________________ मुहत्थढी 333 - अभिधानराजेन्द्रः - भाग 6 मुहवण्ण मुहत्थढी-(देशी) मुखेन पतने, देना०६ वर्ग 136 गाथा। मुहपोत्तिया-स्त्री०(मुखपोत्तिका) मुखपोत्तिका मुखपिधानाय पोतं वस्त्रं मुखपोतं, तदेव ह्रस्वं चतुरडलाधिकवितस्तिमात्रप्रमाणत्वान्मुखपोतिका / मुखवस्त्रिकायाम्, पिं०1 प्रव०। व्य०। पं०वा ही। मुखवस्त्रिकाप्रमाणमाहचतुरंगुलं विहत्थी, एवं मुहणंतगस्स उपमाणं / वितियं पि य प्पमाणं, मुहप्पमाणेण कायव्वं / / चतुरडलं चत्वार्यमुलानि वितस्तिः चैका एतन्मुखानन्तकस्यमुखवस्विकायाः प्रमाणम्, द्वितीयमपि प्रमाणं भवति-किमित्याहमुखप्रमाणेन मुखानन्तकं वक्तव्यम्, किमुक्तं भवति-वसतिं प्रमार्जयन् रजःप्रवेशरक्षणार्था, कोणद्वये गृहीता नासिकां मुखं च प्रच्छाद्य कृकाटिकायां यावत् वा ग्रन्थिं शक्नोति तावत्प्रमाणा मुखवस्विका कर्तव्या। बृ०३ उ०। 'सन्ति सम्पातिमाः सत्त्वाः, सूक्ष्माश्च व्यापिनोऽपरे / तेषां रक्षानिमित्तं च, विज्ञेया मुखवस्त्रिका / / 1 / / " उत्त०३ अ०॥ मुहमंगल-न०(मुखमङ्गल) चाटुवचने, ज्ञा०१ श्रु०१ अ०) मुहमंगलिय-पुं०(मुखमाङ्गलिक) मुखे मङ्गलं येषां ते मुखमाइलिकाः / चाटुकारिषु, औ०। जं० भ०। कल्प०। ज्ञा०। मुखे मङ्गलानिप्रशंसावाक्यानीदृशस्त्वं त्वादृशस्त्वमित्येवं दैन्यभावमुपगतो वक्ति। सूत्र० १श्रु० ७अा मुहमंडव-पुं०(मुखमण्डप) मुखद्वारे आयतनस्य मण्डपामुखमण्डपाः। पट्टशालासु, स्था०४ ठा०२ उ०जी०। मुहमडिया-स्त्री०(मुखमर्कटिका) मुखतिर्यक्त्वकरणे, ज्ञा० 1 ध्रु०८ अ01 मुहमहुर-पुं०(मुखमधुर) मुखे आदौ मधुरा महाकामरसोत्पादकाः। परिणामासुन्दरेषु, तंग मुहर-त्रि०(मुखर) मुखमतिभाषणमतिशयेन वदतीति मुखरः / स्था०६ ठा०३ उ०। मुखमस्यास्तीति मुखरः / अनालोचितभाषिणि, वाचाटे, प्रव०६ द्वार। उत्ता मुह(हा)रि-पुं०(मुखारि) मुखमेवाऽरिः शत्रुरनर्थकारित्वाद् येषां ते मुखारयः। असमीक्षितप्रलापिषु, अपर्यालोचितानर्थकवादिषु, प्रश्न०२ आश्र० द्वार। मुहरोग-पुं०(मुखरोग) मुखगते रोगे, पञ्चषष्टिर्मुखरोगाः सप्तस्वायतनेषु जायन्ते, तत्रायतनानि-ओष्ठौ दन्तमूलानि दन्ता जिला तालु कण्ठः सर्वाणि चेति। तत्राष्टावोष्ठयोः, पञ्चदश दन्तमूलेष्वष्टौ दन्तेषु पञ्च जिह्वायां, नव तालुनि, सप्तदश कण्ठे, त्रयः सर्वेष्वायतनेष्विति। आचा०१ श्रु०६ अ०१ उ०। मुहरोमराई-(देशी) भुवि, देना०६ वर्ग 136 गाथा। मुहल-पुं०(मुखर) हरिद्रादौ लः॥११२५४॥ इत्यसंयुक्तस्य लः। मुहलः। वाचाटे, प्रा०१ पाद। देना। मुहलरव-पुं०(मुखररव) वाचालशब्दे, "तुमुलं मुहलरवो'' पाइ०ना० 240 गाथा। मुहवण्ण-पुं०(मुखवर्ण) परतीर्थिकप्रशंसायाम, नि०चू०। जे भिक्खू मुहवण्णं करेइ करतं वा साइजइ / / 176 / / मुहं ति पवेसो तस्स चउविहो नामातीओ णिक्खेवो। णामट्ठवणातो गतातो, दव्वमुह-गिहादिवत्थुपवेसो, तिन्नि सट्टापावा दुयसया, भावमुहस्स वन्नं आदत्ते गृह्णातीत्यर्थः / कथं पुण सो मुहवन्नं करोति? गाहाकुतित्थेसु कुसत्थेसु, कुधम्मकुय्वयकुदाणम्प्रदीसु / जे मुहवण्णं कुजा, उम्मग्गे आणमादीणि // 72 // वितियगाहाए जहासंखं उदाहरणं गाहागंगाती-सक्क-मल्ल-गणधम्मादीय गोव्वयादीया। भोमादीदाणा खलु, तिणि तिसट्टा उ उम्मग्गा // 73 // गंगा आदिग्रहणातो पहास प्रयाग अवरखंडसिरिमायकेवायारादिया एते सव्वे कुतित्था। शाक्यमतं कपिलमतं ईसरमतादिया सव्वे कुसत्था। मल्लगणधम्मो सारस्स य गणधम्मो कूपसभादिया सव्वे कुधम्मा। गोव्वयादिसापेक्खिया पंचग्गितावया पंचगव्वासणिया एवमादिया सव्वे कुव्वया / भूमिदाणं गोदाणं आसहत्थिसुवन्नादिया य सव्वे कुदाणा / कुत्सितार्थाभिधारणे खलुशब्दः / तिन्नि तिसट्ठा पावा दुयसया जतिण वजा सेसा सव्वे उम्मग्गा / जो जत्थ भवन्तो तदणुकूलं भासंतस्स आणादिया दोसा, चउगुरुगं पच्छित्तं, मिच्छत्ते य पवत्तीकरणं, पवयणे ओभावणया, एते अदिन्नदाणपाणाइवाए ते चाटुकारिणो एतद्दोसपरिहरणऽत्थं तम्हा णो कुतित्थियाण मुहवन्नं करेज। गाथाअसिवे ओमोयरिए, रायहढे भए व गेलण्णे। एएहि कारणेहिं, जयणाए कप्पती काउं॥७४|| सपक्खपंतासिवे परलिंगपडिवन्नो पसंसति / अहवा-असिवो में सुअसंधरंते तद्भावियखेत्तेसु वल्लीसु वा पसंसेज, परलिंगी वाजो रायदुटुं पसंसेज्जा तवणुवत्तिते पसंसेजा, रायभया वोहिभंगभएण वासरणोवगतो पसंसेज्ज , अन्नतो गिलाणपाउम्गे अलभंते तेसु चेव लब्भति पसंसेज्जा। गाहापण्णवणे च उवेहं, पुट्ठा वा माति बाहरं नेत। आगाढे व अपुठ्ठो, भणेज लठ्ठो तहा धम्मो // 75 / / कारणे चरगादिभावितेसु खेत्तेसु ठियस्स जति ते चरगादिया बहुजणमझे ससिद्धतं पन्नवेति तत्थ उवेहं कुजा, मा पडितहकरणे खेत्तातो णीणिज्जेज, उवासगादिपुट्ठो अत्थिणं एतेसिं भिक्खुयाणं वये वा णियमे वा ताहे तेसिं दाणसद्दयाणं अणुयुत्तीए भणिज्ज, एते वि बंभव्वयं धरेंति, आदिसद्दातो जीवेसु दयालुया / अन्नतरे वा आगाढे गिलाणादिकारणे भणेज, इमा पसंसणे जयणा। गाहाजे जे सरिसा धम्मा, सव्वाऽहिंसादि तेहिं उपसंसे। एएसिं पि हु आता, अस्थिय णिचो कुणति व त्ति // 76||