SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ मुसावाय 325 - अमिधानराजेन्द्रः - भाग 6 मुसावाय _ 'वत्था' इति अस्य व्याव्या-- कंदप्पा परवत्थं, णूमेऊणं ण साहती पुट्ठो। जं वा णिग्गह पुट्ठो, भणिज्ज दुटुंऽतरप्पा वा।।३१८|| पुव्वद्धं गतार्थ / ववहारदिसाखेत्तपदाणं सामन्नत्थव्याख्या पच्छद्धं-जं वा-वयण संवज्झति, निग्गहो-निश्चयः, पुट्ठो-पुच्छितो, भणेज-भासेज, दुटुं-कलुसियं, अंतरप्पा-चित्तं, इति एगहुँ / वा विकप्पा, एव बादरो मुसावातो भवति, निश्चयकालेऽपि पृष्टो दुष्टान्तरात्मा भूत्वा यद्वचनमभिधत्ते स बादरो मृषावादो भवतीत्यर्थः। 'कोहादी सेवती जंव' त्ति, अस्य व्याख्याकोहेण व माणेण व, मायालोभेण सेवियं जं तु / सुहुमं व बादरं वा, सव्वं तं बादरं जाण // 316 / / सेवितंजंतु-मुसावाए वयणं संवज्झति तंदुविह-सुहुमं वा, बादरं वा।। तं कोहादीहिं भासियं सव्वं बादरं भवतीत्यर्थः। 'अणिकाइए' त्ति, जा गाहा एत्तिए गाहाए जे अवाह पदातेसु पच्छित्तं भण्णति-- लहुगो लहुगा गुरुगा, अणवट्ठप्पो व होइ आएसो। तिण्हं एगतराए,पत्थारपसज्जणं कुजा / / 320 / / लहुओत्ति-सुहममुसावातेपच्छितं लहुग ति। बायरमुसावातेपच्छितंलहुग त्ति / दिसावहारे-चउगुरुगा पायच्छित्तं, साह-म्मियतेणे वि चउगुरुगा चेव / अहवा-साहम्मियतेणे-अणवठ्ठो / आदेसो नामसुत्ताएसो, तेण अणवठ्ठो भवति / तं चिमं सुत्तं-"तओ अणवट्ठप्पा पण्णत्ता / तं जहा-साहम्मियाणं तेण्णं करेमाणे, अण्णहम्मियाणं तेण्णं करेमाणे हत्थदालं दलेमाणे"(अस्य सूत्रस्य व्याख्या अणवठ्ठप्प' शब्दे प्रथमभागे 262 पृष्ठे गता।)तिण्हं ति-तिविहो मुसावातो-जहन्नो, मज्झिमो, उक्कोसो। जत्थमासहलुं भवति से जहण्णो मुसावातो। जत्थ मासगुरुं स मज्झिमो, जत्थ पारंचिय स उक्कोसो / एगतराए त्तिजहण्णमुसावातं पढमतो भण्णति-भासति ततो पत्थारपसङ्गणं कुज्जा। अहवा मज्झिमं पढम भासति ततो पत्थारपसज्जणं कुजा। अह उक्कोसं पढमतो भासति ततो पत्थारपसज्जणं कुज्जा / प्रस्तारो-विस्तारः, प्रसञ्जन-प्रसङ्गः, तदैककस्मिन्नारोपयेदित्यर्थः / अहवा-तिण्हं ति-- दिसावहारं, खेत्तं, कोहाती, सेसं पूर्ववत् / अहवा-तिह-मासलहु, चउलहु, चउगुरुगं, एतेसिं एगतरातो पत्थारपसञ्जणं कुज्जा / केति पढमं ति चउण्ह एगतराए त्ति-चउण्हं कोहादीणं एमतरेणावि मुसं वयमाणस्स पत्थारदोसो भवतीत्यर्थः / एसा मुसावायदप्पिया पडिसेवणा गता। इयाणिं कप्पिया भण्णति। दारगाहाउड्डाहरक्खणऽट्ठा, संजमहेउंव वोहिके तेणे। खेत्तमिव पडिणीए, सेहे वा सेहलोए वा // 321 / / उड्डाहरक्खणऽवा मुसावातंभासति। संजमहेउं वा मुसावात भासति। वोहियतेणेहिं वा गहितो मुसावातंभासति। पडिणीयखेत्ते वा मुसावातो भासियव्यो। सेहणिमित्तं वा मुसावातो भासियव्वो। सेहस्स वालोयणिमित्तं मुसावातो भासिज्जति। उड्डाहसंजम-बोहियतेणए पचक्खाणे त्ति। दारगाहामुंजामो कमढगादिसु, मिगादिण विपास अहव तुसिणीए। बोहिगगहणे दियाती, तेणेसु व एस सत्थो त्ति॥