SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ मुसावाय 323 - अभिधानराजेन्द्रः - भाग 6 मुसावाय हुणा पुट्ठो। अञ्जो ! तुम भणासि-मम पञ्चक्खायं? सो भणति किं च' | भण्णति, तस्स खंडणा-विनाशः साननु सर्वगृहेषु भवतीत्यर्थः। सखंडि पच्छद्धं, पाणातिपातादिपंचविहा अविरती, सा मम पचक्खाया इति।। ति गतं। पचक्खाण त्ति दारं गयं / इयाणिं गमणे त्ति अस्य व्याख्या-वितिय इदागी खुडुए त्तिदारगाहाए ततियपादो पडिअक्खियगमणंति-पडियाइक्खित्ता ण खुड्डग ! जणणी ते मता य, रुण्णे जियइत्ति एव भणितंमि / गच्छामि त्ति वुत्तं भवति। एवमभिधाय पुणरवि णिग्गमणं। माइत्ता सव्वजिया, भविंसुतेणेसा मताते॥३०७।। 'मुसावायो' ऽस्यैवार्थस्य सिद्धसेनाचार्यः व्याख्यानं करोति कोई साहू उवस्सयसमीवे दठूण मयं सुणीइं खुड्यं भणाति-खुड्डग ! वचसि णाहं वचे, तक्खण-वचंत-पुच्छिओ मणति। जणणी ते मता, खुड्डो वालो, जणणी माता मया-जीव-परिचत्ता। ताहे सिद्धतं ण विजाणसि, णणु गंमति गम्ममाणं तु // 304 // सो खुड्डो यरुण्णो, तरुवंतं दट्टूण सो साहू भणति-मारुय जियइत्ति, कोति य साहुणा चेतियवंदणादिपयोयणे वचमाणेण अण्णो साहू एवं भणियम्मिखुड्डो अण्णे य साहू भणंति। किं खुडुं तुम भणसि जहा भणितो-वचसि? सो भणति णाहं वच्चे / वच्च तुमं / सो साधू पयातो। मया, सो मुसावायसाहू भणति-एसाजा साणी मता एसाय तुज्झ माया इतरो वि तस्स मग्गतो तक्खणादेव पयातो, तेण पुण पुव्वपयाय- भवति, खुड्डो य भणति-कहं एसा मज्झ माता भवति, सो भणतिसामिणेण अण्णो साधू भण्णति-पुणो पुच्छितो कहं ण वचामि त्ति मादित्ता पच्छद्धं भविंसु, अतीत-काले आसीदित्यर्थः, भणियं च भणिऊण वचसि? सो भणति-सिद्धतं ण विजाणह? हम्? उच्यते- भगवता-"एगमेगस्सणं भंते ! जीवस्स सव्वजीवा मातित्ताए पियत्ताए णणु गंमति गम्ममाणंतु-गम्ममाणं गमणं णागम्ममाणं, जंमिय समए तुमे भातित्ताए भञ्जत्ताए पुत्तत्ताए धूयत्ताए भूयपुव्वा। हंता गोयमा ! एगमेगस्स अहं पुट्ठो तंमि य समए ण चेवाहं गच्छेत्यर्थः / गमणे त्ति दारं गयं। जीवस्स एगमेगे जीवे मादित्ताए जाव भूयपुव्वत्ति' तेण ते एसा साणी इयाणिं परिताए त्ति माता भवतीत्यर्थः। खुढे त्ति दारं गयं। दस एतस्स य मज्झय,पुच्छितो परिचाग वेंति तु छलेण। इदाणिं परिहारिय त्तिमज्झ णव त्तिय वंदित,भणाति ते पंचगा दसओ // 30 // ओसण्णे दठूणं, दिट्ठा परिहारिय त्ति लहुकरणे। कोइ साहुणा वंदिउकामेण पुच्छिओ-कति वरिसाणि ते परिताओ? कत्थुज्जाणे गुरुओ, अदिदिहेसु लहु गुरुगा / / 308|| सो एवं पुच्छितो भणति--एयस्स साहुस्स मज्झ य दस वरिसाणि कोइ साहू उजाणादिसु ओसण्णो दठूण आगंतूणं भणति-मए दिट्ठापरियाओ। एवं छलवायमंगीकृत्य ब्रवीति। सो पुच्छंत-साहू भणति- परिहारिग त्ति, सो छलेण कहयति / इतरे पुण साहू जाणंति, जहामम णव वरिसाणि परियाओ / एवं भणिऊण य वंदिओ, ताहे सो परिहरितवावण्णा अणेण दिट्ठा इति तस्स एवं छलाभिप्पा-यतो पुच्छियसाहू भणति-णिवसह भंते! तुज्झे वंदणिज्जा, सो साहू भणति- कहतस्सेव मासलहुं पायछित्तं भवति। पुणो ते साहुणो परि-हरियसाहू कहं मम तव वरिसाणि? तुज्झं दस वरिसाणि-सो छलवाईसाहू भणति दरिसणोसुगा पुच्छंति, कत्थ ते दिट्ठा, सो कहयति-उजाणे त्ति, एवं णणु वे पंचगा दस उ।मम पंच वरिसाणि। परितातो / एयस्स य साहुणो कहितस्स मासगुरुं, अदिट्ठदिह्रसुत्तिपरिहारिय-दसणोसुगालिया जाव पंच वरिसाणि चेव परिआओ। एवं वे पंचगा दसओ। परियाए त्ति गतं। ण पासंतिताव तस्स कहेंतस्सचउलहुगा, दिह्रसुओसण्णेसु कहंतस्स इदाणी समुद्देस त्ति चउगुरुगा। वट्टति तु समुद्देसो, किं अत्थह कत्थ एस गमणम्मि। छलहुगा य णियत्ते, आलोए तंमि छग्गुरू हॉति। वट्टतिय संखडी उ, घरेसु णणु आउखंडणता // 306|| परिहरमाणा वि कह, अप्परिहारी भवे छेदो // 30 // कोति साहू कातिअभोमादिविणिमगतं आदिच्चं परिवेसपरिवियं दद्रूण तेसुसाहुसुणियत्तेसुकहयंतस्स छलहुगा भवंति, ते साहवो इरियावहियं तेसाहवो सत्थे अत्थमाणा तुरियं भणंति वट्टति उसमुद्देसो किं अत्थह पडिक्कमिउंगुरुणो गमणागमणं आलोएंति भणंतिय-ओप्पासिया अणेण उद्देह गच्छामो / ते साहू अलियं भासति ति गहियभास-णा उहिता साहुणा,एवं तेसु आलोयंतेसु कहयंतस्स छग्गुरुगा भवंति / सो उत्तरं उहिता पुच्छंति-कत्थ सोमो।छलवादी भण्णति-णणुएस गमणमग्गम्मि दाउमारद्धो पच्छऽद्धं परिहरंतीति परिहारगते परिहारमाणा वि कहं आदिच्चपरिवेसं दर्शयतीत्यर्थः / समुद्देसे त्तिगयं। अपरिहारगा एवं उत्तरप्पयाणे छेदो भवति / ते साहवो भणंति-किं ते संखडि त्ति पच्छद्धं कोइ साहू पढमालियपाणगादिणिग्गतो, पचागओ | परिहरति?जेण परिहारगा भण्णति। भणति-इहऽज णिवेसे पउराओ संखडीओ, ते य साहवो गंतुकामा उच्यतेपुच्छंति, कत्थ ताओ संखडीओ वट्टति? सो छलवाई साहू भणति- खाणुगमादी मूलं, सव्वे तुब्भेगऽहं तु अणवट्ठो। वर्द्धति संखडीओघरेसु अप्पणप्पणएसुत्ति वुत्तं भवति। ते साहवो भणंति- सवे वि बाहिरा वा, पवयण तुम्भे तु पारंची॥३१०।। कथं ता अपसिद्धा संखडीओ भण्णंति-सो छलवायसाहू भणतिणणु उहाय य ठियं कहूं खाणुयं भण्णति / आदिसद्दातो कंटगआखंडणया / णणु--आसंकिता, वाऽवधारणे जं एति जाइ य तमाउं गड्डादि परिहरंति। तेण ते परिहारगा भण्णंति / एवं उत्तरपयाणे भण्णति-जंमि वा ठियस्स सव्वकम्माणि उवभोगमागच्छंति तमाउं | मूलं भवति / ततो तेहिं संवेगवयणे हिं साहू हिं भण्णति-ध
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy