SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ मुसावायवे० 331 - अमिधानराजेन्द्रः - भाग 6 मुसावायवे० कोहं परियाणइ से निग्गंथे न य कोहणे सिय त्ति दुचा भावणा। सौख्यस्यशीतलच्छायादिसुखहेतोः कृते, तथा शय्याया वसतेः यत्र वा आचा०२श्रु०३चूo प्रसारितपादैः सुप्यते सा शय्या तस्यै, संस्तारकस्य वा-अर्द्धतृतीयबितियं कोहो ण सेवियव्वो, कुरो चंडिक्किओ मणूसो अलियं हस्तस्य कम्बलखण्डादेः कृते पाद-प्रोञ्छनस्यरजोहरणस्य कृते भणेज्ज, पिसुणं भणेज, फरुसं भणेज, अलियं पिसुणं फरुसं उपसंहरन्नाह--अन्येषु च एवमादिषु बहुषु कारणशतेष्वित्यादि व्यक्तमेव३ / भणेज, कलह करेजा, वेरं करेजा, विकहं करेजा, कलह वेरं / प्रश्न० २संव०द्वार / (अन्यद् ‘भीय' शब्दे) विकह करेजा / सचं हणेज्ज, सीलं हणेज्ज, विणयं हणेज,सचं अहावरा तच्चा भावणा-लोभं परिजाणइ से णिग्गंथे णो य सीलं विणयं हणेज / वेसो हवेज, वत्थु भवेज, गम्मो भवेज, लोभणए सिया, केवली बूया-लोभपत्ते लोभी समावइजा मोसं वेसो वत्थु गम्मो भवेज। एयं अन्नं च एवमादियं भणेज्ज / कोह- वयणाए, लोभं परिजाणइ से णिग्गंथे णो य लोभणए सिय त्ति ऽग्गिसंपलित्तो तम्हा कोहो न सेवियव्वो, एवं खंतीइ भाविओ तथा भावणा। भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चऽऽज्ज- तृतीयभावनायां तु लोभजयः कर्त्तव्यस्तस्यापि मृषावादे हेतुत्वादिति वसंपन्नो / ततिय लोभो न सेवियध्वो, लुद्धो लोलो भणेज्ज हृदयम्। आचा०२ श्रु०३चूला अलियं खेत्तस्स व वत्थुस्स व कतेण 1, लुद्धो लोलो भणेज्ज अहावरा चउत्था भावणा-भयं परिजाणइ से णिग्गंथे णो अलियं फित्तीए लोभस्स व कएण२,लुद्धोलोलो भणेज्ज अलियं भयभीरुए सिया, केवली बूया-भयप्पत्ते भीरु समावदेज्जा मोसं रिद्धीए वं.सोक्खस्स व कएण३,लुद्धो लोलो भणेज्ज अलियं वयणाए भयं परिजाणइसे णिग्गंथेनो भयभीरुए सिया, चउत्था भत्तस्स व पाणस्स व कएण, लुद्धो लोलो भणेज्ज अलियं भावणा / अहावरा पंचमा भावणा-हासं परिजाणइ से णिग्गंथे पीढस्स व फलगस्स व कएण 5, लुद्धो लोलो भणेज्ज अलियं णो य हासणए सिया, केवली बूया-हासप्पत्ते हासी समावदेजा सेज्जाए व संथारगस्स व कएण 6, लुद्धो लोलो भणेज्ज अलियं मोसं वयणाए, हासे परिजाणइसे णिग्गंथे णो हासणए सिय त्ति, वत्थस्स व पत्तस्स व कएण७, लुद्धो लोलो भणेज्ज अलियं पंचमी भावणा-एतावता दोचे महव्वए सम्म कारण फासिएक कंबलस्स व पायपुंछणस्स व कएणक,लुद्धो लोलो भणेज्ज जाव आणाए आराहिते याऽवि भवति दोच्चे भंते ! महव्वए। अलियं सीसस्स व सिस्सीणीएव करण,लुद्धो लोलो भणेज आचा०२श्रु०३चू० अलियं अन्नेसु य एवमादिसु बहुसु कारणसतेसु, लुद्धो लोलो पंचमगं हासन सेवियव्वं अलियाई असंतगाइंजपंति हासइत्ता भणेन अलियं तम्हा लोभो न सेवियव्वो, एवं मुत्तीए भाविओ परपरिभवकारणं च हासं परपरिवायप्पियं च हासं परपीलाभवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सचजवसपंन्नो। कारगं च हासं भेदविमुत्तिकारकं च हासं अण्णोण्णजणियं च (विइयं ति) द्वितीय भावनावस्तु यत्क्रोधनिग्रहणम्, एतदेवाह-क्रोधो होज हासं अण्णोण्णगमणंच होजमम्मं अण्णोण्णगमणं च होज्ज न सेवितव्यः, कस्मात्कारणादित्याह-क्रुद्धः-कुपितः, चाण्डिक्यं कम्मं कंदप्पाभिओगगमणं च होज हा आसुरियं किट्विसत्तं रौद्ररूपत्वं, सञ्जातमस्येति चाण्डिक्यितो मनुष्योऽलीकं भणेदित्यादि वाजणेज हासं, तम्हा हासन सेवियव्वं / एवं मोणेण य भविओ सुगम, नवरं, वैरम्-अनुशयानुबन्धं,विकथांपरिवादरूपा,शीलं- भवति अंतरप्पा संजयकरचरणणयणवयणोसूरो सचजवसंसमाधिं-(वेसो त्ति) द्वेष्य:-अप्रियो भवेत् एष वस्तुदोषावासगभ्यः- पण्णो 5 एवंमिणं संवरम्स दारं समं संवरियं होइ सुप्पणिहियं परिभवस्थानं, निगमनमाह-(एयं ति) अलीकादिकं गृह्यते, तदन्यस्य इमेहिं पंचहिं वि कारणेहिं मणवयणकायपरिरक्खिएहिं णिचं भणनक्रियाया अविषयत्वात्, अन्यच्च-उक्तव्यतिरिक्तमेवमादिकम्- आमरणंतं च एस जोगो णेयव्वो धितिमया मतिमया अणासवो एवंजातीय भणेत् क्रोधाग्नि-संप्रदीप्तः सन् 'तम्हेत्यादि-संपन्नो' अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सव्वजिणमणुइत्येतदन्तं व्यक्तम् 2 (ततियं ति) तृतीयं भावनावस्तु, किं तदित्याह-- नाओ, एवं वितियं संवरदारं फासियं पालियं सोहियं तीरियं लोभो न सेवितव्यः, कस्मादित्यत आह-लुब्धो-लोभवान् लोलो व्रते किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा चञ्चलो भणेद-लीकम्, एतदेव विषयभेदेनाह-क्षेत्रस्य वा-ग्रामादे, कृ भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिणं आघवितं षिभूमेर्वा, वास्तुनो-गृहस्य,(कएण ति) कृते-हेतोः, लुब्धो लोलो भणेद- सुदेसियं पसत्थं वितियं संवरदार समत्तं ति बेमि // 25 / / लीकम्,एवमन्यान्यप्यष्ट सूत्राणि नेतव्यानि, नवरं,कीर्तिः-ख्यातिः, | (पंचमगं ति) पशमकं -भावनावस्त्विति गम्यते , यदुत लोभस्य-औषधादिप्राप्तेः कृते, तथा ऋद्धेः-परिवारादिकायाः | हास्यं न से वितध्य-परिहासो न विधे यः यतः अलीकानि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy