात्तृतीया वक्तव्या। पच्छा पढमा, बितिया य। एगट्ठा भण्णिहिं ति। साय पमायपडिसेवणा पंचविहा। दारगाहकसायविकहवियडे, इंदियणिहप्पमाय पंचविहे। कलुसस्स य णिक्खेवो, चउव्विधो कोहादि एकारे / / 104|| कसायपमादो, विगहापमादो, विगडपमादो, इंदियपमादो, णिद्दापमादो। 'कलुसस्स यत्ति' कसायपडिसेवणागहिता, चसघाउ कसाया चउव्विहाकोहो, माणो, माया, लोभो। एतेसिंएक्केकस्स णिक्खेवो चउव्विहो दव्वादी कायव्यो / सो य जहा आवस्सते तहा दट्ठव्यो, तत्थ कोहं तवे भणामि। कोहादि एक्कारे त्ति-कोहुप्पत्ती जा तं आदि काउं एक्कारस भेओ भवति। तेय एक्कारस भेयाअप्पत्तिए असंखडि, णिच्छुभणे उवधिमेव पंतावे। उहावण कालुस्से, असंपती वेव संपत्ती।।१०।। अप्पत्तियं-पचामरिसकरणं, असंखडं वावि गो कलहो तसुवायं करेति जेण सगच्छातो णिच्छुभति, उवकरणं वा वोहिं घेत्तु त्ति हारावेति वा। पंतावणे-लगुडादिभिः, उद्दवणं-मारणं,कालुस्से-कासओप्पत्ती घेप्पति / अप्पत्तियाति जाव पंतावणा असंपत्ति संपत्तीहिं गुणिया दस। आदिकसाउप्पत्तीए सहिता एते एकारस। इमं पच्छित्तंलहुओ य दोसु दोसु अ, गुरुगो लहुगा य दोसु ठाणेसु / दो चउ गुरु दो छल्लहु, अणवढे कारस पदा तु // 106 // गाहाअहवा लहुगो गुरुगो, गुरुगा गुरुगाय दोसु चउगुरुगा। दो छलहु अणवट्ठो, चरिमं तह एकारस पयाणि // 107 / / लहुओ य दोसु गुरुओ, लहुगा गुरुगा य दोसु ठाणेसु। दो चउ गुरु दो छल्लहु, छग्गुरु अछेद मूल दुगं / / 108|| आदिकसाउप्पत्तीए-लहुओ, असंप्पत्तीए-लहुगो, संप्पत्तीए मासगुरु, असंप्पत्तीए असंखड़े मासगुरुं, संप्पत्तीए-व्ह, णिच्छुभणे असंप्पत्तीएव्ह, संप्पत्तीए-व्ह, उवकरणस्स हारवणे असंप्पत्तीए-व्ह, संप्पत्तीएव्ह, पंतावणस्स असंप्पत्तीए-व्ह, संपत्तीए-अण--वठ्ठप्पो। एवं उद्दवणवजा एकारसपदा। अहवा-एकारसपदा आदि-कसायउप्पत्तीकारणं वजेऊण उद्दावणसहिया एकारस इमा जयणा अप्पत्तीए-असंप्पत्तीए मासलहुं, संपत्तीए-मासगुरुं, असंखडे असंपत्तीए-मासगुरुं, संप्पत्तीए-टह, णिच्छु भणे असंप्पत्तीए-टह, संपत्तीए--टह, उवकरणहारवणस्स असंपत्तीए-व्ह, संत्तीए व्ह, पंतावणस्स असंपत्तीए-व्ह, संपत्तीएअणवठ्ठप्पो, उद्दवणे पारंची। अह वण्णो-आदेसो भण्णति-लहुओ य दोसु०' गाहा–एए पण्णरस पायच्छिता एतेसिंठाणणिओयणा भण्णति।चो १-व्ह इति पूर्ववदित्यर्थे संकेतितमिव प्रतिभाति!