________________ मूलगुणट्ठाण ३४०-अभिधानराजेन्द्रः - भाग 6 मूलगुणपडि० मूलगुणट्ठाण-न०(मूलगुणस्थान) प्राणातिपातादिनिवृत्तिरूपे संयतैरा रूढे स्थाने, आचा०१ श्रु०२ अ०१उ०। मूलगुणपचक्खाण-न०(मूलगुणप्रत्याख्यान) प्रत्याख्यानगुणभेदे, आo क०४अ०। ('पच्चक्खाण' शब्दे पञ्चमभागे 88 पृष्ठे उदाहरणम्) मुलगुणपडिवाय-पुं०(मूलगुणप्रतिपात) मूलच्छेद्ये, "मूलच्छेज्जं ति वा मूलगुणपडिवाउत्ति वा एगट्ठा" आ०चू० 10 // मूलगुणपडिसेवना-स्त्री०(मूलगुणप्रतिसेवना) प्राणातिपाता दिप्रति सेवनायाम,मूलगुणाः-आद्यगुणाः, प्रधानगुणा इत्यर्थः, तेसुपडिसेवणा जा सा छट्ठाणा भवति, छसु ठाणेसु भवति त्ति भणियं होति, ताणि य | इमाणि-पाणादिवाओ 1, मुसावाओर, अदत्तादाणं 3, मेहुणं 4, परिग्गहो 5, रातिभोयणं च 6 नि० चू०।। तत्थ जा सा मूलगुणपडिसेवणा सा इमामूलगुणे छट्ठाणा, पढमे ठाणम्मि णवविधो भेदो। सेसेमुक्कोसमज्झिम-जहण्णदय्वादिया चउहा // 86 // व्याख्या-मूलगुणा-आद्यगुणाः,प्रधानगुणा इत्यर्थः / तेसु पडिसेवणा जा, सा छट्ठाणा भवति, छसु ठाणेसु भवति त्ति भणियं होति। ताणि य इमाणि-पाणादिवाओ, मुसावाओ, अदत्तादाणं, मेहुणं, परिगहो, रातीभोयणं च / एत्थ पढमंठाणं-पाणातिवातो तत्थणवविहो भेओ, सो य इमो-पुढविकाओ,आउक्काओ,तेऊ-वाऊ-वणस्सइ-वेइंदियतेइंदिय-चउरिंदिय-पंचिंदिया। 'सेसेसु त्ति'-मुसावाओ०जाव रातीभोयणं / एएसिं एक्कक्कं तिविहं ति य इमे तिभेदा-उक्कोसो, मज्झिमो, जहण्णो। 'दव्वादिया चउह त्ति'-उक्कोसमुसावाओ चउव्यिहो-दव्वओ, खेत्तओ, कालओ, भावओ। मज्झिमो वि चउव्विहो-दव्वादि। एवं जहण्णो वि चउव्विहो-दव्वाति / एवं अदत्तादाणमवि दुवालसभेदं / मेहुणं पि। परिग्गहो वि। राती-भोजणं पिदुवालसभेदं। उक्कोसंपुण दव्वं एवं भवतिबहुत्ततो, सारतो वा, मुल्लतो वा / एवं मज्झिमे वि तिणि भेदा। जहणणे वि तिण्णि भेदा / उक्कोसदव्वावलावे-उक्कोसो मुसावातो, मज्झिमेमज्झिमो, जहण्णे-जहण्णो / एवं अदत्तादाणादिसु वि जोयणिज्ज। खेत्तओ-जंजत्थ खेत्ते अचियं-मज्झिम,जहण्णं वा। कालतो-जंजत्थ काले अचितं-मज्झिमं, जहण्णं वा भावओ विवण्णादि-गुणेहि-उक्कोसं मज्झिमं जहण्णं वा / एवं बुद्धीए आलोएउं जोयणा कायव्वा / अहवा'सेसेसुक्कोसमज्झिमजहण्ण त्ति' जेण मुसावाएण अभिहिएण पारंचियं भवति एस उक्कोसो मुसावाओ।जेण दस राइंदियाति०जाव अणय8 एस मज्झिमो। जेण पंच राई-दियाणि एस जहण्णो। एवं अदत्तादाणे वि०जाव रातीभोयणे वि। अहवा-दव्वादिया चउह त्ति। (नि०चू०) अहवा-एयं पदं एवं पढि-जति–दप्पादिया चउहा जेते मूलगुणे छट्ठाणा एए दप्पादि चउहा पडिसेवणाएपडिसेवेति। ___ सा य इमा दप्पे कप्पे दारगाहादप्पे कप्प पमाद-ऽपमत्तऽणाभोग-हव्वती चरिमा। पडिलोमपरूवणता, अत्थेणं होति अणुलोमा ||6|| दप्पपडिसेवा, कप्पपडिसेवा, पमायपडिसेवा, अप्पमाय-पडिसेवा। जा सा पमत्तपडिसेवा, सा दुविहा-अणाभोगा, य हव्वआ(हव्वओसहसाकारण।)य। चरिमाणाम अप्पमत्तपडिसेवा, एतासि कमो वण्णत्थाणं अप्पमत्तादिपडिलोमपरूवणा कायव्वा, अत्थेणं पुण एसा चेव अनुलोमपरूवणया / एस अक्खरत्थो / इदाणिं वित्थरो भण्णतिचोदकाह-जति पाणातिवायादिछट्ठाणस्सदव्यादिचउहा पडिसेवा कता, तो जा पुव्वं भणिया 'दप्पे सकारणमि य दुविहा,' सा इयाणिं ण घडए। जइ दुहा चउहाणघडए, अह चउहातो दुहाणघडए। एवं पुव्वावरविरोहो। पन्नवगाह-नो-नघडए? घटत एव, कथम्? उच्यते-- एसेव चतुह पडिसे-वणा तु संखेवतो भवे दुविधा। दप्पातु जोपमादो, एगत्त पुहत्त-अप्पमत्तस्स ||1|| एसेव त्ति-जा पुव्वभणिता चउहा-चउरो भेया, दप्पादिया, तु पूरणे। संखेवो-समासो, न वित्थारो त्ति भणियं / भवेज दुहा-दुभेया, कह? दप्पाओ को? जोपमाओ-सो दप्पोतम्हाएगत्ता-एगा, दप्या पडिसेवणा। कप्पा पुण अप्पमत्तस्स अप्पमातो कप्पो भण्णति, तम्हा एगत्ता एगा कप्पिया पडिसेवणा / एवं दो भण्णंति / अहवा-कारणकजमवेक्खतो एगत्तं पुहत्तं वा भवति / पमाया दप्या भवति, अप्पमाया कप्पा भवति। जहा-तंतुओ पडो / तंतू कारणं, पडो कज्जे, जम्हा कारणंतरमावण्णा तंतव एव पड़ो, तम्हा तंतुपडाणं एगत्तं / जम्हा पुण तंतूहिं पडो कजति तम्हा अण्णत्तं, एवं पमादद-प्पाणं एगत्तं, पुहत्तं वा। अप्पमायकप्पाण वि एगत्तं पुहत्तं वा / जतो एवं तम्हा दुविहा पडिसेवणा चउव्विहा वाण एत्थ दोसो। इयाणिं सीसो पुच्छति-कहं पमाओ दप्पो, अप्पमाओ वा कप्पो? गुरू भण्णति सुणसु जहा भवतिणय सव्वो विपमत्तो, आवमति तध विसो भवे वंधओ। जह अप्पमादसहिओ, आवण्णो वी अवहओ उ||२|| अतिवातलक्खणो दप्पो, अनुपयोगलक्खणो प्रमादः, णाणाति-- कारणावेक्ख अकप्पसेवणाकप्पो, उवओगपुव्वकरणक्रियालक्खणो अप्रमादः, एवं सरूवहितेसु गाहत्थो अपयारिजति / ण इति पडिसेधे, सव्व इति अपरिसेसे, पमत्तो-पमायभावे वट्ठतो आवजति। पाणातिवायं जति वि य सो पमादभावे वट्टमाणो पाणा-तिवायं णातिवज्जति तहा वि सो णियमा भवे वहओ। सीसो पुच्छति-पाणाइवायं अणावण्णो कह वहओ? गुरुराह-एत्थ वि अण्णो दिट्टतो कज्जति,जह अप्पमायपच्छद्धं, जहा जेण प्पगारेण 'अप्पमायसहिओ' अप्पमाययुक्तेत्यर्थः। आवण्णो वि' पाणाति वायं 'अवहगो' भवति, भणियं च-"उच्चालियंमि पादे० "गाहा। ण य तस्स तण्णिमित्तो०" गाहा। जहा एस सति पाणातिवाए अप्पमत्तो अवहगो भवति, एवं असति पाणातिवाए पमत्तो वहगो भवति, जओ एवं तम्हा चउहा पडिसेवणा दुविहा भवति।दप्पिया, कप्पिया य। दप्पकप्पाणं कमोवण्णत्थाणं। पुव्वं कप्पियवक्खाणं भणामि। चोदगाह