________________ मुत्तावली 314 - अभिधानराजेन्द्रः - भाग 6 मुत्ति सव्वकामगुणियं पारेत्ता-दुवालसं करेति, दुवालसं करेत्त स-- | देवौ। जी०१प्रतिका व्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता-चउत्थं करेति, | मुक्तावलीवरभद्द-पुं०(मुक्तावलीवरभद्र) मुक्तावलीयरद्वीपस्य समुद्रस्य चउत्थं करेत्ता-सव्वकामगुणियं पारेति, सव्वकामगुणियं, च पूर्वार्धाधिपती देवे, जी० 3 प्रति०५ अधिका पारेत्ता-चोद्दसमं करेति, चोहसमं करेत्ता-सव्वकामगुणियं मुत्तावलीवरमहावर-पुं०(मुक्तावलिवरमहावर) मुक्तावलीवरद्वीपस्य पारेति, सव्वकामगुणियं पारेत्ता-चउत्थं करेति, चउत्थं करेत्ता समुद्रस्य च परार्द्धाधिपतौ देवे, जी०३ प्रति०४ अधि सव्वकामगुणियं पारेति, सध्वकामगुणियं पारेत्ता-सोलसमं मुत्तासुत्ति-स्त्री०(मुक्ताशुक्ति) मुक्ताफलयोन्याकाराया हस्तविन्याकरेति, सोलसमं करेत्ता-सव्वकामगुणियं पारेति, सव्वकाम समुद्रायाम,पञ्चा० 3 विव०। प्रव०। सङ्घा०। मुक्ता मौक्तिकानि तासा गुणियं पारेत्ता--अट्ठारसं करेति, अट्ठारसं करेत्ता-सव्वकाम शुक्तिरुत्पत्तिस्थानम् / मुक्तोत्पत्तिस्थाने, दर्श०१ तत्त्व० गुणियं पारेति, सव्वकामगुणियं पारेत्ता-वीसतिमं करेति, मुत्ताहल-न०(मुक्ताफल) फो भ-हौ / / 8 / 1 / 226 / / कचित्तु हः। वीसतिमं करेत्ता-सव्वकामगुणियं पारेति, सव्वकाम-गुणियं मुत्ताहल / शुक्तिजे रत्ने, (मोती) प्रा०१ पाद। पारेत्ता-चउत्थं करेति, चउत्थं करेत्ता-सव्वकामगुणियं पारेति, मुत्ति-स्त्री०(मुक्ति) मोचनं मुक्तिः / लोभपरित्यागभावनायाम, आव०४ सव्वकामगुणिचं पारेत्ता-बावीसइमं करेति, बावीसइमं करेत्ता अ०) बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदे, ध०३ अधि०। राधा ज्ञान सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता-चउत्थं करेति, निर्लोभतायाम्, उत्त० 26 अ० आव०। स्था०ा लोभोदयनिरोधे, औ०। चउत्थं करेत्ता-सव्वकामगुणियं पारेति, सव्वकामगुणियं घ०। पा०। पञ्चा०। धर्मोपकरणेऽप्यमूर्छायाम, द्वा० 27 द्वा०। स्था०। पारेत्ता-चोव्वीसइमं करेति, चोव्वीसइमं करेत्ता सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्ता-चउत्थं करेति, चउत्थं करेत्ता-- प्रश्रवा निरन्तर बहवो जीवा मुक्तो यान्ति परं मुक्तौ संकीर्ण न जायते, सव्वकामगुणियं पारेति, सव्यकामगु-णियं पारेत्ता-छव्वीसइम संसारश्व रिक्तो न भवति, तस्य को दृष्टान्त इति प्रश्ने, उत्तरम् यथा करेति, छव्वीसइमं करेत्ता-सव्वका-मगुणियं पारेति, सव्व भूमिकमृत्तिका मेघजलप्रेरिता समुद्रमध्ये निरन्तरं याति, तथापि समुद्रः कामगुणियं पारेत्ता चउत्थं करेति, चउत्थं करेत्ता-सव्वकाम पूर्णो न भवति, भूमिकायां च गर्ता न भवन्ति, तथा मुक्तावप्ययमेव गुणियं पारेति, सव्वकामगुणियं पारेत्ता-अट्ठावीसं करेति दृष्टान्तो ज्ञेय इति।।४५७।। सेन०३ उल्ला०। अट्ठावीसं करेत्ता-सव्वकामगुणियं पारेति, सव्वकामगुणियं कवलभोजित्वेऽपि कृतार्थत्य केवलिनो व्यवस्थापितम् / सर्वथा पारेत्ता-चउत्थं करेति, चगत्थं करेत्ता-सव्व-कामगुणियं कृतार्थत्वं चास्य मुक्तौ व्यवतिष्ठते इति बहुविप्रतिपत्तिनिरासेन मुक्तिस्त्र पारेति, सव्वकामगुणियं पारेत्ता-चउत्थं करेति, चउत्थं करेत्ता व्यवस्थाप्यते। सव्वकामगुणियं पारेति, सव्वकामगुणियं पारेत्तातीसइमं करेति, दुःखध्वंसः परो मुक्ति-मनिं दुःखत्वगत्र च / तीसइमं करेत्ता-सव्वकामगुणियं पारेति, सव्वकामगुणियं आत्मकालान्यगध्वंस--प्रतियोगिन्यवृत्तिमत्॥११॥ पारेत्ता-चउत्थं करेति चउत्थं करेत्तासव्व-कामगुणियं पारेति, दुःखध्वंस इति–परो दुःखध्वंसो मुक्तिः / परत्वं च समानकालीनसव्वकामगुणियं पारेत्ता-वत्तीसइमं, वत्तीसइमं करेत्ता-सव्व- समानाधिकरणदुःखप्रागभावासमानदेशत्वं वर्धमानग्रन्थे श्रूयते। तत्र च कामगुणियं पारेति, सव्वकामगुणियं पारेत्ता-चउत्थं करेति, यद्यत्स्वसमानकालीनस्वसमानाधिकरणदुःखप्रागभावसमानदेशचउत्थं करेत्ता-सव्वकामगुणियं पारेति, सव्वकामगुणियं मिदानीतनदुःखध्वंसादि तत्तद्भेदो निवेश्यः / अन्यथा--चरमदुःखध्वंसपारेत्ता-चोत्तीसइमं करेति, एवं तहेव ओसारेति०जाव चउत्थं समानकालीनसमानाधिकरणदुःखप्रागभावाप्रसिद्धः। वस्तुतः करेति, चउत्थं करेत्ता-सव्वकाम-गुणियं पारेति, एक्काए समानाधिकरणदुःखप्रागभावासमानकालीनदुःखध्वंसो मुक्तिः / इत्येक कालो-एक्कारस मासा पनरस य दिवसा चउण्हं तिण्णि वरिसा लक्षणम् / अपरं च-"समानकालीनदुः खप्रागभावसमानाधिकरणी दस य मासा सेसं ०जाव सिद्धा। (सूत्र०-२५) अन्त०८ वर्ग दुःखध्वंस' इति। लक्षणद्वये तात्पर्यम्। तेन नासमानदेशत्वविवेचने न्यअ० तरविशेषणवैयर्थ्यम् / मानप्रमाणं, चात्र मुक्ती, दुःखत्वमिति पक्षः / मुत्तावलीभद्द-पुं०(मुक्तावलीभद्र) मुक्तावलीद्वीपस्य पूर्वार्धाधिपती देव, आत्मकालान्यग आत्मकालान्याकाशादिवृत्तियों ध्वंसः शब्दादेस्तजी०३ प्रति०४ अधिक त्प्रतियोगिनि शब्दादाववृत्तिमदवर्तमानम्। शब्दादिवृत्तित्वेनार्थान्तरवामुत्तावलीमहाभद्द-पुं०(मुक्तावलीमहाभद्र) मुक्तावलीद्वीपपरार्द्ध-धिपे रणार्थमेतत् पक्षविशेषण, बाधास्फूर्तिदशायां तत्सिद्धिप्रसङ्गात्, नियत. देवे, जी०३ प्रति०४ अधिक। बाधस्फोरणेनैतत्साफल्याद्। अवृत्तिदुःखत्वमित्युक्तावसिद्धिः। दुःखत्यमुत्तावलीवर-पु०(मुक्तावलीवर) मुक्तावलीसमुद्रस्य पूर्वाऽ ऽधिपदेव, रय दुःखवृत्तित्वाध्वंसेत्याधुक्तावपिध्वंसप्रतियोगिनि कालान्यवृत्तीत्यास्वनामख्याले दीपभेदे च / तत्र मुक्तावलीवरभद्रमुक्तावलीवरमहाभद्री द्युक्तावपि कालान्यात्मवृत्तिदुःखध्वंसप्रतियोगिनि कालान्यन्यत्यागे चा