SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ मुसावाय 324 - अभिधानराजेन्द्रः - भाग 6 मुसावाय ट्ठोऽसि,जो एवं मए विउत्तरं पयच्छसि।ततोसोपडिभणति-सव्वे तुज्झे गमिस्ससि? सो एवं पुच्छितो भणति-पुव्वं। सो पुच्छंतग-साहू उम्गाहेऊ सहिता एगवयणा, एगोऽहं तु असहाओ जिचामि। ण पुण परिफग्गुवयणं ण य गतो, अवरं दिसं इयरो वि पुव्वदिसि गमणमादी, अवरं गओ। मे जंपियं, एवं भणंतो अणवट्ठो भवति / ज्ञानमदावलिप्तो वा स्यादेवं अज्जो ! तुमे भणियं अहं पुव्वं गमिस्सामि? कीस अवरं दिसिमागतो? ब्रवीति / सव्वे वि-पच्छद्धं, सव्वे असेसा, बाहिरा--आज्ञापवयणं- पुढे भणइ-पुट्ठो पुच्छिउ त्ति-युत्तं भवति, 'किं वा'-पच्छद्ध-अण्णस्स दुवालसंगं गणिपिडगं, तुडभे त्ति णिद्देसे, तुसद्दो तावन्मात्रावधारणे, एवं अवरगामस्स इमा पुवा दिसा किंण भवति? भवति चेव। दिस त्ति गतं। सव्वाहिं खेवाओ पारंची भवति। परिहारिए त्ति गयं / ‘एगकुले त्ति' अस्य व्याख्याइदाणिं मुहीओ त्ति--- अहमेगकुलं गच्छं, वचह बहुकुलपवेसणे पुट्ठो। भणइय दिहणियत्ते, आलोयाऽऽमंतिघोडगमुहीओ। भणति कहं दोण्णि कुले, एगसरीरेण पविसिस्स // 315| किं मणुसा सव्वेतो, सव्वे बाहिं पवयणस्स॥३११॥ दारंएगो साहू वियारभूमिंगओ, उजाणुढेसे वलवाओ चरमाणीओ पासति। वचह एगं दव्वं, वेच्छंडणेगम्गह पुच्छितो भणति। सोय पच्चागओ,साहूण विम्हयमुहो कहयति-सुणेह अजो। जारिसयं में गहणं तु लक्खणं पु-गलाणणे णेसिते गहणे // 316|| वोज्जं दिटुं तेहिं भण्णति-किमपुव्वं तुमे दिट्ट? सो भणति-घोडगमुहीओ अणिकाइते लहुसओ, णिकाइए बायरो य वत्थादी। मे इत्थियाओ दिट्ठाओ, ते उज्जुसभावा अणलियवाइणोति साहू, साहुणो ववहारदिसाखेत्ते, कोहातो सेवती जंवा॥३१७।। पत्तिया, जहा परिहारे तहा इहावि असेसं दट्ठव्वं / णवरं अक्खरत्थो भण्णति-'भणति घोडगमुहीओ दिट्ठा इति' साहूहिं पुच्छिओ कत्थ? भिक्खणिमित्तुट्टितेण साहुणा, साहू भण्णति-अज्जो ! एहि, वयामो उज्जाणसमीवे त्ति, वितियवयणं / साहवो दह्रव्याभिप्पायी वयंति, त्ति भिक्खाए, सो भणति-वचह तुज्झे अहं एगंदव्वं वेच्छंतेगतागते, इतरो ततियवयणं दिट्ठ त्ति बलवाओ, चउत्थं पडिणियत्ता इति, पंचमं गुरू ण वि अडतो ओदणदोचंगादी बहुदव्वे गेण्हतो तेहिंसाहूहिं दिट्ठो, पुच्छितो आलोएति, एवं वियमो, छटुं सहोढपञ्चुत्तरपयाणं, आमंतिघोड-गमुहीओ य-अजो! तुमे भणितं एणं दव्वं घेच्छं, एवंगऽणेगग्गह-पुच्छितो भणति जेणदीहंमुहं, अहो मुहंच; अश्वुतल्याएवेत्यर्थः। सत्तमंपदंसाहूर्हि भण्णति त्ति, अणेगाणि दव्वाणि गेण्हतो पुच्छितो इमं भणति-गहणं तु पच्छद्धं, कहं ता इत्थियाओ? सो पडिभणाति-किं खाइंति मणुस्सा अट्ठमं पदं, गतिलक्खणो धम्मत्थिकाओ, ठिति-लक्खणो अधम्मस्थिकाओ, सव्ये तुब्भे अहमेगो णवमं पदं, सव्वे बाहिरा पवयणस्स दसमं पदं। अवगाहलक्खणो आगासत्थिकाओ, उवओगलक्खणो जीवस्थिकाओ, एतेसुदससुजहासंखेणिमंपायच्छित्तं / गहणलक्खणो पुग्गलत्थिकाओ, एएसिं पंचण्हं दव्वाणं पुग्गलत्थिकाय मासो लहुओ गुरुओ, चउरो मासा हवंति लहु गुरुगा। एव गहण-लक्खणो एगोणण्णेसिं तिधम्मादियाण एवं गहणलक्खणंण विद्यतेत्यर्थः / तेणेगं ति, तम्हा अहमेगं दव्वं गेण्हामि त्ति वुत्तं भवति।