________________ मुलगुणपडि० 341 - अभिधानराजेन्द्रः - भाग 6 मुलगुणपडि० ततियपाएण पडिलोमपरूवणता, कहं दप्पिकायाः पूर्व निपातनं कृत्वा, कल्पिकाया व्याख्या कहं पूर्वम् उच्यते? अत्रोच्यते-अत्थेणं होइ अणुलोमा अर्थ प्रतीत्य कल्पिका एव पूर्व भवतीत्यर्थः / कह-मत्थेणं | होति अणुलोमा-भण्णति अप्पसरमच्चियतरं, एगेसिं पुटवजतणपडिसेवा। तं दोण्ह चेव जुज्जति, बहूण पुण अचितं अंते ||3|| अप्पसर त्ति-अत्रैके आचार्या आहुः-"यदल्पस्वरं तत्सर्वं द्विपूर्व निपतति" यथा-प्लक्षन्यग्रोधौ / 'अचिंततरं ति' अण्णे पुणराहुः"यदर्चितं तत्पूर्व निपतति" यथा मातापितरौ, वासुदेवार्जुनौ इत्यादि। एतानि कारणाणि इच्छमाणा आयरिया पुव्वं जयणपडि-सेवणं भणंतिवयं पुण ब्रूमः-तंदोण्ह चेव जुज्जति, तदिति अल्प-स्वरत्वम्, अर्चितत्वं वा द्वाभ्यां चेति पदाभ्यां युज्यते घटतेत्यर्थः। ननु बहूनां चोदकाहबहुआण कह? उच्यते-'बहूण पुण अर्चितं अंते' बहूनां पदानां पुण सद्दो अवधारणे अच्चिय, पदं अंते भवति / यथा-भीमार्जुनवासुदेवा, उक्कमकारणाणि अभिहितानि। इदाणिं समवतारोदोण्हं वचं पुथ्व-ऽचितं तु बहुयाण अचितं अप्पं / वचं तेण व पुष्वं, जतणा तेणं पडीलोमं // 64|| जदा दो पयाणि कप्पिचंति-दप्पिया, कप्पिया य / तदा 'दोण्ह वचं पुष्वचियं तु' कप्पियं अच्चियं पदं तं पुव्वं वत्तव्वमिति / यदा बहुपया कप्पिज्जति, दप्पो, कप्पो, पमाओ अप्पमातो तदा 'बहुआणं अचियं अंते', अंतपदं अप्पमातो सो पुव्वं वत्तव्यो। अहवा-अप्पं च एत्थं वचंतेण वा पुव्वं भणामो। जयणा इति-जयणपडिसेवणा। तेण इति–कारणेण, पडिलोम इति-पच्छाणुपुव्वीत्यर्थः / निश्चयतः इदं कारणं वयमिच्छमाणा कप्पियायाः पूर्वे निपातनं कृतवन्तः / ण पमादो कातय्वो, जतणापडिसेवणा अतो पढमं / साउ अणाभोगेणं, सहसकारेण वा होजा ||5|| जम्हा पव्वयंतस्सेव पढमं अयमुवदेसो दिजति-अप्रमादः करणीयःसदा प्रमादवर्जितेन भवितव्यम्, अतो एतेण च कारणणं जयणापडिसेवणाए पुव्वणिवायं इच्छामो। ण तु अप्पसरमचियं काउं, बंधणलोमताए वा अंते अप्पमत्तपडिसेवणा भणिता, अत्थतो पुण वक्खाणं तेहिं पढम वक्खाणिज्जति तेण अणुलोमा चेव एसा अत्थओ, ण पडिलोमा। सिद्ध अणुलोमवक्खाणं स अप्पमायप-डिसेवणा दुविहा-अणाभोगा हव्यतो अचरिमा तु एयं चेव पयं विप्पट्टतरं णिक्खिवति, 'सा उ अणाभोगेणं' पच्छद्धं कंठं / अणाभोगे, सहसक्कारे य दो दारा / अणाभोगो णाम अत्यन्तविस्मृतिः। अणाभोगा-पडिसेवणा-सरूवं इमंअण्णतरपमादेणं, असंपउत्तस्स णोवउत्तस्स। रीयादिसु भूतत्थे-मु वट्टतो होतऽणाभोगो ||6|| पंचविहस्स पमायस्स इंदियकसायवियडणिद्दावियहा / एएसिं एगतरेणावि असंपउत्तस्स अयुक्तस्येत्यर्थः / ‘णोवउत्तस्स रीयातिसु भूयत्थेसु नो इति पडिसेहे, उवउत्तो मनसा दृष्ट्या वा युगांतरप-लोगी। 'रीय त्ति' रीयासमितिगहितो, आदिसद्दातो अण्णसमितीतो य। एतासु समितिसुकता तिविस्सरिएणं अक्उत्तणं ण कयं होज्जा, अप्पकालं सरिते य मिच्छादुक्काड देति, भूयत्थो णाम विआरविहा-रसंथारभिक्खालिसंजमसाहिका किरिया भूतत्थो, धावणवग्गणादिको अभूतत्थो अ, वट्टओ-पाणातिवाते, एवंगुणविसिट्ठो होय णाभोगो। अहवा एवं वक्खाणेजा-असंपउत्तस्स पाणा तिवातेण इरियादिसमितीणं जो भूयत्थो तंमि अवट्टतो ताहे तेणाभोगो त्ति, सेसं पूर्ववत् / इह अणाभोगेण जति पाणाति वायं णावण्णो तो कापडिसेवणा? उच्यते-जंतं अणुवउत्तभावं पडिसेवति सा एव पडिसेवणा इह नायव्वा / एत्तो अअणाभोगो। इयाणिं सहसक्कारो तस्सिमं सरूवंपुवं अपासिऊणं,छूठे पादमिजं पुणो पासे। ण(य)तरति णियत्तेउं, पादं सहसाकरणमेतं ||7|| पुव्वमिति–पढम, धक्खुणाथंडिले पाणी पडिलेहेयव्वा, जति दिट्ठा तो वजणं। 'अपासिऊणं ति'-जतिण दिहा तंमिथंडिले पाणी। छूढे पायम्मि त्ति'-पुव्वं ण सिय थंडिलाओ उक्खित्ते पादे चक्खू पडिलेहिय थंडिलं असंपत्ते अंतरा वट्टमाणे पादे 'जं पुणो पासे त्ति' जमिति पुव्वमदि8 पाणिणं पुणो पच्छा पस्सेज चक्खुणा, ‘ण तरति' ण सक्केति, पासणकिरियवावारपवित्तं पायं णियत्तेउं / पच्छा दिट्ठपाणिणो उवरि णिसितो पाओ, तस्सय संघट्टणपरिता–वणकिलावणोद्दवणादीया अप्पमत्तकिरियोवउत्तेण पीडा कता, एसा जा सहसक्कारेपडिसेवा-'सहसाकरणमेयं ति'-- सहसाकरणं जाणमाणस्स परायत्तस्सेत्यर्थः / एतमिति एवं सरूवं सहसकारस्य / इयाणि सहसक्कारसरूवोवलद्धं पंचसु वि समितीसु णियोतिञ्जति। तत्थ पढमा इरियासमिती भण्णतिदिढे सहसकारे, कुलिंगादी जह असिम्मि विसमे वा। आउत्तो इरियाति, तडिसंकम उवहिसंथारे ||8|| जतणा असणातिकिरियापवत्तेण अप्पमत्तइरिओवउत्तेण दिह्रो पाणी कायजोगो य पुव्वपयत्तो ण सक्कितो णिग्घेतुं, एवं सहसक्कारेण वावादितो,कुलिंगी आदिसद्दातो पंचिंदी वि जहा जेण पगारेण, असीखग्गं, विसम-णिण्णोणतं, आउत्तो-अप्रमत्तः, तडिसंकमणं वा आउत्तो करेति, तडी नाम-छिण्णटका, उवहिसंथारगं वा उप्पादेंतो सव्वत्थ आउत्तो जति विकुलिंगवावादेति तह वि अवधको सो भणिओ। चोदगाहकिं बुत्तं कुलिंगी? काणि वा लिंगाणि? को वा लिंगी? पण्णवग आहकुत्थितलिंगकुलिंगी, जस्स व पंचेदिया असंपुण्णा। लिंगिंदियाइँ अंतो, सलिंगतो धिप्पते तेहिं / / 96|| कुसद्दो अणिट्ठवायी, कुत्सितेंद्रियेत्यर्थः / सेसं कं ठं / जस्स त्ति'-जस्स पाणिणो, पंचेंदिया असं पुण्ण त्ति अत्थि पंचिं