________________ मुसावायवे० 326 - अभिधानराजेन्द्रः - भाग 6 मुसावायवे० नाद्- गजदन्तकगिरिविशेषात्, सहृदयानामतीव हृदयावर्जकत्वात्, द्योतनार्थः, (आईति) वाक्यालंकारार्थः, (सच्चं तुत्ति) सत्यमपि भाषियेऽपि च लोकेऽपरिशेषा-निःशेषा, मन्त्राः-हरिणेगमेषिमन्त्रादयः, तव्यं, वक्तव्यं, यत्तद्रव्यैः-त्रिकालानुगतिलक्षणैः पुगलादिभिर्वस्तुभिः, योगा:-वशीकरणादिप्रयोजनाः, द्रव्यसंयोगाः, जपाश्चमन्त्रविद्याजप- पर्यायैश्चनवपुराणादिभिः, क्रमवर्तिभिर्धम्म :, गुणैः-वर्णादिभिः सह नानि , विद्याश्च-प्रज्ञप्त्यादिकाः, जृम्भकाश्चतिर्यग्लोकवासिनो देव- भाविभिर्द्धम्मरेव, कर्मभिः-कृप्यादिव्यापारैः, बहुविधैः, शिल्पैःविशेषाः, अस्त्राणि च-नाराचादीनि क्षेप्यायुधानि, सामान्यानि वा, साचार्यकश्चित्रकर्मादिभिः क्रियाविशेषैः, आगमैश्च सिद्धान्तार्थर्युक्तमिति शास्वाणि च-अर्थशास्त्रादीनि, शस्त्राणि वा-खगादीनि, अक्षेप्यायु- सम्बन्धः कार्यः,युक्तशब्दस्योत्तरत्र समस्तनिर्देशेऽपि प्राकृतशैलीवशाद् धानि, शिक्षाश्चकलाग्रहणानि, आगमाश्व-सिद्धान्ताः सर्वाण्यपि तानि द्रव्यादियुक्तत्वं वचनस्य तदभिधायकत्वाद्, अथवा--द्रव्यादिषु विषये सत्ये प्रतिष्ठितानि, असत्यवादिनां न केऽपि मन्त्रादयोऽर्थाः स्वसाध्य- द्रव्यादिगोचरमित्यर्थः / तथा 'नामाख्यातनिपातोपसर्गतद्धितसमाससाधकाः प्रायो भवन्तीति भावः, तथा-सत्यमपि सद्भतार्थमात्रतया सन्धिपदहेतुयोगिकोणादिक्रियाविधानधातुस्वरविभक्तिवर्णयुक्तम्-' संयमस्योपरोधकारकं बाधकं किञ्चिद् अल्पमपि न वक्तव्यं, किंरूपं इति-(अस्य व्यख्या) तत्र नामेति पदशब्दसम्बन्धानामपदमेवमुत्तरतदित्याह-हिंसया-जीववधेन, सावद्येन च पापेन, आलापादिना त्रापि, तच्चाव्युत्पन्नेतरभेदाद् द्विधा / तत्र व्युत्पन्नम्-देवदत्तादि, अव्युसम्प्रयुक्तं यत्तत्तथा, आह च त्पन्नम् डित्थेत्यादि, आख्यातपदं-साध्यक्रियापदं, यथा-अकरोत्, तहेव काणं काणि त्ति, पंडगं पंडग ति य। करोति, करिष्यति,तत्तवर्थद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति बाहियं वा वि रोगि त्ति, तेणं चोरि त्ति नो वए॥१॥ निपाताः तत्पदं निपातपदं, यथा-च वा खल्वित्यादि, उपसृज्यन्तेभेदः-चारित्रभेदस्तत्कारिका, विकथाः-सत्रादिकथाः, तत्कारकं | धातुसमीपे नियुज्यन्त इत्युपसर्गास्तद्रूपं पदमुपसर्गपदम्-प्रपराअप यत्ततथा, तथा अनर्थवादो-निष्प्रयोजनो जल्पः, कलहश्वकलिः, इत्यादिवत्, तस्मै हितं तद्धितमित्याद्यर्थाभिधायका ये प्रत्ययास्ते तत्कारकं यत्तत्तथा, अनार्यम्-- अनार्यप्रयुक्तम्, अन्याय्यं च अन्यायो तद्धिताः, तदन्तं पदंतद्धितपदं, यथा-गोभ्यो हितोगव्यो देशः, नाभेरपत्यं पेतम्, अपवादः-परदूषणाभिधानं, विवादोश्वप्रति-पत्तिस्तत्सम्प्रयुक्त नाभेय इत्यादि, समसनं-समासः, पदानामेकीकरणरूपः, तत्पुरुषादिः, यत्तत्तथा, वेलम्ब-परेषां विडम्बनकारि, ओजोबलं, धैर्य च-धृष्टता, तत्पदं-समासपदं, यथा-राजपुरुषः इत्यादि, सन्धिः-सन्निकर्षः, तब ताभ्यां, बहुलं,प्रचुरमोजोधैर्यबहुलं, निर्लज्जम्- अपेतलज्ज, लोकगह तत्पदं, यथा-दधीदं, तद्यथेत्यादि, तथा हेतुः-साध्याविना-भूतत्वणीयं-लोकनिन्धं,दुर्दृष्टम्--असम्यगीक्षितं, दुःश्रुतम्-असम्यगाक लक्षणो, यथा-अनित्यः शब्दः कृतकत्वादिति, यौगिकं-यदेतेषामेव र्णितं,दुर्मुणितम्-असम्यग्ज्ञातम्, आत्मनः स्तावनास्तुतिः,परेषां व्यादिसंयोगवत्, यथा-उपकरोति सेनयाऽभियाति अभिषेणयतीत्यादि, निन्दागर्दा, निन्दामेयाह-(नसित्ति) नासि-न भवसि, त्वमिति गम्यते, तथा-उणादि-उणप्रभृतिप्रत्ययान्तं पदं, यथा-आशु, स्वादु, तथामेधावी-अपूर्वश्रुत-दृष्टग्रहणशक्तियुतः,तथा न त्वमसि, धन्यो-धनं क्रियाविधानं-सिद्धक्रियाविधिः, काऽन्तप्रत्ययान्त (कृत्प्रत्ययान्त) लब्धा, तथा नासि-न भवसि, प्रियधर्मा-धर्मप्रियः, तथा न त्वं पदविधिरित्यर्थः, यथा-पाचकः पाक इत्यादि, तथा-धातवोभ्वादयः कुलीनः कुलजातः, तथान असि-नभवसि दानपतिः दानदातेत्यर्थः, क्रियाप्रतिपादकाः, स्वरा-अकारादयः, षड्जादयो वा सप्त, क्वचिद्रसा तथा न त्वमसि सू(शू)र:-चारभटः,तथा न त्वमसि-न भवसि प्रति इति पाठः, तत्र रसा:--शृङ्गारादयो नव, यथारूपो-रूपवान्, न त्वमसि लष्टः-सौभाग्यवान्, न पण्डितो-बुद्धिमान्, '' शृङ्गारहास्यकरुणा, रौद्रवीरभयानकाः / न बहुश्रुतः-आकर्णिताधीतबहुशास्त्रः, बहुसुतोवा-बहुपुत्रो बहुशिष्यो बीभत्साद्भुतशान्ताश्च, नव नाट्ये रसाः स्मृताः॥१॥" वा,नापि च त्वं तपस्वी-क्षपकः, न चापि परलोकविषये निश्चिता- विभक्तयः-प्रथमाद्याः सप्त, वर्णाः-ककारादिव्यञ्जनानि, एभिर्युक्तं निःसंशया मतिरस्येति परलोकनिश्चित-मतिः,असि-भवसि, सर्वका- यत्तत्तथा, अथ सत्यं भेदत आह-त्रैकाल्यं-त्रिकालविषयं दशविधमपि लम्-आजन्मापीति, किंबहुनोक्तेन? वर्जनीयवचनविषयमुपदेशसर्वस्व- सत्यं भवतीतियोगः, दशविधत्वं च सत्यस्यजनपद सम्मतसत्यादिमुच्यते, जातिकुलरूपव्याधिरोगेण चापीति, इह जात्यादीनां समाहार- भेदात्, आह चद्वन्द्वः, ततो जात्यादिना निन्दितेन परचित्तपीडाकारित्वाद्यद्भवेद, वर्ज- "जणवय 1 संयम 2 ठवणा 3, नामे 4 रूवे 5 पडुच सचे य 6 / नीयंपरिहर्त्तव्यं, तदेवंविधं सत्यमपि न वक्तव्यमिति वाक्यार्थः / तत्र / ववहार 7 भाव 8 जोगे 6, दसमे ओवम्मसच्चे य 10 // 1 // " त्ति / जातिः-मातृकः पक्षः, कुलं-पैतृकः पक्षः, रूपम्-आकृतिः, व्याधिः- जनपदसत्यं यथा-उदकार्थे कोकणादिदेशरुढ्या पय इति वचनं, चिरस्थाता कुष्ठादिः, रोगः-शीघ्रतरघाती ज्वरादिः, वा-विकल्पे, संमतसत्यं यथा-समानेऽपि पङ्कसम्भवे गोपालादीनामपि सम्मतअपिः-समुच्चये, (दुहिलं ति) द्रोहवत् पाठान्तरेण-"दुहओ त्ति'' द्रव्यतो त्वेनार-विन्दमेव पङ्कजमुच्यते, न कुवलयादीति स्थापनासत्यंजिनप्रतिभावतश्च / उपचार-पूजाम, उपकारं वा अतिक्रान्तम्,एवंविधं तु- मादिषु जिनादिव्यपदेशः, नामसत्यं यथा-कुलमवर्द्धयन्नपि कुलवर्धन एवंप्रकारं, पुनः सत्यमपि-सद्भूततामात्रेण आस्तामसत्यं, न वक्तव्यं-न इत्युच्यते, रूपसत्यं यथा- भावतोऽश्रमणोऽपि तद्रूपधारी श्रमणवाच्यम्,(अथ केरिसगं ति) अथशब्दः परिप्रश्ने, कीदृशकं-किंविधम्- इत्युच्यते, प्रतीतसत्यं यथा-अनामिका कनिष्ठिका प्रतीत्य दीर्घत्यु(पुणाई ति) इह पुनरपि पूर्ववाक्यार्थापेक्षयोत्तरवाक्यार्थस्य विशेष- | च्यते, सैव मध्यमा प्रतीत्य ह्रस्वेति, व्यवहारसत्यं यथा-गिरिग--