SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ मुत्तग 313 - अभिधानराजेन्द्रः - भाग 6 मुत्तावली मुत्तग-नर (मुक्तक स्वनामख्याते, पुष्पे, कल्प०१ अधि० ३क्षणः मुक्तावलीतपः प्राह-- मुत्तत्त-न- (मूर्तत्व) मूतों रूपरसगन्धस्पर्शादिसन्निवेशता तस्या धरण- एगो दुगाइ एकग-अंतरिआ जाव सोलस हवंति। स्वभावो मूर्तत्वम / मूर्नस्वभावे, "मूर्ति दधाति मूर्तत्वममूर्त्तत्व विपर्य- पुण सोलस एगंता, एकंतरिया अभत्तहा।।१५३७।। यात्।" द्रव्या० 12 अध्या०। लोकदृष्टव्यवहारेण मूर्तस्वभाव एवात्मा पारणयाणं सट्ठी, परिवाडी चउक्कगंमि चत्तारि। इत्येके। द्रव्या०११ अध्या। वरिसाणि हुंति मुत्ता-वलीतवे दिवससंखाए।।१५३८॥ मुत्तपुरीसुस्सग्ग-पुं०(मूत्रपुरीषोत्सर्ग) मूत्रपुरीषत्यागे, "मूत्रोत्सर्ग मलो मुक्तावली-मौक्तिकहारः, तदाकारस्थापनया यत्तपः तन्मुक्तावलीसर्ग, मैथुन रनानभोजनम्। सन्ध्यादिकर्मपूजांच, कुर्याजापं च मौनवत त्युच्यते / तत्रादौ तावदेककः स्थाप्यते, ततो दिकत्रिकादय एक१६३०२ अधि०। नि० चून कान्तरिता भवन्ति / यावत्षोडश / ततः पुनः प्रत्यागत्या षोडशादय मुत्तमल-jo(मुक्तमल) मलरहिते, दर्श० 4 तत्त्व। एककपर्यन्ता एककान्तरिता स्थाप्यन्ते। स्थापना चेयम्मुत्तरूव-०(मुक्तरूप) वैराग्यपिशुनाकारे, स्था०४ ठा०४ उ०। वा अयमर्थः-पूर्व तावदेक उपवासः, ततो द्वौ, ततः पुनरेकः, नुत्तसक्करा-स्त्री०(मूत्रशर्करा) पाषाणके मूत्ररोगे, नि० चू० 130 / ततस्रयः, तत एकः, ततश्चत्वारः, तत एकः, ततः पञ्च, तत मुत्ता-स्त्री (मुक्ता) मुक्ताफले, आ०म० १अ०। स्था०ा राण एकः, ततः षट्, तत एकः, ततः सप्त, तत एकः, ततोऽष्टौ, तत मुत्ताकलाव-न०( मुक्ताकलाप) मौक्तिकाहारे कल्प०१अधि० २क्षण। एकः, ततो नव, तत एकः, ततो दश. तत एकः, तत एकादश, तत एकः, ततो द्वादश, तत एकः, ततस्त्रयोदश, तत एकः, मुत्ताजाल-न०(मुक्काजाल) मुक्ताफलसमूह, ज्ञा० १श्रु०१ अ०। मुक्ता ततश्चतुर्दश, तत एकः, ततः पञ्चदश, ततएकः, ततः फलमये दामसमूहे. रा०ा मुक्ताजालानामन्तरेषु यान्युत्सृतानि लम्बमा षोडशोपवासाः, एवमर्द्धमुक्तावल्या निष्पन्नं द्वितीयमप्यमेव नानि हेमजालानि-सुवर्णसमूहाः / रा०ा जी०। द्रष्टव्यम्. केवलमत्र प्रतिलोमगत्या उपवासान् करोति, मुत्तादाम-न०(मुक्तादामन्) मुक्ताफलमालायाम, रा०ा औ०। तत्रथा-षोडशोप-वासान् कृत्वा एकमुपवासं करोति / ततः मुत्ताफल-न०(मुक्ताफल) मौक्तिके, मुक्ताफलानि सचित्तानि अचित्तानि पञ्चदश, तत एकमित्येवमेकोप-वासान्तरितमेकोत्तरहान्या वा पृथिवीकायदलान्यपकायदलानि वेति प्रश्ने, उत्तरम्-मुक्ताफलान्य तावनेयं यावत्पर्यन्ते द्वावुपवासौ कृत्या एकमुपवासं करोति चित्तानि पृथ्वीकायरूपाणि च भवन्तीति / / 215 / / सेन०३ उल्ला० इति, एते अभक्तार्था उपवासाः, सर्वाग्रेण च त्रीणि शतानि, मुत्तामणिमय-त्रि०(मुक्ताभणिमय) मुक्ता-मुक्ताफलानि, मणयश्चन्द्र तथाहि-द्वे पोदशसंकलने 150-150 अष्टाविंशतिश्च कान्ताद्या रत्नाविशेषाः, मुक्तारूपा वा मणयो रत्नानि मुक्ता-मणयस्त चतुर्थानि / तथा-षष्टिः पारणकानि, ततो जातमेकं वर्षम, द्विकार मुक्तामणिमयः / मुक्तामणिविकारे, स०६४ समन एतदपि तपः प्रागवच्चतसृभिः परिपाटीभिः समाप्यते, ततो मुचाऽऽलय-पुं०( मुक्ताऽऽलय) मुक्तानामाश्रयत्वादालयः मुक्तालयः। ईषत भवन्ति मुक्तावलीत-पसि दिवससंख्यया चत्वारि वर्षाणीति। प्राग्भाशयां पृथिव्याम्. जं०३ वक्ष०। स० अन्तकृद्दशासु पुनर्य एव प्रथम-पक्तिपर्यन्तवर्तिनः षोडश, मुत्तावली-स्त्री० मुक्तावली) मुक्ताफलमये आभरणविशेषे, ज्ञा० 1 श्रु० द्वितीयपक्तिप्रारम्भेऽपि त एव.एक एव षोडश क इति अ० जी० आचा०ा जला मुत्ताफलशरीरे हारे,स०७४ सम०। राण [1, 165J तात्पर्यम् / प्रव०२७१ द्वार। औ०। 101 "मुतावलीय हारों" पाइ० ना०११५ गाथा। स्वनामख्याते पितुसेणकण्हाऽवि नवरं मुत्तावलीतवोकम्म उवसंपजित्ता णं द्वीपे, समुद्रे च। मुक्तावलिद्वीपे मुक्तावलिभद्रमुक्लावलिमहाभद्रौ, मुक्ता- विहरति / तं जहा-चउत्थं करेति, चउत्थं करित्तासव्वकाम-गुणियं वली समुद्र मुक्तावलिवर-मुक्तावलि–महावरी, मुक्तावलिवर द्वीपमुक्ता- पारेति, सव्वकामगुणियं पारेत्ताछटुं करेति, छटुं करेत्तावलिवरभद्र-मुक्तावलिवरमहा-भद्रौ, मुक्तावलिवरे समुद्रे-मुक्तावलि- सव्वकामगुणियंपारेति, सव्वकामगुणियंपारेत्ताचउत्थं करेति, चउत्थं यर-मुक्तावलिमहावरी, मुक्तावलिवरावभासे द्वीपेमुक्तावलिवराव-भास- करेत्ता सव्वकामगुणियंपारेति, सव्वकामगुणियं पारेत्ता-अट्ठमं करेति, भद्र-मुक्तावलिव-राभासमहाभद्रौ, मुक्तावलिवराभवासे समुद्रे-मुक्ता- अट्ठमंकरेत्तासव्वकामगुणियं पारेति, सव्वकाम-गुणियं पारेत्ता-चउत्थं बलिरावभा-सवर--मुक्तावलिवरावभासमहावरौ / जी०३ प्रति०२ उ० | करेति, चउत्थं करेत्ता-सव्वकामगुणियं पारेति, सव्वकामगुणियं मुक्तावलिः-मौक्तिकहारः, तदाकारस्थापनया यत्तपस्तन्मुक्तावली- | पारेत्तादसमं करेति, दसमं करेत्तासव्वकामगुणियं पारेति, सव्वत्युच्यते। तपोभेदे, प्रव० कामगुणियंपारेत्ताचउत्थंकरेति, चउत्थंकरेत्तासव्वकामगुणियंपारेति, .DR.0000000000000020 DAN..
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy