SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ मुत्तिमग्ग 316 - अभिधानराजेन्द्रः - भाग 6 मुय मुत्तिमग्ग-पुं०(मुत्तिमार्ग) मुक्तिनिष्परिग्रहत्वम्- अलोभतेत्यर्थः सैव | मुद्दियासार-पुं०(मृद्वीकासार) मृद्वीका द्राक्षा तत्सारनिष्पन्नासव-विशेषां निर्वृत्तिपुरस्य मार्ग इव मार्गः / बृ०६ उ०। मुक्तिरहितार्थकर्मप्रच्यु- __मृद्वीकासारः / आसवभेदे,जी०३प्रति०४ अधि०। प्रज्ञा०। तिस्तस्या मागों मुक्तिमार्गः / ध०३ अधि०। मुक्तेरशेषकर्मप्रच्युति- | मुद्दी-(देशी) चुम्बने, देना०६ वर्ग 133 गाथा। लक्षणायाः मार्गः / सम्यग्दर्शनज्ञानचारित्रात्मको यस्मिस्तन्मुक्तिमार्गम्। मुद्ध-पुं०(मुग्ध) क-गट-ड-त-द-प--श--ष--स-क-पामूल सत्र० १श्रु०७अ०ज्ञानलक्षणचारित्रात्मके, आचा०१ श्रु०६ अ०१3०। लुक / / 8 / 277 / / इति ग्लुक् / प्रा०। अव्युत्पन्नमतौ, जी०१ प्रतिका ज्ञानदर्शनचारित्रात्मके, दश०६ अ०। अहितवि-च्युतेरुपाये, भ०६० | पशा 33 उ०। सकलधर्मवियोगहेतो, प्राप्तनिर्लोभताके च औ०। *मूर्धन्-पुंग ललाटे, प्रव०२ द्वार। शिरसि, सूत्र०१ श्रु०४ अ०२उ०! नुत्तिसुह-न०(मुक्तिसुख) मोक्षसुखे, सूत्र०१ श्रु०३ अ०४ उ०। तथा मुद्धजणहियय-न०(मुग्धजनहृदय) मुग्धः स्वल्पमतियों जनो लोक"तणसंशारनिसण्णो वि, मुणिवरो भट्टरागमयमोले। जं पावइ मुत्तिसुहं. स्तस्य हृदयं मानसम्। अल्पज्ञाभिप्राये, जी०१ प्रति०। कत्तो तं चक्कवटी वि // 1 // " सूत्र०२ श्रु० ५अ०आचा०। सिद्धिसुखे, मुद्धमइ-पु०(मुग्धमति) अव्युत्पन्नामती, मूढमतौ, षो० 6 विव०। स्था। मुक्तिः सर्वसुखाना संसारिकाणां मध्ये साद्यपर्यवसितत्वादुत्तमम्। संथा। मुद्धय-पुं०(मूर्द्धज) केशे, जी०३ प्रति०४ अघिका प्रति०। प्रश्न०। मुत्तुं -अव्य०(मुक्त्वा) छोडयित्वेत्यर्थे , व्य०८ उ०। परित्यज्येत्यर्थे, मुद्धसूल-न०(मूर्द्धशूल) मस्तकपीडायाम, विपा०१ श्रु०१ अ०। झा० २०२अधिका मुद्धाभिसित्त-पुं०(मु भिषिक्त) सर्वैरपि प्रत्यन्तराजैः प्रतापमसहमुत्तोली-स्त्री०(मुक्तोली) अधः उपरि च सङ्कीर्णायां मध्ये त्वीषद्विशालाया कोष्ठिकायाम्, ज०३ वक्ष०ा अनुवा मानैर्नान्यथारमाकं गतिरिति परिभाव्य मूर्द्धभिर्मस्तकैरभिषिक्तः पूजितो मूर्धाभिषिक्तः / रा०ा नि०चूला सूत्रका राजनि, सूत्र०२ श्रु० अ०। मुदागर-पुं०(मुदाकर) हर्षजनके, सूत्र०१ श्रु० ६अ। अष्टमदिवसतिथौ,कल्प०१ अधि०६ क्षण। मुदितादिगुण-पुं०(मुदितादिगुण) सदशसमुत्पन्ने मूर्द्धाभिषिक्तादिगुणवति राजनि, 'मुदितादिगुणो राया, " मुदितादिगुणः-सद्वंशजादि मुटम-(देशी) गृहान्तस्तिर्यग्दारुणि, देना०६ वर्ग १२३गाथा। गुणः आदिशब्दान्मूर्खाभिषिक्तादिग्रहः / पञ्चा० 17 विव०। मुमुक्खु-पुं०(मुमुक्ष) संसारोद्विग्नमनसि, संसारोद्विग्रमना मुमुक्षुः संयममुद्दप्पाया-स्त्री०(मुद्रापाया) मुद्राकल्पायाम, पञ्चा०४ विव०। तपसी पीडाकरत्वेन न वेत्ति। आचा०१ श्रु०३ अ०१ उ०। मोक्षपुरगन्तरि, विशे० आ०म० मुहय-पुं०(मुद्रक) ग्राहभेदे, प्रज्ञा०१ पद। मुद्दा-स्त्री०(मुद्रा) अङ्गुल्याभरण विशेषे, अनु०॥ शैल्याम्, द्रव्या०७ मुम्मुय-पुं०(भूकमूक) प्राकृतशैल्या छान्दसत्वाच तथा रूपम्, मूकादपि अध्या०। प्रव०। हस्ताद्यङ्गविन्यासविशेषे, योगमुद्राजिनमुद्रामुक्ताशुक्ति मूके, गद्गदभाषित्वेनाव्यक्तभाषिणि, सूत्र०१ श्रु०१२ अ०। मुद्रात्मकं सूत्रपाठसमकभावितया मूलमुद्रात्रयम् / सघा०१ अधि०१ | मुम्मुर-पुं०(मुर्मुर)अङ्गारे, पिं० फुम्फुकाग्नौ, भस्ममिश्रिताग्निकणे, जी०१ प्रस्ता०। दर्श०। प्रति प्रतिका भला स्था० उत्त०। सूत्र० प्रविरलाग्निकणानुविखे भस्मनि, मुद्दापुरुष-पुं०(मुद्रापुरुष) मुद्रापदविभूषिते राजपुरुषे, बृ०१ उ०३ प्रका आचा०१ श्रु०१ अ०४ उ० करीषेऽग्नौ, पिं०। करीष-करीषाग्न्योः , द०ना०६ वर्ग 147 गाथा। मुद्दिया-स्त्री०(मुद्रिता) मृत्तिकादिमुद्रायुक्ते, वृ०२उ०। ज्ञा०ा लाञ्छिते, झा०१ श्रु०२ अ०। बृ० / भा मुम्मुही-स्त्री०(मुड्मुखी) मोचन मुक् जराराक्षसीसमाक्रान्तशरीर-गृहस्य *मुद्रिका-स्त्री० हस्ताङ्गुलीसम्बन्धिनि आभरणे, ज्ञा०१ श्रु०१ अ०। जीवस्य भुचं प्रति मुखम्-आभिमुख्यं यस्यां सा मुड्मुखीति वर्षशतायुषों icaa कल्पका औ नवम्या दशायाम्। स्था० 10 ठा०३ उ० तक *मृढीका-स्त्री०। द्राक्षायाम, नं०। बृ०॥ ध० म०। ५०व०। प्रज्ञा०। नवमी मुम्मुही नाम, जं नरो दसमस्सिओ। आचाल। स्था०। जीन जराघरे विणस्संते, जीवो वसइऽकामओ / / 6 / / मुद्दियापिंगलंगुलि-त्रि०(मुद्रिकापिङ्ग लाडलि) मुद्रिकाभिः पिङ्गलाः नवमी मुन्मुखी नाम वर्त्तते, यां मुन्मुखी दशा नर आश्रितो जराघरेपीतवर्णा अङ्गुलयो यस्य। कल्प०१अधि०३ क्षण। शरीरे, विनश्यति सति जीवोऽकामको विषयादि-वाञ्छारहितो वसति। मुद्दियामहुर-न०(मृबीकामधुर) मृदीका द्राक्षा तद्वत्सेव वा मधुरम् / तं० दशा द्राक्षामिष्टे, स्था०४ ठा०३ उ० | मुय-त्रि०(मृत) विनष्ट, आचा०१ श्रु०४ अ०३ उ०। सूत्रा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy