________________ मुसावाय 322 - अभिधानराजेन्द्रः - भाग 6 मुसावाय पुत्तो पिउणो रुडोभणाति-नएस पिया ममंति, अहं पिया वा / पुत्तस्स पयलामि त्तिय लहुओ, दोच्च णिण्हवे पुणो गुराओ। पिया रुट्ठो भणति-ण एस वा मज्झं पुत्तो त्ति। कोहंधि विता पुत्त त्तिगतं / अण्णदा इति णिण्हवणे, लहुया गुरुगा वहुतराणं / / 300 / / 'धण्णं माणं पि' अस्य व्याख्या-हत्थो पच्छद्धं दुअग्गकुडुवीणं विवातो। कोइ साहू पयलाइ दिवा, अण्णेण साहुणा भण्णति, पयलासि किं दिवा, हत्थो कस्स बहुस्सइ त्ति, हत्थो हसत्यनेन मुखमावृत्य इति हस्तः। तेण पडिभणियं-णपयलामि, एवमवलवंतस्स पढ़वाराएमासलहु। पुणो कस्स त्ति क्षेपे, द्रष्टव्यं, ममं मोत्तुं कस्सऽण्णस्स, बहुस्सति हत्थो भवेज, विसे उंघेउंपवत्तो, पुणो वि तेण साहुणा-मा पयलाहि त्ति! सो भणतिइतरो वि एमेव पचाह। अहवा कस्स तित्ति संसतवाती तुज्झं मझंवा ण ण पयलामि त्ति। एवं बितियवाराए दोच णिण्हवे गुरुगो त्ति। वितियवाराए जति। बहुस इति बहुधन्नकारी, एवं तेसिं विवादे कुटुंवीणं मज्झत्थ- णिण्हवेंतस्स मासगुरु भवतीत्यर्थः / अण्णदा इति णिण्हवे लहुग त्ति। पुरिसधण्णमवणं सरिस वा वणजातेसु लूतेसु मलितेसु पूतेसु परिपूता ततो पुणरविण पयलामि। ति। चउलहुगं भवति। गुरुगा बहुतरगाणं तिपरिसोहिता सर्वमलापनीतानीत्यर्थः। "घरा छुभति धण्ण त्ति" तत्थेगो तेण साहुणा दुतिअग्गाणं दंसिओ, पुणरवि णिण्हवेति तेण से चउगुरुगा मानावष्टब्धो श्रा हं जिचे, गृहात् धान्यमानीय खलधान्ये प्रक्षिपति, भवति। मीयमानेषु तस्यातिरेकत्वं संवृत्तं मम बहुस्स त्ति हत्थो ति, एस माणतो णिण्हवणे पच्छित्तं, वड्डेत्ति तू हि जा सपदं। भावमुसावातो। धण्णं माणे त्ति दारं गतं / इयाणिं मायउ-वहिम्मि ति लहु गुरु मासे सुहुमो,लहुगाती बादरे होति // 301 / / मायउवहि त्ति उवहिरिति उवकरणं, ताणि य वत्थाणि तेहिं उवल पुव्वऽद्धं कंठं। णवरं समुदायत्थो भण्णति--पंचमवारा णिण्हवेंतस्स छ क्खियं-उदाहरणं भण्णति, अण्णे पुण आयरिया एवं भणंति-जहा माय लहुआ छट्ठीए छ गुरुसत्तमवाराएछेदो। अट्ठमवाराए मूलं। णवमवाराए त्ति वा उवहि त्ति वा एगट्ठ त्ति, एत्थ उदाहरणं भण्णति। अणवट्ठो / दसमवाराए पारंची : चोदकाह-एस सव्यो सुहुममुसावातो। ससगेलासागढग मूल-देव खंडाय जिण्णउज्जाणे / आयरियाह-लहुगुरुमासे सुहुमो त्ति-जत्थजत्थ माससहुं, मासगुरु वा सामत्थणे को भत्तं, अक्खातं जे ण सद्दहति // 26 // तत्थ तत्थ सुहुमो मुसावातो भण्णति, चउलहुगादी बायरो मुसावातो नि० चू०१ उ०। (अत्रार्थे धूर्ताख्यानम् 'धुत्तक्खाण' शब्दे चतुर्थभागे / भवतीत्यर्थः / पयले त्ति दारं गयं। 2756 पृष्ठे गतम्) गतो लोइओ मुसावातो। इदाणिं 'उल्ले त्ति उल्लमिति वासं। गाहाइयाणिं लाउत्तरिओ दव्वदिचउव्विहो मुसावातो भण्णति-दव्वे ताव किं वचसि वासंते ण, गच्छे णणु वासविंदतो एते। सचित्तं, अचित्तं, म ति। धम्मदध्वं अधम्मदव्वत्तेण परूवयति / मुंजंतिणीह मरुगा, कहिं ति णणु सव्वगेहेहिं / / 302 / / अधम्मदव्वं वा धम्मरूवेण / एवं सेसाणि वि दव्वाणि / खेत्तलोगागासं कोइ साहुवासे पडिमाणे अण्णतरपओयणेण पट्टिओ, अण्णेण साहुणा अलोगागासपज्जवेहिं परुवयति। अलोग वा लोगपज्जवहिं। भरहखेत्तं वा भण्णति--अञ्जो ! किं वचसि, वासंते, किम् इति परिप्रश्ने' व्रजसीत्यर्थः, हेमवयखेत्तपज्जवेहिं परूवयति। हेम–ववं वा भरहपजवेहिं परूवइ / एसं वासंते वर्ष , तेण पद्वितसाहुणा भण्णति, वासंतेऽहंण गच्छे' एवं भणिऊण सेसाणि खेत्ताणि / काले-उस्स-प्पिणी ओसप्पिणीपज्जदेहिं परूवइ / वासंते चेव पट्ठिओ, तेण साहुणा भण्णति-गणु अलियं, इतरो पञ्चाह, ओसप्पिणिं वा उस्सप्पिणि-पज्जवेहिं परूवयइ / एवं सुसमसुसमाहिं ण, कह, उच्यते-णणु वासं बिंदवो एते णणु-आसंकितावहारेण, वासं कालविवच्चासं करेति। समयादिविश्वास वा करेइ / भाव-जं कोहेण वा, पाणीयं तस्स एए बिंदवो बिंदुमिति थिवुकं / सीसो पुच्छइ-एत्थ कतरो माणेण वा; मायाए वा, लोभेण वा, अभिभूतो वयणं भणति / एरिसो मुसावाओ. गुरुराह-जो भणति-णाहं वासंते गच्छे, एस मुसावातो भावमुसावातो / अह वा-लोउत्तरिओ भावमुसावातो दुविहो / जओ छलवादोपजीवित्वाच। जो पुण भणति-किं वचसि वासंते, एस मुसावातो भण्णति। ण भवति। कहं उच्यते-"करेज वा से वासंते' इति वचनात्। उल्लेत्ति दारं गयं / इदाणिं 'मरुए' ति व्याख्या-मुंजंति पच्छद्धं-कोइ साहू कारणे सुहुमो य बादरो वा,दुविधो लोउत्तरो समासेणं / विणिग्गतो उयस्सयमागंतूण साहू भणति-णीह-णिगच्छह, भुंजंति सुहुमो लोउत्तरिओ, णायव्वो इमेहि ठाणेहिं / / 297|| मरुआ। अम्हे वितत्थ गच्छामो। ते साहू उग्गहियभायणा भणंति। कहि सुहुमबायरसरूवं वक्खमाणं, समासो-संखेवो, इमेहि त्ति ते मरुया भुंजंति? तेण भणियंणणु सव्वगेहेहि। मरुए त्ति गयो 'पच्चक्खाणे य' अस्य व्याख्या। वितियदारगाहा-ते चरिमो पादोपडिया दिक्खित्तये वक्खमाणेहिं, पयलादीहि, ठाणेहिं ति-पदेहि, दारेहिं ति वुत्तं भवति। भुंजणयंति, ते पडिया तिक्खित्ताणु-मुंजामि त्ति निषिद्धेत्यर्थः / पुनरपि ____ताणि य इमाणि ठाणाणि-दारगाहा भोगे मृषावादः। पयला उल्ले भरुए, पच्चक्खाणे य गमण परियाए। अस्यैवार्थस्य स्पष्टतरं व्याख्यानं सिद्धसेनाचार्यः करोतिसमुद्देस संखडी खु-डुए य परिहारिय मुहीओ // 268|| मुंजसु पचक्खातं, ममं ति तक्खण पभुंजती पुट्ठो। अवस्सगमणं दिसासु, एगगुले चेव एगदव्वे य। किं च इमे पंचविधा, पञ्चक्खाता अविरती उ॥३०३।। पडियाइक्खित्ता य, मुंजण पयलासि किं दिवा ण // 26 // कोइ साहू के ण य साहुणा उवग्गहभोयणमंडलिवेलाकाले एतातो दोण्णि दारगाहातो। भणितो-एहि भुंजसु, तेण भणियं-भुजह तुज्झे, पञ्चक्खायं ममं पयल ति दारं / गाहा ति, एवं भणिऊण मंडलिवेलाए तक्खणादेव भुजंतो तेण सा गाहा