SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ मुणि 311 - अभिधानराजेन्द्रः - भाग 6 मुणि ततः परं द्वाभ्यां वीर्या विभागाभ्यामधिकानामुक्तसंख्याकानामेव अपजलपढमदुगुरु, पञ्जस्सियरो असंखगुणो।११! जीवप्रदेशानामेव समुदायस्तृतीया वर्गणा, एवमेककबीर्याविभागवृझ्या असभत्ततसुक्कोसो,पजहन्नियर एव ठिइठाणा।" वर्द्धमानानां तावन्तो जीवप्रदेशानां समुदायरूपा वर्गणा असंख्यया इत्यष्टाविंशतिभेदाल्पबहुत्वमवगन्तव्यम् / योगबाहुल्ये बहुकर्मग्राही, वक्तव्याः, ताश्च कियत्य इति इद घनीकृतलोकस्य या एकैकप्रदेश मन्दत्वे अल्पपुद्गलग्राही इत्येवं या योगाना पुद्गलग्रहणारूपा प्रवृत्तिः तस्या पक्तरूपा श्रेणिः तस्याः श्रेणेरसंख्येयतमे भागे यावन्तः आकाशप्रदेशाः रोधः मौनम् उत्तमं किं सतृष्णस्य बाह्ययोगरोधेन? तस्मात सकलताब मात्रा वर्गणा समुदिता एक स्पर्द्धकम्, स्पर्धत इवोत्तरोत्तरवृद्ध्या विमलज्ञानाद्यनन्तगुणगणमहामाहात्म्यपरमात्मभावरसिकैः आत्मनो दाणा अत्र इति स्पर्धकम, पूर्वोक्तस्पर्द्धकगतचरमवर्गणायाः परतो योग प्रवृत्तिपुद्गलानुगतयो रोधनीया इत्युपदेशः // 7 जीवप्रदेशा नैकेन दोर्याविभागेनाधिकाः प्राप्यन्ते नाऽपि द्वाभ्या नाऽपि ज्योतिर्मयीव दीपस्य, क्रिया सर्वाऽपि चिन्मयी। त्रिभिः नाः पि संख्येयः, कि त्वसंख्येयलोकाकाशप्रमाणैरभ्यधिकाः प्रायन्ते, ततस्तेषां समुदायो द्वितीयस्य स्पर्द्धकस्य प्रथमा वर्गणा, ततः यस्यानन्यस्वभावस्य, तस्य मौनमनुत्तरम् / / 8 / / जीवप्रदेशनामकेन दीर्याविभागेनाधिकाना समुदायो द्वितीया वर्गणा. (ज्योतिर्मयीवेति) तस्य तत्त्वैकत्वपरिणतस्य, मौनम्-योगनिग्रहरूप, द्वाभ्यां वीर्याविभागान्यामधिकानां समुदायः तृतीया वर्गणा, एवं तावद्वाच्य स्वधर्मप्राग्भावकर्तृत्वभोक्तृत्वे व्यापारिताशेषवी र्यस्य कर्मविकरणापूर्वयावत् श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा वर्गणा भवन्ति, तासां च करणकिट्टीकरणादिषु स्थापितवीर्यकरणस्य परभावाप्रवृत्तत्वेनमौनम्स्मुदायः द्वितीय स्पर्द्धक, ततः पुनरप्यसंख्येयलोकाकाशाः प्रदेश योगचापल्यतावारणरूपम्, अनुत्तरम-सर्वोत्कृष्ट, यस्य क्रियागुणप्रः। प्रमाणः वीर्याविभागैरभ्यधिकाः प्राप्यन्ते. ततस्तेषां समुदायः तृतीयस्य पप्रवर्त्तनावीर्यप्रवृत्तस्यापि, चिन्मयी-स्वरूपज्ञानमयी, आत्मानुभवैस्पर्द्धकस्य प्रथमा वर्गणा, ततः एक कवीर्याविभागवृद्ध्या द्वितीयादयो कत्वरूपा, तथा-दीपस्यया क्रिया-उत्क्षेपणनिक्षेपणादिका सा सर्वापि वर्गणास्तवद्राच्या यावत् श्रेण्यसंख्ये यभागगतप्रदेशराशिप्रमाणा ज्योतिर्मयी ज्ञान-प्रकाशयुक्ता, तथा यस्य वन्दननमनादिगुणस्थाना भवन्ति, लासां च समुदायः तृतीयं स्पर्द्धकम्,एवम-संख्येयानि स्पर्द्ध राहरूपा क्रिया तत्त्वज्ञानप्रकाशिका तस्य अनन्यस्वभावस्य-न विद्यतेकानि वाध्यानि, एवं पूर्वोक्तानि स्पर्द्धकानि श्रेण्यसंख्ययभागमत- अन्यः परः स्वभावो यस्य सः, तस्य परभावव्यापकचेतनाभिसंधिवीर्यप्रदेशराशिनमाणानि जघन्य योगस्थानम्, एतच सूक्ष्मनिगोदस्य सल्पि- रहित-स्य