________________ मुय ३२०-अभिधानराजेन्द्रः - भाग 6 मुसादंड *मुद-स्त्री०। मोदनं मुद्। हर्षे, सूत्र० 17013 अ०। मुरुमुंड-(देशी) जूटे,दे०ना०६ वर्ग 117 गाथा। मुयंग-पुं०(मृदङ्ग) मर्दले, सू०प्र०१८ पाहु०। लघुमर्दले, जं०३ वक्ष०ा / मुरुमुरिअ-न० कामचिन्तायाम, "मुरुमुरिअंरूराइअं' पाइ० ना०१८२ रा०ा विपा० गाथा। मुयंगपुक्खर-न०(मृदङ्गपुष्कर) मृदङ्गोलोकप्रतीतो मर्दलस्तस्यपुष्करं मुलासिअ-(देशी) स्फुलिङ्गे, दे०ना०६ वर्ग 135 गाथा। मृदङ्गपुष्करम्। मर्दलस्य चर्मपुटके, रा० ज० जी०। मुल्ल-न०(मूल्य) अर्घे, नि०चू०२० उ०। आव० 'मुल्लाइं वेअणाई' मुयग्ग-पुं०(मुदग्र) जीवे विभङ्गज्ञाने, बाह्याभ्यन्तरपुद्गलरचितशरीरोजीव पाइ०ना० 162 गाथा। इत्यवष्टम्भवद्, भवनपत्यादिदेवानां बाह्याभ्यन्तरपुद्गलपर्यादानतो मुविसयंगारखुट्टामा-त्रि०(मुद्विषयाङ्गारवृष्ट्याभां) मुदो हर्षस्य विषयो वैक्रियकरणदर्शनादिति / स्था०७ ठा०। यस्तस्मिन्नङ्गारवृष्ट्याभा अङ्गारवृष्टिसदृशा / प्रमोदविषयार्थोपधातमुयच-पुं०(मृतार्च मुदर्च ) मृतेन स्नानविलेपनसंस्काराभावादर्चातनुः; कारिण्याम्, पो०१४ विव०। शरीरं,यस्य स मृतार्चः / यद्वा-मोचनं मुद् तद्भूता शोभना अर्चापद्मा- मुस-धा०(मुष)स्तेये, व्यञ्जनाददन्ते॥१२३६॥ इति व्यञ्जदिका लेश्या,यस्य स भवति मुदर्चः। प्रशस्तदर्शलेश्ये, सूत्र०१ श्रु०१३ नान्तधातोरन्तेऽकारः / मुसइ / मुष्णाति / प्रा०॥ अ० अकषायिणि, आचा०१ श्रु०४ अ०३उ०। मुसंठि-पुं०(मुषण्डि) प्रहरणविशेषे,लपेटाभिधाने शस्त्रभेदे, जी०३ प्रति० मुया-स्त्री०(मुत) प्रीतौ, द्वा० 18 द्वा०। 1 अधि० २उ०। प्रश्नका रा०ा प्रज्ञा० स०। साधारणवनस्पतिकायभेदे, मुर-धा०(स्फुट) हास्येनस्फोटे, हासेन स्फुटेर्मुरः॥८॥११४|| जी०१ प्रति०। उत्त०। प्रज्ञा०।। हास्येन करणेनयः स्फुटिस्तस्य मुरादेशो भवति। मुरइ। हासेनस्फुटति। मुसल-न०(मुसल) मुहुर्मुहुर्लसतीति मुसलम् / धान्यकण्डनोपप्रा०४पाद। करणे,अनु०॥ चतुर्हस्तप्रमाणेऽवमानविशेषे, ज्यो०२ पाहु० अनु०॥ मूरई-(देशी) असत्याम्, दे०ना०६वर्ग 135 गाथा। उत्तका सूत्र०। भ०। प्रश्न। ति० ०"छण्णउअंगुलिमाणेणं धणूनामुरंडी-स्त्री०(मुरण्डी) मुरण्डदेशोद्भवायाम्, रा०। सूत्र०। लियाजुगे अक्खे मुसले वि" स०६६ सम०) मुरय-पुं०(मुरज) महाप्रमाणे मर्दले, राणा जंगलघण्टिकायाम, औ० - मुसलाउह-पुं०(मुसलायुध) बलदेवे, "रामोसीरी मुसलाउहो बलो कामजी० आ०म०। कल्पका ज्ञा०ा महामर्दले, भ०६ श०३३ उ० औ०। / पालो य" पाइ० ना०२३ गाथा। मानविशेषे, ज्ञा०१ श्रु०७अ० वाद्यभेदे, "मुइंगो मुरओ' पाइ० ना० मुसह-(देशी) मनआकुलत्वे, दे०ना०६ वर्ग 134 गाथा। 266 गाथा। मुसा-अव्य०(मृषा) मृषाशब्दस्त्वव्ययो ऽलिङ्गश्चेति / स्था० 10 ठा०। मुररि-पुं०(मुररि) आभरणविशेषे, औ०। भ०। अचौरे चौरोऽयमित्याख्यानवचने,दश०६ अ०। अन्यथा-स्थिततत्त्व-- मुरिअ-(देशी) त्रुटिते, देवना०६ वर्ग 135 गाथा। स्यान्यथाप्रतिपादने सूत्र०१श्रु० 110370 / मिथ्याऽनृतं मृषेति पर्यायाः। मुरियवंस-पुं०(मौर्यवंश) चन्द्रगुप्तवंशे, नि० चू०१६ उ०। विशेला पञ्चा०ा "असन्तोऽपि स्वका दोषाः, पापशुद्ध्यर्थमीरिताः। न मुरुड-पुं०(मुरुण्ड) अनार्यदेशभेदे, सूत्र०१ श्रु०५ अ०१ उ०। प्रव०। मृषायै(अत्र मृषाशब्दः स्त्रियाम् / ) विसंवाद-विरहात्तस्य कस्यचित् प्रज्ञा०। नि० चू०। प्रश्नास्वनामख्याते पाटलिपुत्रनगरराजे, स्वनाम- ॥१॥"पं०व०४ द्वार। नि०चूल अलीके, प्रव०६ द्वार। आतु०। स्था०| ख्याते प्रतिष्ठानपुरराजे च / नं०। 'पाटलीपुत्रनगरे, मुरुण्डोऽभून्म- नि० चूला उत्त०। मृषेत्यसत्यंभूतनिहवादि। उत्त०१ अस्था०। सूत्र०। हीपतिः / आचार्यः पादलिप्ताख्यस्तत्र विद्याजलार्णवः / / 1 / / ' आ० क० मुसाणुबंधि(ण)-न०(मृषानुबन्धिन) पिशुनासभ्यासद्भूतघातादिवचन३ अ०। व्य० आO1म०बृ०। नि०चू०। ('विज्जा' शब्दे कथा) प्रणिधाने, ध०३अधिo मुरुण्डदेशोद्भवे, त्रि०भ०६श०३३ उ०। ज्ञान मुसादण्ड-पुं०(मृषादण्ड) अलीकजन्ये वधे, "आयट्ठ नायगाईण, वावि मुरुडजड-पुं०(मुरुण्डजड) मुरुण्डस्य राज्ञो हस्तिति, बृ० ३उ०। अट्ठाइ जो मुसं वयइ / सो मोसपच्चईओ, दंडो छट्ठो हवइ एसो मुरुडदुत्त-पुं०(मुरुण्डदूत) मुरुण्डस्य राज्ञो दूते, बृ०१३०३ प्रक०। व्या // 1 // " आव०४अ) मुरुक्ख-पुं०(मूर्ख) पद्म-छद्म-मूर्ख-द्वारे वा ।।८।२।११२शा इत्यनेन अहावरे छ8 किरियट्ठाणे मोसावत्तिए त्ति आहिजइ, संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उद्वेति खात्पूर्वमुत् / मुकलो / मुरुक्खो। से जहाणामए के इ पुरिसे आयहे वा णाइहे उं वा मूढे, प्रा०२ पाद। अगारहे वा परिवारहेउं वा सयमेव मुसं वयति, अण्णेण मुरुगा-स्त्री०(मुरुका) त्रीन्द्रियजीवभेदे, जी०१प्रतिका विमुसंवाएइ मुसं वयं पि अण्णं समणुजाणइ, एवं खलु