SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ मुसावायवे० 330 - अमिधानराजेन्द्रः - भाग 6 मुसावायवे० ततृणादिषु दह्यमानेषु व्यवहारात् गिरिदह्यत इति, भावसत्यं यथा सत्यपि फरुसं न साहसं न य परस्स पीलाक सावजं सच्चं च हियं च पञ्चवर्णत्वे शुक्लत्वलक्षणभावोत्कटत्वात्-शुक्ला बलाकेति, योगसत्यं मियं च गाहगं च सुद्धं संग्गमकाहलं च समिक्खितं संजतेण यथा-दण्डयोगाद्दण्ड इत्यादि, औपम्यसत्यं यथा-समुद्रवत्तडाग कालंमि य वत्तव्वं एवं अणुवीतिसमितिजोगेण भाविओ भवति इत्यादि, तथा-(जह भणियं तह य कम्मुणा होइ त्ति) यथा येन प्रकारेण, अंतरप्पा संजयकरचरणनयणवयणो सूरो सबवज्जवसंपन्नो। भणितं-भणनक्रिया, दशविधसत्यं सद्भतार्थतया भवति, तथा-तेनैव 'इमंचे' त्यादि-इमं च प्रत्यक्ष प्रवचनमिति योगः, अलीकम्-असद्भूप्रकारेण, कर्मणा वा, अक्षर-लेखनादिक्रियया सद्भतार्थज्ञापनेन सत्यं | तार्थ, पिशुनपरोक्षस्य परस्य दूषणाविष्करणरूपम्, परुषम्-अश्राव्यदशविधमेव भवतीति, अनेन चेदमुक्तं भवति-न केवलं सत्यार्थं वचनं / भापं, कटुकम्-अनिष्टार्थम्, चपलम्-उत्सु-कतयाऽसमीक्षितम्, वाच्यम्, हस्तादिकाप्यव्यभिचार्यर्थसूचकमेव कर्तव्यम्, उभयत्रा- यद्वचनम्-वाक्यं, तस्य परिरक्षणलक्षणो योऽर्थस्तस्य भावस्तत्ता तस्यै प्यव्यभिचारितया पराध्यसनस्याकुटिलाध्यवसायस्य चतुल्यत्वादिति, च अलीकपिशुनपरुषकटुकचपलवचनपरिरक्षणार्थतायै, प्रावचनम्तथा-(दुबालसविहा य होइ भास ति) द्वादशविधा च भवति भाषा, प्रवचनं, शासनमित्यर्थः, भगवता श्रीमन्महावीरेण सुष्ठुकथितं सुकथिततथाच मित्यादि, 'पररक्षणट्टयाए ति यावत् पूर्ववत्। नवरं द्वितीयस्य व्रतस्य"प्राकृतसंस्कृतभाषा, मागधपैशाचसौरसेनी च। अलीकवचनस्येति विशेषः, (पमं ति) प्रथमं भावनावस्तु अनुविचिन्त्य षष्ठोऽत्र भूरिभेदो, देशविशेषादपभ्रंशः॥१॥" समितियोगलक्षणम्, तचैवम् श्रुत्वा-आकर्ण्य सद्गुरुसमीपे (संवरटुंति) संवरस्य-प्रस्तावेन मृषावादविरतिलक्षणस्य, अर्थः-प्रयोजनं, मोक्षइयमेव षविधा भाषा गद्यपद्यभेदेन भिद्यमाना द्वादशधा भवतीति, लक्षणं प्रस्तुतसंवराध्ययनस्य या अर्थः-अभिधेयः, संवरार्थस्तम्, तथा वचनमपि षोडशविधं भवति, तथाहि श्रवणाच (परमट्ठ सुठु जाणिऊणं ति) परमार्थ-हेयोपादेयवचनैदम्पर्य ''वयणतियं३लिङ्गतियं६,कालतियांतह परोक्खपचक्खं 11 / सुष्ठ-सम्यक् ज्ञात्वा, ननैव, वेगितम् वेगवत्, विकल्पव्याकुलमयेत्यर्थः, उवणीयाइचउक्१५, अज्झत्थं 16 चेव सोलसमं / / 1 / / " वक्तव्यमिति योगः। न त्वरितम्, वचनचापल्यतः, न कटुकम् अर्थतः, न तत्र वचनत्रयम्-एकवचन द्विवचनबहुवचनरूपं, यथा वृक्षः, वृक्षौ, वृक्षाः।। परुषं, वर्णतः, न साहसं साहसप्रधानमतर्कितं वा, न च परस्य जन्तोः लिङ्गत्रिकम्-स्त्रीपुंनपुंसकरूपम्, यथा-कुमारी, वृक्षः, कुण्डम् / पीडाकर, सावद्यम्-सपापं