३२२॥ जति धिज्जातियादयो पुच्छंति-तुज्झे कत्थभुजह, ताहे वत्तव्यं भुंजामो कमढगादिसु। कमढगंणाम-करोडगागारं, अट्ठगेण कज्जति। आदिसद्दातो करोडगंचेवघेप्पति। एवं उड्डाहरक्खणट्टा मुसावातो वत्तव्यो। संजमहेउं ति-जइ केइ लुद्धगादी पुच्छंति-कतो एत्थ भगवं! दिट्ठा मिधादी, आदिसरातो सूअराति, ताहे दिढेसु वि वत्तव्वं न विपासे त्ति-न दिट्ट त्ति बुत्तं भवति। अहवा-तुसिणीओ अच्छति-भणति वा-नसुणेमि त्ति। एवं संजमहेउं मुसावातो / वोहियपच्छद्धंबोहिएसु वा गहितो भणातिदियादित्ति अब्राह्मणोऽपि ब्राह्मणोऽहमिति ब्रवीति / तेणेसु वा गहितो भणाति / एस सत्थो त्ति चोरे भणति-णासह णासह त्ति, घेप्पह त्ति खेत्तंमि, पडिणीते प्रत्यनीकभाविते क्षेत्रे इत्यर्थः / तं च खेत्तं / दारगाहाभिक्खुगमादि उवासग, पुट्ठो दाणस्स णत्थि णासो त्ति। एस समत्तो लोओ, सको अभिधारती छत्तं // 323|| भिक्खुगमाइ त्ति-पडा, आदिसद्दातो परिव्वायग्गादि, तेहिं भावियं जं खेत्तं तत्थ उवासगा पुच्छंति / सठा ते परमत्थेण वा भगवं ! जम्हे भिक्खुगादीआणं दाणं दलयामो तस्स फलं कि अस्थि ति? सो एवं पुट्ठो भणति-दाणस्स नऽत्थि णासो त्ति, जति वि य तेसिं दाणं दिण्णं अफलं तहा चेवं भणाति, मा ते उट्टरुट्ट धाडेहंतीत्यर्थः / सेहो त्ति-सेहो पवज्जाभिमुहो आगतो, पव्वतितो वा तं च सयणसगासे पुच्छति-तत्थ जाणता विभणंतिण जाणामो,ण वा दिह्रोत्ति, सेहस्सवाअणहियासस्स लोए कन्जमाणे बहु एव अत्थमाणे एवं वत्तव्वं एस समत्थो लोओ थोवं अच्छति / अण्णं च साहुस्स लोए कज्जमाणे तत्र स्थित एव शक्रो देवराजा,छत्रमभिधारयतीत्यर्थः / गता मुसावायस्स कप्पिया पडिसेवणा। गतो मुसावातो। नि० चू०१ उ०। चतुर्विधेष्वपि मृषावादेषु जघन्यतोऽतिचारे सत्येकाशनकम, मध्यमेऽतिचारे आचामाम्लम्, उत्कृष्ट क्षपणम्। जीता पाणे य णाइवायेजा, अदिनं पिय णादए। सादियं ण मुसं वूया, एस धम्मे उसीमओ॥१॥ सूत्र०१श्रु०८ अ० मुसावायं वहिढेच, उग्गयं च अजाइय। सत्था दाणाई लोगंसि, तं विजं परिजाणिआ॥१।। मृषा-असद्भूतो वादो मृषावादस्तं विद्वान् प्रत्याख्यानपरिज्ञया परिहरेत् / सूत्र०१ श्रु०६ अ01. तीर्थकृवचनानुसारेण वदतो मृषावादो न भवति-- णवरंण मोक्खए पाणं, मुसावायं व आवई। अन्नंचरागं दोसं च मोहं व, भयछंदाणुवत्तियं / तित्थंकराण णो भूया, णो भवेज्जा उगोयमा ! मुसावायं न भासंतो, गोयमा ! तित्थंकरे उ। जेणं तुकेवलनाणेणं तेसिं, सव्वं पचक्खं जगं / भूयं भव्वं भविस्संच, पुन्न पावं तहेव य। जं किंचि तिसु लोएसु, तं सव्वं तेसि पायडं।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy