________________ मुत्ति 318 - अभिधानराजेन्द्रः - भाग 6 मुत्तिपह द्धलयता स्याद्वादमुद्रण, किं भूतं? परः प्रकृष्टो मानो दो यस्मात्तत्तथा / यथाश्रुति सूत्रार्थः-गुणविशेषाणामाश्रयो द्रव्यमेव व्यक्तिर्मूर्तिश्चति दयावतामनेकान्तप्रणयितया जगदुद्धिीर्षावतां सिताम्वरसाधूनां परमा- तस्येष्टम् / यथोक्तम्-''गुणविशेषाणां रूप-रस-गन्ध-स्पर्शानाम् नन्दचर्चयामहोदयमीमांसया वयं परमेणोत्कृष्ट नानन्देन, पीनाः- | गुरुत्व-द्रवत्व-घनत्य-संस्काराणाम् अव्यापिनश्व परिमाणविशेषपुष्टाःस्मः // 32 / / द्वा० 31 द्वा० स्याश्रयो यथासम्भवं तद् द्रव्यं मूर्ति (मूर्तिः) मूञ्छितावयवत्वात" मुक्तिफलम् (न्यायद० वात्स्या०भा०पृ०२२४) इति। सम्म० १काण्ड १गाथा। मुत्तीए णं भंते ! जीवे किं जणयइ ? मुत्तीए णं अकिंचणत्तं | मुत्तिअद्विन्-पुं०(मुक्त्यर्थिन्) मुक्तेःपरमपदस्यार्थी अभिलाषी / कैवल्यजणयइ, अकिंचणे य जीवे अत्थलोभाणं पुरिस्राणं अपत्थ- | सुखार्थिनि, ध०३ अधिo णिज्जे भवइ / 47|| मुत्तिअदोस-पुं०(मुक्त्यद्वेष) मनाङ् मुक्त्यनुरागे, द्वा०) हे भगवन् ! मुक्त्या -निर्लोभत्वेन, जीवः किं जनयति? गुरुराह- उक्तेषु पूर्वसेवाभेदेषु मुक्त्यद्वेषं प्राधान्येन पुरस्कुर्वन्नाहहेशिष्य ! मुक्त्या अकिञ्चनत्वम्-निष्परिग्रहत्वम्, उत्पादयति। अकिञ्च- उक्तभेदेषु योगीन्द्र-मुक्त्यद्वेषः प्रशस्यते। नत्वेन जीवः अर्थलोभानाम् अप्रार्थनीयो भवति, कोऽर्थः-योऽकिशनो- मुक्त्युपायेषु नो चेष्टा, मलनायैव यत्ततः।।१।। निष्परिग्रहो भवति-स पुरुषोऽर्थे लोभो येषां तेऽर्थलोभाः द्रव्यार्थिन (उक्तभेदेष्विति) मलनायैव-विनाशनिभित्तमेव, तद्धिभवापायोत्कश्वौरादयः / पुरुषास्तेषाम् अप्रार्थनीयः-तैरवञ्चनीयः, चौरादया हि टेच्छया स्यात्। सा च न मुक्त्यद्वेष इति मुक्त्युपायमलनाभावप्रयोजनिष्परिग्रह किं कुर्वन्ति, परिग्रहवता चौरेभ्यो भीतिः स्यात् / उत्त० 26 कोऽयम्। अ०। अशेषकर्मप्रच्युती,सूत्र०२ श्रु०२ अ०। भवोपग्राहिकर्मभ्यः प्रच्युतो, विषान्नतृप्तिसदृशं, तद्यतो व्रतदुर्ग्रहः। पं० स०२ द्वार / कर्म०। ध०। मोक्षगतो, आतुoा निःसङ्ग तायाम्, आ० उक्तः शास्त्रेषु शस्वाग्नि-व्यालदुर्ग्रहसन्निभः।।२।। चू० 4 अ० मुच्यन्ते सकलकर्मभिर्यस्यामिति मुक्तिः / ईषत्प्रारभारायां (विषेति) तन्मुक्त्युपायमलनं विषाऽन्नतृप्तिसदृशम् आपाततः सुखापृथिव्याम्, स्था०८ ठा०३ उ०। परमपदे, "लोअग्ग परमपयं मुत्ती सिद्धी भासहेतुत्वेऽपि बहुतरदुःखानुबन्धित्वात्। यद्-यस्माद् व्रताना दुर्गहोsसिवं च निव्वाण'' पाइ० ना०२० गाथा। सम्यगङ्गीकारः उक्तः / शारवेषु योगस्वरूपनिरूपकग्रन्थेषु, शस्वाग्निव्या* मूर्ति-स्त्री० / शरीरे, विशे०। 'मुत्ती गत्तं बुंदी संघयणं निग्गहा तणू लानां यो दुर्गहो-दुर्गृहीतत्व, तेन सन्निभः-सदृशः, असुन्दरपरिणामत्वात् काओ'' पाइ० ना०५६ गाथा। आ० मा स्था० वर्णादिमत्त्व, यद्योगा / / 2 / / द्वा० 13 द्वा० न्मूर्त भवति। स्था०४ टा०१उ०। गुणविशेषाश्रये, राम्म०। 'व्यक्तिर्गुण संमोहादननुष्ठानं, सदनुष्ठानरागतः। विशेषाश्रयो मूर्तिः" (न्यायद०अ०२ आ०२ सू०६६) इति। अस्यार्थी तद्धेतुरमृतं तु स्या-च्छ्रद्धया जैनवर्त्मनः / / 13 / / वार्त्तिककारमतेन-"विशिष्यत इति विशेषः गुणेभ्यो विशेषो गुणविशेषः कम्माभिधीयते. द्वितीयश्चात्र गुणविशेषशब्द एकशेष कृत्वा निर्दिष्टः तेन (समोहादिति) समोहात् संनिपातोपहतस्येव सर्वतोऽनध्यवसायादनगुणपदार्थो गृह्यते-गुणाश्च ते विशेषाश्च गुणविशेषाः- विशेषग्रहणमाकृति नुष्ठानमुच्यते, अनुष्ठानमेव न भवतीतिकृत्वा / सदनुष्ठानरागतस्तात्विनिरासार्थम्। तथाहि-आकृतिःसंयोगविशेषस्वभावा, संयोगश्च गुणपदा कदेवपूजाद्याचारभावबहुमानादिधार्मिककालभाविदेवपूजाद्यनुष्ठान र्थान्तर्गतः ततश्चासति विशेषग्रहणे आकृतेरपि ग्रहणं स्यात्, न च तस्या तद्धतुरुच्रुते। मुक्त्यद्वेषेण मनाग मुक्त्यनुरागेण वा शुभभावलेशसंगव्यक्तावन्तर्भाव इष्यते पृथक् स्वशब्देन तस्या उपादानात्। आश्रयशब्देन मादस्य सदनुष्ठानहेतुत्वात्, जैनवर्त्मनो जिनोदितमार्गस्य, श्रद्धयाद्रव्यमभिधीयते-तेषां गुणविशेषाणामाश्रयस्तदाश्रयो द्रव्यमित्यर्थः सूत्रे इदमेव तत्त्वमित्यध्यवसायलक्षणया त्वनुष्ठानममृतं स्याद, अमरणहेतु'तत्' शब्दलोपं कृत्वा निर्देशः कृतः ,एवं च विग्रहः कर्त्तव्यः गुणविशेषाश्च त्वात् / तदुक्तम्-"जिनोदित-मिति त्वाहुर्भावसारमदः पुनः / गुणविशेषाश्चति गुणविशेषाः तदाश्रयश्चेति गुणविशेषाश्रयः, समाहार संवेगगर्भमत्यन्त-ममृतं मुनिपुङ्गवाः! / / 1 / / " / / 13 / द्वा० 13 द्वा०। द्वन्द्वश्वायम् "लोकाश्रयत्वात् लिङ्गस्य" (अ०२ पा०२ सू० 26 महा मुत्तिणिलय-पुं०(मुक्तिनिलय) शत्रुञ्जये, ती०१ कल्पना भाष्ये पृ० 471 पं०८) इति नपुंसकलिङ्गाऽनिर्देशः। तेनायमर्थो भवति मुत्तित्थि-स्त्री०(मुक्तिस्त्री) मुक्तिरूपयोषिति, "मुञ्चाग्रहमिमं मातयोऽयं गुणविशेषाश्रयः सा व्यक्तिश्वोच्यते मूर्तिश्चति / तत्र यदा द्रव्ये मानुषीषु न मे मनः / मुक्तिस्त्रीसङ्ग मोत्कण्ठ–मकुण्ठमवतिष्ठते / / 1 / / '' मूर्तिशब्दस्तदाऽधिकरणसाधनो द्रष्टव्यः मूर्छन्त्यस्मिन्नवयवा इति मूर्तिः, कल्प०१ अधि० 7 क्षण। यदा तु रूपादिषु तदा कर्तृसाधनः-मूर्च्छन्ति द्रव्ये समवयन्तीति रूपादयो / मुत्तिधारापुडग-न०(मुक्तिधारापुटक) मुक्तिसम्पुटे, प्रश्र०५ संव० द्वार। मूर्ति / व्यक्तिशब्दस्तु द्रव्ये कर्मसाधनः रूपादिषु करणसाधनः'' (अ0 मुत्तिपह-पुं०(मुक्तिपथ) मोक्षमार्गे , 'ज्ञानदर्शनचारित्राणि सम्यग्दर्शन२आ० 22068 न्यायवा०पृ० 332503-24) भाष्यकारमतेन च ज्ञानचरित्राणि मोक्षमार्ग' इति / नं०