साधोः मौनम् अनुत्तरम्, वियत्सुस्वभावानुरोधादेव तत्कारवीर्यम्य भवप्रथमसमये वर्तमानस्य प्राप्यते, ततः अस्य जीवस्याधिक- कात वियत्संपूर्णता, तदुत्पत्तौ, 'कुम्भस्येव दशाऽऽत्मनः' इति न्यायात त्रवीर्यस्य येऽल्पतरवीर्या जीवप्रदेशाः तेषां समुदायः प्रथमा वर्गणा, ज्ञानिनः क्रियाज्ञान्युपकारका ज्ञातव्या ज्ञाननयस्यात्मनः तत्त्वैकत्वाततः एकेन वीर्याविभागेन वृद्धानां समुदायो द्वितीया वर्गणा / द्वाभ्या ध्यासितस्वरूपारोहका या क्रिया सा ज्ञानस्वरूपप्रकाशनहेतुः माधिकान समुदाय-स्तृतीया वर्गणा / एवमेकैकवीर्याविभागवर्द्धमानानां आवरणनिमित्तमसक्रिया आवरणापगमाय सत्क्रियानिमित्तं भवति, यावत् श्रेण्यसंख्येयभागगतप्रदेशराशिप्रमाणा भवन्ति, तासा समुदायः माग्नरयन कारणीभवति, अतः तत्त्वज्ञानस्वरूपकत्वध्यानलीनाना प्रथम-स्पर्द्धकम् / ततः प्राक्तनयोगस्थानप्रदर्शितप्रकारण द्वितीयादीनि गुनीन तमाम एव नमश्चरणया: ।।८अष्ट० 13 अष्ट प्रतिज्ञाल. पर्दकानि वाच्यानि, जानि च यावत् श्रेण्यसंख्येभागगतप्रदशशि- सावधविरतो, उत्त०२७ अ०। साधी, आव०४ अविशा सूत्रा प्रमाणानि भवन्ति, ततस्तेषां समुदायो द्वितीय योगस्थानम्। ततोऽन्यस्य नि० चू०। सूत्र० दश०। ध०। अद्रोहाध्यवसायवति, आचा०१ श्रु० जोवस्याधिकतरवीर्यस्योपदर्शितप्रकारण तृतीय योगस्थान धाव्यम्। ३अ०३ उ०। यथावस्थितसंसारस्वभाववेत्तरि, सूत्र०१ श्रु०२ अ०२ उ०। एवमन्योऽन्यजीवापेक्षया तावत् योगस्थानानिवाच्यानि यावत्सर्वोत्कृष्ट आधा०ा तीर्थकृति, आचा०१ श्रु०५ अ०३ उ०। यती, सूत्र०१श्रु० योमन्थान भवति / तानि च योगरथानानि सर्वाण्यपि श्रेण्यसंख्येय- २अ०२उ० भ०। आव०। सर्वज्ञ, सूत्र०१ श्रु०२४०१ उ०। महर्षी ,सूत्र०१ भागगतप्राशराशिप्रमाणानि भवन्ति / क्षयोपशमवैचित्र्यात्सर्वमवसेयम् / शु०२ अ०१ उ०। मननशील, उत्त०६ अ० वाचयमे उपा०२ अ० संयते, ननु जीवानामनन्तत्वात् प्रति-जीवं च योगस्थानस्य प्राप्यमाणत्वात दश०५ अ०। मोक्षमात्रनिष्ठे, दश०५ अग तपस्विनि, दश०१० अ०॥ अनन्तानि योगस्थानानि प्राप्नुवन्ति, कथमुच्यते असंख्येयानि? मानिनि, औ०। तत्त्वज्ञानिनि, अष्ट० 22 अष्ट०। आ०म० रागउच्यते-रतः एकैकस्मिन् योगस्थाने सदृशे सदृशे वर्तमानाः रथावरजीवा द्वेषवर्जिते, आ०म०१अ०। त्रिविधपरीषहसहनशीले, आ०म०१ अ०। अनन्ताः प्राप्यन्ते, ततः सर्वजीवापेक्षयाऽपि सर्वाणि योगस्थानानि "जइणो तवरिसणो तावता रिसी भिक्खुणो मुणी समणा'' पाइ० ना० कैथलपरिज्ञया परिभाव्यमानानि असंख्येयान्येव प्राप्यन्ते नाधिकानि, 32 गाथा। एकस्मिन् योगस्थाने एको जीवः जघन्यत एक समयम् उत्कृष्टताऽष्टौ / मुणिअ-त्रि०(ज्ञात) विदिते, 'कलिअविइयं विण्णाय अहिगयं बुज्झिज समयान यावत्तिष्ठति / एवं योगस्थानतारतम्ये सर्वजीवेषु योगबाहुल्यं | मुणिों ' पाइ० ना०६१ गाथा। गाथाक्रमेण वक्तव्यम मुणिअतत्त-पुं०(ज्ञाततत्त्व) ज्ञातपरमार्थ , 'मुणि अतत्तस्स' (851 "सहमनिगोआइ क्खण-प्पजोगवायरविगलअमणमणा। गाथा) पं०व०३द्वार। जी।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy