________________ मुसावायवे० 332- अभिधानराजेन्द्रः - भाग 6 मुहणंतय सद्भूतार्थनिहवरूपाणि, (असंतगाई ति) असन्ति असद्भूतार्थानि; वचनानीति गम्यते। अशोभनानि वा; अशान्तानि वा-अनुपशमप्रधानानि; जल्पन्ति-ब्रुवते (हासइत्त त्ति) हासवन्तः-परिहासकारिणः, परिभवकारणं चहास्यम्-अपमाननाहेतुरित्यर्थः परपरिवादः-अन्यदूषणाभिधानम् प्रियः-इष्टो यत्र तत्तथा तद्विधं च हास्यं परपीडाकारकं च हास्यमिति व्यक्तम्(भेयविमुक्तिकारक च ति) भेदः चारित्रभेदो; विमूर्तिश्च-विकृतनयनवदनादित्वेन विकृतशरीराकृतिः तयोःकारक यत्तत्तथा तच हास्यम्। अथवा-राजदन्तादिदर्शनाद्विमुक्तेः-मोक्षमार्गस्य भेदकारकमिति वाच्ये भेदविमुक्तिकारकमित्युक्तम्, अन्योऽन्यजनितंच परस्परकृतं च, भवेद्धास्य, यतस्ततोऽन्योऽन्यगमनं च-परस्परस्याभिगमनीयं च भवेत्-मर्मप्रच्छन्नपारदार्यादिदुश्चेष्टितं, तथाऽन्योन्यगमनंचपरस्पराधिगम्यं च भवेत्कर्मलोकनिन्द्य-जीवनवृत्तिरूप, (कंदप्पाभियोगगमणं च त्ति) कन्दश्चिकान्दर्पिका देवविशेषा हास्यकारिणो भाण्डप्राया, आभियोग्याश्च-अभियोगार्हा आदेशकारिणो देवाः, एतेषु गमनं गमनहेतुर्यत्तत्तथा तच भवेद्धास्यम्, अयमभिप्रायोहास्यरतिसाधुश्वारित्रलेशप्रभावाद्देवेषूत्पद्यमानः कान्दर्पिकेषु आभियोमिकेषु चोत्पद्यते न महर्द्धिकष्विति हास्यमनथायेति, आह च"जो संजओ वि.एयासु, अप्पवत्थासु वट्टइ कहिं च। तो तव्विहेसु गच्छइ, नियमा भइओ चरणहीणो॥१॥" (एयासु त्ति) कन्दप्पादिभावनास्विति तथा-(आसुरियं किव्यि-सत्तं च जणेज हास ति) (आसुरिय ति) असुरभावम्, (किट्वि-सत्तं ति) चाण्डालप्रायदेवविशेषत्वं, वा विकल्पे, जनयेत्-प्रापयेत्, जन्मान्तरहास्यकारि चारित्रजीवम्, हास्य-हासः, यस्मादेवं तस्माद्धासं न सेवितव्यमिति। अथेतन्निगमनमाह-एवमुक्तेन हासवर्जनप्रकारेण मौनेनवचनसंयमेन, भावितो भवत्यन्तरात्मा संयतादिविशेषणः 'एवमणि' मित्याद्यध्ययननिगमनं पूर्वाध्ययनवद् व्याख्येयमिति / प्रश्न०२ संव० द्वार। मुसुमूर-धा०(भञ्ज) भने , भजे र्वमय-मुसुमूर-मूर-सूर सूडविर-पविरञ्ज-करञ्ज-नीरजाः // 114/106 / / भजेरेतेन वादेशा भवन्ति। मुसुमूरइ। प्रा०४ पाद। मुसुमूरिअय-त्रि० चूर्णिते, "मुसुमूरिअयं चुण्णिअं' पाइ० ना० 182 गाथा। मुसोवएस-पुं०(मृषोपदेश) मृषा-अलीकं तस्योपदेशो मृषोपदेशः। इदमेवं च ब्रूहि त्वमेवं चाभिदध्याः कुलगृहेष्वित्यादिके असत्याभिधानशिक्षणे, प्रव०ा मृषा-अलीक तस्योपदेशो मृषोपदेशः, इदम् एवं एवं च ब्रूहि त्वम्एवं च एवं च अभिदध्याः, कुलगृहेष्वित्यादिकमसत्याभिधानशिक्षाप्रदानमित्यर्थः / इह व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेश यच्छतः पञ्चमोऽतिचारः। प्रव०६द्वारा कारणे ओभासेजाऽपि / गाहाबितियपदं उड्डाहे, संजमहेउं व बोहिए तेणे। खेत्ते वा पडिणीए, सेहे वा वादिमादीसु॥७०|| उड्डाहरक्खपुव्वं जहा केणति पुट्ठो-तुझं लाओ एसुसमुद्देसोण व त्ति, वत्तव्वं संजमहेउं अस्थि, ते केति मिया दिट्ठा, दिह्रसुविन दिट्ठत्ति वत्तव्यं बोधि तामिच्छतेसिं भीओ भणिज्ज-एसो खंधावारो एति ति तेणेसु एस समत्थो एति त्ति अवसरह / खेत्ते धायारभाविए बंभणो अहमिति भासए जत्थ वा साहू न नजति तत्थ पुच्छितो भणति-से य परिव्वायगामे कोइ य कस्सइ साहुस्स पदुट्ठो सो व तं न जाणति ताहे भणेजा। नाहं सो, ण वा जाणे, परदेसं वा गओ-त्ति भणेजा, सेहं वा संणायगा पुच्छति तत्थ भणिज्ज / नत्थे रिसो, ण जाणे, तो वा परदेस। वादे असंतेणावि परवादि निगिन्हिज्जा / नि०चू०२ उ०। मोसुक्तेसे परिव्वायगो मणुस्सं भणतिकिं किलि-स्सति? अहं ते जदि रुचति णिसण्णो चेव दव्वं विढवावेमि, जहि किराडयं उच्छिण्णं मग्गाहि, पच्छा कालुद्देसेहिं मग्गेज्जासि, जाधेय वाउलो जणदाणगहणेण ताधे भणिज्जासि, सो तधेव भणति, जाधे विसंवदति ताधे ममं सक्खि उद्दिसेज ति, करणे ओहारितो जितो (न) दवावितो य / आव०६अ। मोसोवदेसो नाम मोसं उवदिसंति, जहा-पवंचमोसभासणे पगारं दंसेति त्ति-मोसोवदेसे उदाहरणं-एएगेणं चोरेण खत्तं खणिय,णिदियावत्तेहिं, बितियदिवसे तत्थ लोगो मिलितो चोरकम्म पसंसति, चोरो वि तत्थे व अच्छइ, तत्थ एगो परिव्यायगो भणति-किं चोरस्स मुक्खत्तणं पसंसह? ताहे चोरेण विरहे सो परिव्वायओ पुच्छिओ-कहं मुक्खो, ताहे भणति एवं करेंतो वज्झेज वा मारेज वा, उवाएणं तं कजति जेण जीवेज इति, को उवाओ ति, भण्णति अहं कहेमि, केराड दाण-मणाणवाउलं अच्छिन्नं मग्गेनाहि, ताहे सो वाउलत्तणेण पडिवयणं तव ण देहिति,ताहे कालुद्देसे दाणग्गहणं वाउलं चेव प्रतिदिवसं भणेज्जासि-देहितं ममं देहितं ममंति। बहुजणेणं बहुस्सुयं जाहे भणति-ण किंचि विधरेमि ताहे मए सक्खि उव दिसिज्जाहि, एवं करणे ओसारिओ दवावितोय। आ० चू० 6 अ०। मुह-न०(मुख) वदने, ज्ञा०१ श्रु०१६ अ०। वक्त्रे, तं०। प्रति०। आस्ये, स्था०६ ठा०। प्रश्नानि० चूातुण्डे, तं०। अग्रभागे, सू०प्र० 4 पाहु०। चं०प्र०। द्वारे, कल्प०१ अधि०२ क्षण। उपरितने भागे, तं०। स्था०। "वयणं मुहं च आणणं" पाइ० ना०१११ गाथा। मुहच्छाया-स्त्री०(मुखच्छाया) मुखकान्तौ, प्रा०१पाद। मुहणंतय-न०(मुखानन्तक) मुखस्यानन्तकं वस्त्रं मुखानन्तकम्। मुखवस्त्रिकायाम, प्रव०२ द्वार। (मुखानन्तकस्य प्रमाणं 'मुह-पोत्तिया' शब्दे करिष्यते) गाहामुहणंतगस्स गहणे, एमेव य गंतुनिसिलगहणं / संमूढेणितरेण वि, गलते गहितो मया दो वि // 395|| एगेण साहुणा अतीव लट्ठ मुहणंतगं आणियं तग्गुरुणा गहियं, एत्थ वि सव्वं पुव्वक्खाणगसरिसं, नवरं तं मुहणंतगंच पचप्पिणंतस्स ण गहियं, जीवंते य गतो राया साधुविरह लभित्ता मुहणंतगं गिण्हसि त्ति, भणंतो गाढ गले गेण्हेति, स मूढेण गुरुणा वि सो गहितो,दोऽवि मता। नि०यू० 11 उ० जीता आवा