________________ मूलगुणपडि० 343- अमिधानराजेन्द्रः - भाग 6 मूलगुणपडि० दगाहअत्थतो ताव ठाणणिओयणं इदं ताव णाउमिच्छामि कहम- तिव्वो अणुबद्धो गृहीतेत्यर्थः, तिव्वेण वा रोसेण अणुबद्धो अप्पा जस्स प्पत्तियमुप्पण्णं। सो तिव्वाणुबद्धरोसो अवमंतो असकतो धरेतुमिति, खेमिओ, भावपण्णवगाह कुशलतित्थकरा पडिसिद्धोणिवारितो कोह इति वयणं दट्ठव्वं, एवं सो सहसा व पमादेणं, अप्पडिवंदे कसाइए लहुओ। तेण तिट्वेण रोसेणाणुवद्धो जेण सेसहअहि-करणसमुप्पण्णं तं अहमवि यण वंदिस्सं, असंप०संपत्ति लहुगुरुओ।।१०।। पासितुमसक्कतो गणातो वचितुमारद्धो। 'तिण्हं एतराए त्ति'-वक्खमाणं एगेण साहुणा साहू अभिमुहो दिट्ठो, सो य तेण वंदिओ, तेण य अण्ण- अंतरा इति मूलगुणातो णिग्गयस्स अण्णं गणं अपार्वतस्स अंतरं भवति किरियावावारेवयुत्तेण, अण्णतरपमायसहितेण वा, अप्पडिवंदे त्ति, तस्स दोस इति विराहणा। साहुस्सवंदमाणस्स पडिवंदणजंतं पडिवंदणं-न पडिवंदणं अपडिवंदणं "तिण्हमेगतराए' त्ति पदस्स वक्खाणं 'संयमआतविअप्पणेणं वण वंदिओ एवं तमप्पत्तियमुप्पण्णं, इयाणि णियोजणा तस्सेवं राहण' गाहाकसातियमेत्तस्स चेव लहुओ, तदुत्तरं कसातितो एवं चिंतेति-जया एसो संजम आतविराधण, उभयं तत्तियं व गंधपच्छित्तं / वंदिस्सति तदा अहमपि चेयं, नपडिवंदिस्संतस्स असंपत्तीए-मासलहुं, णाणादितिगंवावि, अणवत्थाईतिगं वावि||११|| संपत्तीए-मासगुरुं, अक्खरत्थो कंठो। संजमो सत्तरसविहो, तस्स वा जाव सत्तरसभेयस्स वा विराहणं करेइ, एमेवऽसंखडे वा, असंप०गुरुओ लहुग संपत्ते। आत इति--अप्पा तस्विराहणं वा, वालुक्खाणुकंटादीहिं वा, उभयं णामनिच्छुभणमसंपत्ते, लहुय चिय णीणिते गुरुगा / / 110|| संजमो, आयविराहणा, विराहणासघोपत्तेयं / अहवा तिग संजमविराहणा असंखडे असंपत्तीए मासगुरुं,संपत्तीए-व्ह,णिच्छुभणे असंपत्तीए व्ह, तत्तिगं से पच्छित्तं भवति ! अहवा-तिगं णाण-विराहणा सुत्तत्थे संपत्तीएणीणितो णाम-णिच्छूडो धाडितेत्यर्थः-टह। अगेण्हंतस्स विस्सरियं वा अपुच्छंतस्स, दंसण-विराहणा अपरिणतो उवधीहरणे गुरुगा, असंप० संपत्तिओ य छल्लहुया। चरगादीहिं बुग्गाहिज्जति, चारित्तविराहणा एगागी इत्थिगम्मो भवति / पंतावणसंकप्पे, छल्लहुया अचलमाणस्स॥१११।। अहवा-तिगं अणवत्थादितिगंवा वि, एवं सो गणाओ णिग्गओ, अण्णो उवहिं हरामि वा,हारे (हरावे) मि वा असंपत्तीए-व्ह, संपत्तीए-व्ह, / वि साहू चिंतेति-अहं पि णिग्गच्छामि। अणवत्थीभूतो गच्छधम्मो, न पंतावणसंकप्पे णाम-जट्ठिमुट्ठिकोप्परप्पहारेहिं हणामि त्ति चिंतयति, जहावाइणो तहाकारिणो, मिच्छत्तंजणेति। अहिणवधम्माणं विराहणा। अवलमाणस्स ति-तदवत्थस्सेव कार्याकार्यमयु-जंतस्स-वह। आयसंजमे आयविराहणा। खाणुकंटगादीसु संजमविराहणा इमा। गाहा अथवा वायो तिविहो, एगिदियमादि०जाव पंचिंदी। पहरण मग्गण छम्गुरु, छेदो दिटुंमि अट्ठमं गहिते। पंचण्ह चउत्थाई, अहवा एकादिकल्लाणं // 116|| ओग्गिणदिण्णअममए, णवमं उहावणे चरिमं / / 112 // अहव त्ति-विकप्पदरिसणे अ, वातो-दोसो, तिविहो त्ति एगिंदिया इतो प्रहरणं लउडादि मग्गिउमारद्धो तत्थ से-व्ह, तेण यमगतेण दिट्ठ वातो, विगलिंदिया वातो, पंचेदिया वातो। अहवा-वातो तिविही त्तिचक्खुणिवाये कयमेत्ते चेव छेदो, गंतूण हत्थेण गहियं पच्छा से अट्ठमं, पच्छित्ता वातो, सो य एगिदियादिजाव पंचेंदिएसुवा वातिएसु भवति, मासलहुआतो गणिजंतमूलं अट्ठमं भवति। जस्सरुसिओ तस्स उदिण्णं सो इमो पंचण्ह त्ति एगेंदिया०जाव पंचेंदिया। 'चउत्थादि त्ति' चउत्थं पहरणं णवमं भवति, दिण्णपहारे जति ण मतो तहा वि णवमं चेव आदि काउं०जाव वारसमा एगेंदिए चउत्थं, वेइंदिए छटुं, तेइंदिए अट्ठमं, 'अणवठ्ठप्पं ति' भणियं होति, पहारे दिन्ने मतो सिया चरिमं, णाम चउरिदिए दसमं, पंचेंदिए वारसम, एक्को आएसो / अहवा एगिदिए पारंची, चरिमावस्थितत्वात्, पढमवितियततिय-आदेसाणं "सामण्ण एगकल्लाणयंजाव पंचेंदिये पंच कल्लाणयं / बितिओ आदेसो-एतेसु जे लक्खणा" गाहा। एगिदिएसु पच्छित्ता वाओ सो जहण्णो, विगलिं-दिएसु मज्झिमो, विसेसओ पढमा एसस्सिमा गाहा पंचेंदिएसु उक्कोसो, एस तिविहो पच्छित्ता वाओ। एए दो आदेसा दाणअप्पत्तियादि एवं, असंपसंपत्ति संगुणं दसउ। पच्छितं भणितं / अहवा-एए दो वि इमो ततिओ। आवत्तिपच्छित्तेण कोधुप्पादणमेव तु, पढम एक्कारस पदाणि॥११३|| भण्णति। अप्पत्तियपदं आदि काउंजाव पंतावण ताव पंच पदा। एते असंपत्ति- छक्काय चउसु लहुगा, परित्तलहुगा य गुरुगसाहारे। संपत्तिपदेहिं गुणिता दस भवंति। एवं तिण्हं विआदेसाणं सामण्णं / इम संघट्टणपरितावण, लहु गुरु अतिवायणे मूलं // 117 / / पढमादेसे वइसेसयं। कोहउप्पायणमेव उपढम। एतेण सहिता एक्कारस छक्काय त्ति-पुढवादी०जाव तसकाइया / चउसु त्ति-एएसिं छण्हं पदा भवंति। सेसं कंठ। जीवणिकायाणं चउसु पुढवादिवाउक्काइयंतेसुसंघट्टणे लहुगो, परितावणे एवं कोवि अहिकरणं काउं गुरुगो, उद्दवणे चउलहुगा, परित्तवणस्सइकाइए, वि, एवं चेव / तिष्वाणुबद्धरोसे, अवमंतो धरेतु कुसलपडिसिद्धं / साहारणवणस्सति काइए संघट्टणे मासगुरु, परितावणे-व्ह,उद्दवणेतिण्हं एगतराए, वचंते अंतरा दोसा॥११४|| व्ह, संघट्टणपरितावणे त्ति वयणा, सुत्तत्थे लहुगुरुगाई ति-चउलहुँ