यत्, वचनविधिं निषेधतोऽभिधाय। साम्प्रतं कालत्रिकम् अतीतानागतवर्तमानकालरूपम्,यथा-अकरोत्, करि- विधित आह-सत्यं च-सद्भूतार्थं , हितंच-पथ्यं, मितम्-परिमि साक्षरं, ष्यति, करोति / प्रत्यक्षं यथा-अयम, एषः / परोक्षं यथा-सा। तथा- ग्राहकंच-प्रतिपाद्यस्य विवक्षितार्थप्रतीतिजनकं, शुद्धम् पूर्वोक्तवचनउपनीतवचनम् गुणोपनयनरूपं, यथा-रूपया-नयम्। अपनीतवचनं- दोषरहितं सङ्गतम्-उपपत्तिभिरवाधितम्, अकाहलं च-अमन्मनाक्षरं, गुणापनयनरूपं, यथा-दुःशीलोऽयम् / उपनीतापनीतवचनम्- यत्रैक समीक्षितम्-पूर्व बुद्ध्या पर्यालोचितं, संयतेन-संयमवता, काले चगुणमुपनीय गुणान्तरमपनीयते, यथा- रूपवानयं किं तु-दुःशीलः / अवसरे, वक्तव्यं, नान्यथा,एवम्--उक्तेन भाषणप्रकारेण, (अणुवीइयविपर्ययेणतु अपनीतोपनीतवचनं, तद्यथा-दुःशीलोऽयं किंतु रूपवान्। समितिजोगेणं ति) अनुविचिन्त्यपर्यालोच्य, भाषणरूपा या समितिः-- अध्यात्मवचनम् अभिप्रेत-मर्थं गोपयितुकामस्य सहसा तस्यैव भणन सम्यक्प्रवृत्तिः, सा अनुविचिन्त्यसमितिः तया योगः सम्बन्धः तद्रूपोवा मिति, (एवमिति) उक्तसत्यादिस्वरूपावधारणप्रकारेण अर्हदनुज्ञातं व्यापारोऽनुविचिन्त्य-समितियोगस्तेन भावितो भवति, अन्तरात्मा-- समीक्षित, बुद्ध्या पर्यालोचितं, संयतेन संयमयता, काले च अवसरे, जीवः, किंविध इत्याह-संयतकरचरणनयनवदनःशूनः सत्यार्जवसंपन्न वक्तव्यम् , न तु जिनाननुज्ञातमपर्यालोचितमसंयतेनाकाले चेति इति प्रतीतमिति / / 1 / / प्रश्न०२ संव० द्वार। अहावरं दोचं महव्वयं पञ्चखामि सव्वं मुसावायं वतिदोसं भावना। आह च से कोहावालोहा वा भया वा हासा वाणेव सयं मुसं भासिज्जा, "बुद्धिए निएऊण, भासेज्जा उभयलोगपरिसुद्धं / णेवण्णेणं मुसं भासावेजा, अण्णं पिमुसं भासंतं ण सपरोभयाण जं खलु, न सव्वहा पीडजणगंतु॥१॥" समणुजा-णेज्जा तिविहं तिविहेणं मणसा वयसा कायसा, एतदर्थमेव जिनशासनमित्येतदाह पञ्च भावनाः तस्स भंते ! पडिकमामि० जाव वोसिरामि, तस्सिमाओ पंच इमं च अलियपिसुणफरुसकडुयचवलवयणपरिरक्खणऽट्ठ भावणाओ भवंति, तत्थिमा पढमा भावणा-अणुवीयिभासी याए पावयणं भगवया सुकहियं अत्तहियं पेचा भावियं आगमेसि से णिग्गंथे णो अणणुवीयिभासी, के वली बूया०-अणणुभई सुद्धं नेयाउयं अकु डिलं अणुत्तरं सव्वदुक्खपावाणं वीयिभासी से निग्गंथे समावजिज्जा मोसं वयणाए, अणुवीयिविउसमणं, तस्स इमा पंच भावणाओ बितियस्स वयस्स भासी से णिग्गंथे णो अणणुवीयिभासि ति पढमा मावणा / अलियवयणस्स वेरमणपरिरक्खणट्ठयाए पढमं सोऊण संवट्ठ अहावरा दुचा भावणा-कोहं परियाणइ से निग्गंथे नो कोहणे परम सुख जाणिऊण न वेगियं न तुरियं न चवलं न कडुयं न सिया, केवली बूया-कोहप्पत्ते कोहत्तं समावइज्जा मोसं वगणाए,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy