________________ मुसावाय ३२६-अभिधानराजेन्द्रः - भाग 6 मुसावायवे० पायालं अवि उद्धमुहं, सग्गं पजा अहोमुहं णूणं / तित्थयरमुहमणियं, वयणं होजन अन्नहा। नाणदसणचारितं, तवं घोरं सुदुक्करं। सुग्गइमग्गो फुडो एस, परूवंती जहडिओ। अन्नहा न य तित्थयरा, वाया मणसा य कम्मुणा। भणंति जाव भुवणस्स, पलयं हवइ तक्खणा / / जं हियं सव्वजगजीव-पाणभूयाण केवलं। तमणुकंपाए तित्थयरा, धम्म भासंति अवितहं / / जेणं तु समउविनेणंदोहग्गदुक्खदारिद-रोगसोगकुगइभयं / ण भविजा उ विइएणं, संतो वुबेव तं तहा॥ महा०६अ। मृषावादपरिहारे कथा-- "कोकणः श्रावकः कोऽपि, पुंसा केनाप्यभण्यत। नश्यन्तं प्रहरान्ति-मेतं तेनाहतो मृतः / / 1 / / घातकं करणे नीत्वा-कथयत्तुरगाधिपः। पृष्टःकारणिकैः सोऽथ, साक्षी कस्तेऽत्र सोऽवदत्॥२॥ पुत्रोऽस्यैव स पृष्टोऽवक्, सत्यमेतत्ततः स तैः। सत्कृत्याऽभ्यकर्य निर्दोषो, मुक्तो निर्धाटितः परः // 3 // " आ०क०६ अ०॥ अत्रोदाहरणम्--('अलियवयण' शब्दे प्रथमभागे 773 पृष्ठे) (कारणे सति मृषावादं वदेदिति 'मुसोवएस' शब्दे वक्ष्यते) मुसावायवत्तिय-पुं०(मृषावादप्रत्ययिक) मृषावाद आत्मपरोभयार्थमलीकवचनंतदेव प्रत्ययः कारण यस्यदण्डस्यस तथा। स०१३समा आत्मार्थं परेषां वा नायकादीनामर्थाय यो मृषा वदति तस्मिन् क्रियास्थाने, नपुं०। प्रव० 121 द्वार। आतुला ('मुसा-दण्ड' शब्दे सूत्रं दर्शितम्) मुसावायवाय-पुं०(मृषावादवाद) मृषावादसत्के विकत्थने, "मुसावाय स्स वायं वयमाणे कप्पस्स पत्थारे भवई" मृषायादस्य सत्कं, वादंविकथनं, वार्ता वा वदति साधौ प्रायश्चित्तप्रस्तारो भवतीति / स्था०६ ठा०॥ मुसावायविरइ-स्त्री०(मृषावादविरति) सर्वस्मान्मृषावादाद् विरतो, महाका "अलियवयणस्स विरई सावजं सव्वमविन भासिज्जा'' महा० १चू०। मुसावायवेरमण-न०(मृषावादविरमण) अलीकवचनान्निवृत्ती, अहावरे दोचे भंते ! महव्वए मुसावायाओ वेरमणं, सव्वं भंते ! मुसावायं पचक्खामि, से कोहा वा लोहा वा भया वा हासा वा नेव सयं मुसं वएज्जा नेवन्नेहिं मुसं वायावेजा, मुसं वायंते वि अन्ने न समणुजाणामिजावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। दुचे भंते ! महव्वए उवडिओ मि सव्वाओ मुसावायाओ वेरमणं २।(सूत्र-४) अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणं, सर्व भदन्त! मृषावादं प्रत्याख्यामीति पूर्ववत्, तद्यथा-क्रोधाद्वा लोभाद्रेत्यनेनाद्यन्तग्रहणान्मानमायापरिग्रहः भयाद्वाय हास्याद्वेत्य-नेन तुप्रेमद्वेषकलाहाभ्याख्यानादिपरिग्रहः। (णेव सयं मुसं वदेज्ज त्ति) नैव स्वयं मृषा वदामि, नैवान्यैर्मृषा वादयामि, मृषा वदतोऽप्यन्यान्न समनुजानामीत्येतत्यावजीवमित्यादिच भावार्थमधिकृत्य पूर्ववत्। दश०४ अ०। (मुसावायशब्दे चतुर्विधोऽयं व्याख्यातः) (स्थूलान् मृषावादाविरमणं द्वितीयमणुव्रतम् 'अलियवयण' शब्दे प्रथमभागे 773 पृष्ठे गतम्) एतद्ग्रतफलं विश्वासयशःस्वार्थसिद्धिप्रियाऽऽदेयाऽमोघवचनतादि, यथा "सव्वा उ मंतजोगा, सिझंती धम्मअत्थकामा य। सचेण परिग्गहिया, रोगा सोगा य नस्संति॥१॥ सचं जसस्स मूलं, सच्चं विस्सासकारण परम। सचं सग्गद्दारं सच्चं सिद्धीइ सोपाणं // 2 // " एतदग्रहणेऽतिचरणे च वैपरीत्येन फलम्"जं जं वचइ जाई, अप्पिअवाई तहिं तहिं होइ। नसुणइ सुहे सुसद्दे, सुणइ असोअव्वए सद्दे।।१।। दुग्गंधो पूइमुहो, अणि?वयणो अफरुसवयणो अ। जडएडमूअमम्मण-अलिअवयणजपणे दोसा।॥२॥" इहलोए चिअ जीवा, जीहाछेअं वहं च बंधं वा। अयसंधणनासं वा, पावंती अलियवयणाओ॥३॥" इत्यादि / // 26 // ध०२ अधि०। पञ्चा०। श्रा०) अथ द्वितीयव्रतस्य तान् (अतिचारान् आहअसौ द्विधाऽणुस्थूलाभ्यां, तत्राद्यः प्रचलादितः। द्वितीयः क्रोधलौभादे-मिथ्याभाषा द्वितीयके ||4|| द्वितीयके-मृषावादविरतिरूपेऽसावतिचारः, अणुस्थूलाभ्याम्सूक्ष्मबादराभ्यां, प्रकाराभ्यां, द्विधा-द्विप्रकारो, भवतीति शेषः। तत्रआद्यःसूक्ष्मः, प्रचलादितो निद्राविशेषादेर्भिय्याभाषा-असत्यभाषणं भवति, यथा-प्रचलसि किं दिवा? इत्यादिचोदितः प्राह-नाहं प्रचलामि इत्यादि / क्रोधादेः-क्रोधलोभहास्यभयैर्मिथ्याभाषा द्वितीयो बादरः परिणामभेदाद्भवतीति, यतः पञ्चवस्तुके-"बिइअंमि मुसावाए, सो सुहुमो बायरो अणायव्यो / पयलाइ होइ पढमो, कोहादभिभासणं बिइओ // 656 / / " ध०३ अधिo द्वितीयं व्रतमुच्यतेथूलगमुसावायं समणोवासओ पचक्खाइ, से य मुसावाए पंचविहे पन्नत्ते, तं जहा-कन्नालीए गवालीए भोमालीए नासावहारे कुडसक्खि(त्ते)ज्जे / थूलगमुसावायवेरमणस्स समणोवासएणं इमे पंच अइयारा जाणियय्वाण भासियव्वा। तं जहासहसब्भक्खाणे रहस्सब्भक्खाणे सदारमंतभेए मोसुवएसे कूडलेहकरणे // 2 // मृषावादो हि द्विविधः-स्थूलः, सूक्ष्मश्च / तत्र परिस्थूलवस्तु विष-योऽतिदुष्ट विवक्षासमुद्भवः स्थूलो, विपरीतस्त्वितरः / तत्र-स्थूल एव स्थूलकः स चासौ मृषावादश्चेति