________________ मुणिंद 312 - अमिधानराजेन्द्रः - भाग 6 मुत्त मुणिंद-पुं०(मुनीन्द्र) हस्वस्संयोगे // 1 // 84|| इति संयुक्तपरत्वाद् | यन्तीवोपरिव्यवस्थित इति मुनिप्रवेर श्रीवीरजिने, सूत्र०१ श्रु०६ अ०। ह्रस्वः / प्रा०१ पाद। परमज्ञानिनि समयज्ञे, षो०१ विव०। मुणिसुंदर-पुं०(मुनिसुन्दर) सोमसुन्दरगणीन्द्रशिष्ये, श्रीदेव सुन्दरगुरोः मुणिगण-पुं०(मुनिगण) व्रतादौ, आव०३ अ० पट्टे श्रीसोमसुन्दरगणीन्द्राः / अभवन् युगप्रधानाः शिष्यास्तेषां च पञ्चैते मुणिचंद-पुं०(मुनिचन्द्र) सागरचन्द्रस्य मुनेः समीपे प्रव्रज्यब्रह्य- श्रीमुनिसुन्दरसूरिः येन स्तोत्ररत्नकोशो नाम ग्रन्थो व्यरचि / ग०३ दत्तपूर्वभवजीवस्य पुत्रस्य चित्रस्यापि च पूर्वभवजीवस्य गोपाल- अधिo। अस्य जन्मविक्रमसंवत् 1436 दीक्षा विक्रमसंवत् 1443 दारकस्य प्रव्राजके, उत्त०१३ अ० (तत्कथा बंभदत्त' शब्दे पञ्चमभागे अस्ति / अयं च वाचकपदम् 1466 सूरिपदम् 1478 स्वर्गगमनम् 1503 1272 पृष्ठे उक्ता) मण्डलप्रकरणकारके सूरौ, मण्ड० स्था०। आ०चू०। प्राप्तवान्पाण्डित्यप्रभावादयं काली-सरस्वतीवादिगोकुलषण्डसहस्रा('मेअज्ज' शब्दे कथा) कुमारसन्निवेशे भगवद्-वीरेण सह मिलिते धिधानीत्यादिविरुदानि लेभे। जै०इ०। 'वीरात् त्रिनन्दाङ्कशरद्यचीकरपावपित्तीये साधौ, आ०म०१ अाआ०चून अनेकान्तजयपताकाकृति त्सचैत्यपूते ध्रुवसेनभूपतिः। यस्मिन्महैः संसदि कल्पवाचनामाद्यात्तसूरौ, अने। तपागच्छप्रथमसूरौ, गा . दानन्दपुरं न कः स्तुते॥१॥" कल्प०१ अधि०७ क्षण। "श्रीसर्वदेवसूरि-र्जज्ञे पुनरेव गुरुचन्द्रः // 22 // मुनिसुव्वय-पुं०(मुनिसुब्रत) मनुते जगतस्तिकालावस्थामिति मुनिः। जातौ तस्य विनेयौ, सूरियशोभद्रनेमिचन्द्रावौ। मुनेरुदेतौ चास्य वेति इप्रत्यये उपान्त्यस्योत्वम् / शोभनानि व्रतानि ताभ्यां मुनीन्द्रश्रीमुनि-चन्द्रौ गुरू समभूताम्॥२३॥" यस्येति सुव्रतः मुनिश्चासौ सुव्रतः, तथा-गर्भस्थे जननी मुनिवत्सुव्रता ग०३ अधि०। अनेन गाथाकोशः तीर्थमालास्तवः रत्नत्रयकुलकं जातेति मुनिसुव्रतः / ध०२ अधि०। 'जाया जणणी जं सुव्वइ त्ति हरिभद्रसूरिकृतधर्मविन्दुटीका चेति ग्रन्था रचिताः। द्वितीयोऽप्येतन्नामा मुणिसुव्वओ तम्हा" ध०२ अधि० आव०। अस्या-मवसर्पिण्यां चन्द्रप्रभसूरिशिष्यः देवप्रभसूरिगुरुः धौलुक्कवंशीयस्य आनलराजस्य भरतक्षेत्रे जाते विंशतितमे तीर्थकरे, कल्प०१अधि०७ क्षण / स्था०। प्रव्राजयिता, तृतीयश्च वडगच्छे देवसूरिगुरुः आवश्यकसप्ततिग्रन्थकर्ता। अनु०॥ प्रवof "एक्कारसमो देवईजीवो मुणि-सुव्वओ" ती०२० कल्प०| जै० इ०॥ देवक्या जीवे भाविन्यामुत्सर्पिण्यां जनिष्यमाणे एकादशे तीर्थकरे, प्रव० मुणिजण-पुं०(मुनिजन) साधुजने, जी०१ प्रतिका 46 द्वार / ति०। आ०का मुणिसेण-पुं०(मुनिसेन) पुष्पकलावतीविजये पुण्डरीकिण्यां नगर्या जाते मुणित्ता-स्त्री०(मुनिता) प्रद्रजिततायाम्, आ०म०१०॥ सागरसेनभ्रातरि, आ०चू०१०। ('उसभ' शब्दे द्वितीय-भागे 1133 मुणिदेवसूरि-पुं०(मुनिदेवसूरि) शान्तिनाथचरित्रग्रन्थकृति, द्वितीयोऽपि पृष्ठे श्रेयांसेन स्वपूर्वभवकथने ललिताङ्गदेवप्रस्तावे कथोक्ता) मुनिनेआचार्य इति प्रसिद्धःसुभाषितरत्नकोषनाम-ग्रन्थकर्ता। जै०३०। मुणी-(देशी) अगस्तिद्रुमे,देखना०६ वर्ग 133 गाथा। मुणिपरिसा-स्त्री०(मुनिपर्षद) मौनवत्साधुषु, औ०। मुणिऊण-अव्य०(ज्ञात्वा) ज्ञात्वेत्यर्थे, पञ्चा०६ विव०। मुणिपुङ्गव-पुं०(मुनिपुङ्गव) तीर्थकरगणधरादिषु, दर्श०४ तत्त्व। मुणियव्व-त्रि०(ज्ञातव्य) ज्ञातव्ये, उत्त०२ अ० मन्तव्ये,प्रव० 204 द्वार / मुणिय-त्रि०(ज्ञात) विदिते, आ०चू०१अ० नं०। स्वनामख्याते पिशाचे, वेदितव्ये,5१ वक्ष०ा आव०। पञ्चा०। आ०चू०१० मुत्त-त्रि०(मुक्त) त्यक्ते, पा०। सूत्र०। चतुर्गतिविपाकचित्रकर्मबन्धमुक्तमुणियपरमऽत्थ-पुं०(ज्ञातपरमार्थ) अभ्युद्यतविहारेण विहर्तुमव-सरः त्वान्मुक्तः। ल०। मुक्तस्त्यक्तः सङ्गोः द्रव्यतः पुनर्मुक्तो भावतोऽभिष्वसाम्प्रतमस्माकमित्येवमवगतार्थे , बृ०६ उ०। ज्ञात-सिद्धान्तार्थे, पञ्चा० ङ्गाभावात् / स्था० / 'चत्तारि पुरिसाजाया०' (366 इत्यादि सूत्रम् 15 विवश 'पुरिसजाय' शब्दे पञ्चमभागे 1033 पृष्ठे गतम् ) निर्लोभतायुक्ते, ग०२ मुणिरयणसूरि-पुं०(मुनिरत्नसूरि) चन्द्रगच्छीये समुद्रघोषसूरि-शिष्ये अधि०। बाह्याभ्यन्तरपरिग्रहरहिते, आचा०१श्रु०२अ०६उ०) बाह्याजिनसिंहसूरिगुरौ, अनेन अममस्वामिचरित्रनामग्रन्थो रचितः अयं 1160 भ्यन्तरग्रन्थिबन्धनान्मोचके, स०१ सम०। दश० भ० भवोपग्राहिविक्रमसवत्सरे आसीत्। जै०इ०। कर्मणि, कल्प०१ अधि०६क्षण। चतुर्गतिविपाकचित्रकर्मबन्धमुक्ते, ध०२ मुणिवंस-पुं०(मुनिवंश) यतिमुनिशब्दयोः पर्यायत्वात्। मुनिकुले, स० अधिसकलकर्मकृत-विकारविरहिते, स्था०१० ठा०। क्षिप्ते, जी०३ मुनिवर-पुं०(मुनिवर) श्रमणश्रेष्ठे, ग०१ अधि०। प्रति४ अधि०ा ज्ञा०। सूत्र० न०। प्रश्रवणे, अष्ट० 16 अष्ट०। आव०॥ मुणिवसभ-पुं०(मुनिवृषभ) सातिशयादिमुनिमुङ्गवे, पञ्चा०२ विव०। स्थाका प्रश्न०। दर्श०रा०ा आ०का मुणिविजय-पुं०(मुनिविजय) अन्निकाचार्यपुष्पचूलकथानामग्रन्थस्य | मुर्त-त्रिवार्तस्याऽधूर्तादौ ॥चा।३०।। इति धूर्त्तादित्वात्तस्य टो न। कारके अमरविजयशिष्ये, जै०इ०। मुत्तो। प्रा० / प्रव० वर्णादिमति, स्था०५ ठा० ३उ०। रूपिणि, आव०४ मुणिवेजयंत-पुं०(मुनिवैजयन्त) मनुते जगतस्त्रिकालावस्थामिति अ०। करप्रेरिते, ज्ञा०१ श्रु०१ अ० कर्मपञ्जरान्मुक्तः। कल्प०१ मुनिर्भगवान् वैजयन्तः प्रधानः समस्तलोकस्य महातपसा वैज- अधि०२क्षण।