________________ मंगल 12- अभिधानराजेन्द्रः - भाग 6 मंगल तदर्थशून्यत्वाद् -मङ्गलार्थशून्यत्वात्, पापवदिति / भावमङ्गलग्राहिणो ह्यमी कथं द्रव्यमङ्गलमिच्छन्ति ? इति भावः। इति गाथाऽर्थः / / 4 / / तदेवं विचारितं नयैर्द्रव्यमङ्गलम् तथा च सति समर्थितमागमतो द्रव्यमङ्गलम्। अथ नो आगमतस्तदभिधीयते। तच्च ज्ञशरीरभव्यशरीरतदव्यतिरिक्तभेदात् त्रिधा। तत्र ज्ञशरीरभव्यशरलक्षणभेदद्वयमाह - मंगलपयत्थजाणय-देहो भवस्स वा सजीवो त्ति। नोआगमओ दवं, आगमरहिओ त्तिजं भणिअं॥४४।। 'नोआगमओ दव्वं ति' नो आगमतो ज्ञशरीरं द्रव्यमङ्गलमित्यर्थः। कः? इत्याह-मङ्गलपदार्थज्ञस्य देहः इदमुक्तं भवति-इह मङ्गलपदार्थः पूर्वं येन स्वयं सम्यग् विज्ञातः, परेभ्यश्च प्ररूपितः तस्य सम्बन्धी जीवविप्रमुक्तः सिद्धशिलातलाऽऽदिगतो देहोऽतीतकालनयानुवृत्त्याऽतीतमङ्गलपदार्थज्ञानाऽऽधारत्वाद् नोआगमतो द्रव्यमङ्गलमुच्यते। नोशब्दस्येह सर्वनिषेधवचनत्वात्, आगमस्य च सर्वथाऽत्राऽभावाद् नोआगमता द्रष्टव्या, अतीतमङ्गलपदार्थज्ञानलक्षणाऽऽगमपर्यायकारणत्वात्तु द्रव्यमङ्गलता, यथाऽतीतघृताऽऽधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटतेति / 'भवस्स वत्ति' वाशब्दो द्वितीयपक्षसमुच्चये, भव्यस्य च मङ्गलपदार्थज्ञानयोग्यस्य सम्बन्धी 'देहः' इति वर्त्तते, स जीवः सचेतनो नोआगमतो भव्यशरीरद्रव्यमङ्गलमित्यर्थः / इदमत्र हृदयम्- य इदानीं मङ्गलपदार्थन जानीते, भविष्यति तु काले ज्ञास्यति; तस्य सम्बन्धी सचेतनो देहो भविष्यत्कालनयाऽनुवृत्त्या भविष्यन्मङ्गलपदार्थज्ञानाऽऽधारत्वाद् नोआगमतो भव्यशरीरद्रव्यमङ्गलमिति। अत्राऽपि नोशब्दस्य सर्वनिषेधपरत्वात्; आगमस्य चेदानीमभावाद् नोआगमता समवसेया। भविष्यत्काले मङ्गलपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणत्वात् तुद्रव्यमङ्गलता, यथा भविष्यद्धृताऽऽधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटता। नोआगमत इत्थेतद्, विवृण्वन्नाह-'आगमरहिओ' इत्यादि, नोशब्दस्य सर्वनिषेधवचनत्वाद्नोआगमत इत्यनेनैतदुक्तं भवति, किम् ? इत्याहमङ्गलपदार्थज्ञस्य भव्यस्य च सम्बन्धी अचेतनः सचेतनश्च देहो वर्तमानकाले सर्वयैवाऽऽगमरहितः। इति गाथाऽर्थः / / 44 // तदेवं सर्वनिषेधवचनत्वेनोशब्दस्यैवमुदाहरणमुपदर्शितम्, यदिवादेशनिषेधपरेऽपिनोशब्दे एतत् सम्बध्यत एवेति दर्शयन्नाहअहवा नो देसम्मी, नोआगमओ तदेगदेसाओ। भूयस्स भाविणो वा-ऽऽगमस्स जं कारणं देहो // 5|| अथवा 'नो' इति नोशब्दः 'देसम्मि ति देशनिषेधवचनो विवक्ष्यत इत्यर्थः / ततश्च नोआगमत इति कोऽर्थः ? इत्याह-तदेकदेशादागमैकदेशादागमैकदेशमाश्रित्य द्रव्यमङ्गलमित्यर्थः। किं पुनस्तत् ? इति चेत्। मङ्गलपदार्थज्ञस्याऽचेतनः, भव्यस्य तु सचेतनो देह इत्यनुवर्तमानं सम्बध्यते। कः पुनरिहाऽऽगमस्येकदेशो यमाश्रित्य नोभागमतो द्रव्यमगलमिदं स्यात् ? इति / अत्रोच्यते-यथोक्तो ज्ञभव्यशरीररूपो देह एवाऽत्राऽऽगमेकदेशः। ननु जडस्य देहस्य कथमागमेकदेशता ? इति। अत्राऽऽह-भूयस्से' त्यादि, यद्-यस्माद चेतनो देहो भूतस्याऽतीतस्य मङ्गलपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणं हेतुः, सचेतनस्तु भव्यदेहो भाविनो यथोक्तस्याऽऽगमस्य कारणम्, तस्माद् निजकार्यस्याऽऽगमस्यैकदेशेवर्तत एव, कारणं हि कार्यस्येकदेशे वर्तत एव, यथा मृत्ति का घटस्य। अभेद एव घट-मृत्तिकयोरिति चेत्। नैवम्, भेदयोरेव जैनैरिष्टत्यात्, यद्वक्ष्यति सम्मतौ-"नत्थिपुढवीविसिट्ठो, घडो त्तिजंतेण जुज्जइ अणण्णो। जंपुण घडो त्ति पुव्वं, नासी पुढवी तओ अण्णो॥५२॥" आहननु मङ्गगलपदार्थज्ञानस्य परिणामिकारणं जीव एव, ततस्तस्य स्वकार्यकदेशे वृत्तिरस्तु, यथा मृत्तिकायाः, शरीरं त्वागमस्य परिणामिकारणं न भवति, अतः कथं तस्य तदेकदेशवृत्तिता? सत्यम्, किन्तु"अण्णण्णाणुगयाणं, इमंचतंच त्ति विभयणमजुत्तं / जह खीरपाणियाणं" इत्यादिवचनात् संसारिणो जीवस्य शरीरेण सहाऽभेद एव व्यवहियते, अतो जीवस्य परिणामिकारणत्वे शरीरस्याऽपि तद् विवक्ष्यते, इत्यस्याऽऽगमैकदेशता न विरुध्यते। भवत्वेवम्, तथाऽप्यागमतो द्रव्यमङ्गलम् प्राग यदुक्तं तेन सहाऽस्य को भेदः ? तत्रापि हि- "आगमकारणमाया देहो सहो य” इति वचनाच्छरीरमेव द्रव्यमङ्गलमुक्तम्, अत्राऽपि च तदेव; इति कथं नैकत्वम् ? सत्यम्, किन्तु-प्रागुपयोगरूप एवाऽऽगमो नास्ति, लब्धितस्तु विद्यत एव, अत्र तूमयस्वरूपोऽपि नास्ति, कारणमात्रस्यैव सत्त्वात्। इति गाथार्थः / / 4 / / तदेवं दर्शितं ज्ञशरीर-भव्यशरीरलक्षणं नोआगमतो द्रव्यमङ्गलभेदद्वयम्। साम्प्रतं ज्ञशरीर-भव्यशरीरव्यतिरिक्तस्यरूपं तत्तृतीयभेदं दर्शयन्नाह - जाणय-भवसरीरराऽइरित्तमिह दध्वमंगलं होइ। जा मंगल्ला किरिआ, तं कुणमाणो अणुवउत्तो।।४६|| इह तावद् भावतः-परमार्थतो मङ्गलं द्विविधम्-जिनप्रणीत आगमः, तत्प्रणीता मङ्गल्या प्रत्युपेक्षणाऽऽदिक्रिया च / इतश्च पूर्वमागमतो नोआगमतश्च यद् द्रव्यमङ्गलमुक्तं तत्सर्वमागममङ्गलापेक्षमेव, ज्ञशरीरभव्यशरीरव्यतिरिक्तंतुद्रव्यमङ्गलं मङ्गल्यक्रियामेवाऽऽश्रित्य भणिष्यतइति परिभावनीयम्। अथ गाथार्थो व्याख्यायते-तत्र ज्ञशरीरभव्यशरी-राभ्यां व्यतिरिक्तमिह द्रव्यमङ्गलं भवति। कः ? इत्याह-अनुपयुक्तः तांकुर्वाणोया। किम् ? इत्याह-या प्रत्युपेक्षणप्रमार्जनाऽऽदिका मङ्गल्या क्रिया / इदमुक्तं भवति-योऽनुपयुक्तो जिनप्रणीतां मङ्गलरूपांप्रत्युपेक्षणाऽऽदिक्रियां करोति, स नोआगमतोज्ञशरीरभव्यशरीरातिरिक्तंद्रव्यमङ्गलम्, उपयोगरूपोऽत्राऽऽगमो नास्तीति नोआगमता।ज्ञशरीरभव्यशरीरयोञ्जनापेक्षा द्रव्यमङ्गलता, अत्र तु क्रियापेक्षा, अतस्तद्व्यतिरिक्तत्वम्, अनुपयुक्तस्य क्रियाकरणात्