स छम्मासा लहु गुरुगा, छेदो मूलं तह दुर्ग वा // 312|| तेणु पयलातिसु भणतस्सेवमासलहु पायच्छित्तुं, एतेसु चेव पय-लादिसु दुर्ग-अणवठ्ठपारंचियं / सेसं कंठं। घोडगमुहीओ त्तिगतं! अभिणिवेसेण एक्केवपदातो पसंगपायच्छितं दट्ठव्वं०जावपारंचियं एत्थं इदाणिं अवस्सगमणं ति अस्य व्याख्या सुहुमबायरमुसावातलक्खणं भण्णति अणिकाचिते लहुसओ मुसावातो गच्छसि ण ताव गच्छसि, किं खुण जासित्ति पुच्छितो भणति भवति, णिकातिते बादरो मुसावातो भवति। वत्था इति-अणिकायणिवेला ण ताव जायति, परलोगं वावि मोक्खं वा // 313|| कायणाणं भेदो दरिसिज्जति-जहा केणति साहुणा कस्सति साहुस्स गच्छसिण तावत्ति-कोइसाहू, केणइ साहुणा पुच्छिओ-अज्जो! गच्छसि कंदप्पा वत्थं णूमियं, जस्स यतं वत्थं मियं सो सामण्णेणं पुच्छतिभिक्खायरियाए, ण ताव गच्छिसित्ति। एसा पुच्छा, गच्छंति सो भणति अज्जो ! केण विमे वत्थंणूमितं? कहयह, सव्वे भणंति-णेव त्ति एवं तस्स अवस्संगच्छामि। तेण साहुणा गिहीयभायणोवकरणेण भण्णति, अज्जो ! वत्थहारिणो अवलवंतस्स अणिकातियं वयणं भवति। जदा पुण तस्स एहि वचामो / सो भणइ-अवस्सगंतव्वेण ताव गच्छामि / तेण साहुणा तस्स साहुस्स केण य कड्डितं-जहाऽमुगेण साहुणा गहियं, तेण य सो पुणो भण्णति, तुमे भणियं अवस्संगच्छामि। तो किं खुण जासि त्ति। एवं पुट्ठो भणति-णेव त्ति,एवं णिकायणा भवति / अहवा-जेण तं गहियं सो पुच्छितो भणति / वेला ण ताव पच्छद्धं-पर लोगगमणवेला ण ताव चेव पढम पुट्ठो-अज्जो ! तुमे मे वत्थं ठवितं? सो भणति-णेव त्ति, एवं जायति, तोण ताव गच्छामि, मोक्खगमणवेला वा, अपि पदार्थसंभावने। अणि-काइयवयणं, अतो परं जो पुच्छिज्जतोण साहेति सा णि कायणा किं पुण संभावयति-अवस्सं परलोग, मोक्खं वा, गमिष्यामीत्यर्थः / वा भवति / आदिशब्दाद्- एवमेव पात्रादिष्वप्यायोजनीयम्। अहवा-इमे विकप्पे / गमणे त्ति गतं। बादरभेया ववहारं अण्णहा णिति दिसावहारं करेति, खेत्ते वा आहचंण इयाणिं 'विस त्ति' अस्य व्याख्या देति, ममाभव्वं ति काउं, एवं ववहारादी, कोहाईहिं सेवति, जता तया कतरं दिसं गमिस्ससि,पुव्वं अवरं गतो भणति पुट्ठो। बादरोमुसावातो भवतीत्यर्थः,अहवा-एतेववहारादियाण विणा कोहणं किं वाण होइपुव्वा, इमा दिसा अवरगामस्स // 315|| ति बादरो एव मुसावादो दट्ठव्वो, कोहाति सेवतीजवत्ति-अण्णत्थ विद्धं एगो साधू एगेण साहुणा पुच्छितो अजो ! कत्तरं दिसंभिक्खाय-रियाए | कोहादिआविट्ठो मुसं भासति-सो सव्वो बादरो मुसावादो दट्ठव्वो इति।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy